सौवर्णिकः पौर-जान-पदानां रूप्य-सुवर्णं आवेशनिभिः कारयेत् ।। ०२.१४.०१ ।।
sauvarṇikaḥ paura-jāna-padānāṃ rūpya-suvarṇaṃ āveśanibhiḥ kārayet || 02.14.01 ||
निर्दिष्ट-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-कालं कार्य-अपदेशं ।। ०२.१४.०२ ।।
nirdiṣṭa-kāla-kāryaṃ ca karma kuryuḥ | anirdiṣṭa-kālaṃ kārya-apadeśaṃ || 02.14.02 ||
कार्यस्य-अन्यथा-करणे वेतन-नाशः । तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०३ ।।
kāryasya-anyathā-karaṇe vetana-nāśaḥ | tad-dvi-guṇaśca daṇḍaḥ || 02.14.03 ||
काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०४ ।।
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ || 02.14.04 ||
यथा-वर्ण-प्रमाणं निक्षेपं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०२.१४.०५ ।।
yathā-varṇa-pramāṇaṃ nikṣepaṃ gṛhṇīyustathā-vidhaṃ evārpayeyuḥ || 02.14.05 ||
काल-अन्तरादपि च तथा-विधं एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्यां ।। ०२.१४.०६ ।।
kāla-antarādapi ca tathā-vidhaṃ eva pratigṛhṇīyuḥ | anyatra kṣīṇa-pariśīrṇābhyāṃ || 02.14.06 ||
आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत्-तज्जानीयात् ।। ०२.१४.०७ ।।
āveśanibhiḥ suvarṇa-pudgala-lakṣaṇa-prayogeṣu tat-tajjānīyāt || 02.14.07 ||
तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयो देयः ।। ०२.१४.०८ ।।
tapta-kala-dhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ || 02.14.08 ||
तीक्ष्ण-काकणी रूप्य-द्वि-गुणः राग-प्रक्षेपः । तस्य षड्-भागः क्षयः ।। ०२.१४.०९ ।।
tīkṣṇa-kākaṇī rūpya-dvi-guṇaḥ rāga-prakṣepaḥ | tasya ṣaḍ-bhāgaḥ kṣayaḥ || 02.14.09 ||
वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधावुत्तमः । कृत-भाण्ड-उपधौ च ।। ०२.१४.१० ।।
varṇa-hīne māṣa-avare pūrvaḥ sāhasa-daṇḍaḥ | pramāṇa-hīne madhyamaḥ | tulā-pratimāna-upadhāvuttamaḥ | kṛta-bhāṇḍa-upadhau ca || 02.14.10 ||
सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादश-पणो दण्डः ।। ०२.१४.११ ।।
sauvarṇikenādṛṣṭaṃ anyatra vā prayogaṃ kārayato dvādaśa-paṇo daṇḍaḥ || 02.14.11 ||
कर्तुर्द्वि-गुणः सापसारश्चेत् ।। ०२.१४.१२ ।।
karturdvi-guṇaḥ sāpasāraścet || 02.14.12 ||
अनपसारः कण्टक-शोधनाय नीयेत ।। ०२.१४.१३ ।।
anapasāraḥ kaṇṭaka-śodhanāya nīyeta || 02.14.13 ||
कर्तुश्च द्वि-शतो दण्डः पणच्-छेदनं वा ।। ०२.१४.१४ ।।
kartuśca dvi-śato daṇḍaḥ paṇac-chedanaṃ vā || 02.14.14 ||
तुला-प्रतिमान-भाण्डं पौतव-हस्तात्क्रीणीयुः ।। ०२.१४.१५ ।।
tulā-pratimāna-bhāṇḍaṃ pautava-hastātkrīṇīyuḥ || 02.14.15 ||
अन्यथा द्वादश-पणो दण्डः ।। ०२.१४.१६ ।।
anyathā dvādaśa-paṇo daṇḍaḥ || 02.14.16 ||
घनं सुषिरं सम्यूह्यं अवलेप्यं संघात्यं वासितकं च कारु-कर्म ।। ०२.१४.१७ ।।
ghanaṃ suṣiraṃ samyūhyaṃ avalepyaṃ saṃghātyaṃ vāsitakaṃ ca kāru-karma || 02.14.17 ||
तुला-विषमं अपसारणं विस्रावणं पेटकः पिङ्कश्चैति हरण-उपायाः ।। ०२.१४.१८ ।।
tulā-viṣamaṃ apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaścaiti haraṇa-upāyāḥ || 02.14.18 ||
सम्नामिन्युत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कुशिक्या सकटु-कक्ष्या परिवेल्याअयस्-कान्ता च दुष्ट-तुलाः ।। ०२.१४.१९ ।।
samnāminyutkīrṇikā bhinna-mastaka-upakaṇṭhī kuśikyā sakaṭu-kakṣyā parivelyāayas-kāntā ca duṣṭa-tulāḥ || 02.14.19 ||
रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकं ।। ०२.१४.२० ।।
rūpyasya dvau bhāgāvekaḥ śulbasya tripuṭakaṃ || 02.14.20 ||
तेनाकरोद्गतं अपसार्यते तत्-त्रिपुटक-अपसारितं ।। ०२.१४.२१ ।।
tenākarodgataṃ apasāryate tat-tripuṭaka-apasāritaṃ || 02.14.21 ||
शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितं ।। ०२.१४.२२ ।।
śulbena śulba-apasāritam | vellakena vellaka-apasāritam | śulba-ardha-sāreṇa hemnā hema-apasāritaṃ || 02.14.22 ||
मूक-मूषा पूति-किट्टः करटुक-मुखं नाली संदंशो जोङ्गनी सुवर्चिका-लवणं तदेव सुवर्णं इत्यपसारण-मार्गाः ।। ०२.१४.२३ ।।
mūka-mūṣā pūti-kiṭṭaḥ karaṭuka-mukhaṃ nālī saṃdaṃśo joṅganī suvarcikā-lavaṇaṃ tadeva suvarṇaṃ ityapasāraṇa-mārgāḥ || 02.14.23 ||
पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदादग्निष्ठादुद्ध्रियन्ते ।। ०२.१४.२४ ।।
pūrva-praṇihitā vā piṇḍa-vālukā mūṣā-bhedādagniṣṭhāduddhriyante || 02.14.24 ||
पश्चाद्बन्धने आचितक-पत्त्र-परीक्षायां वा रूप्य-रूपेण परिवर्तनं विस्रावणम् । पिण्ड-वालुकानां लोह-पिण्ड-वालुकाभिर्वा ।। ०२.१४.२५ ।।
paścādbandhane ācitaka-pattra-parīkṣāyāṃ vā rūpya-rūpeṇa parivartanaṃ visrāvaṇam | piṇḍa-vālukānāṃ loha-piṇḍa-vālukābhirvā || 02.14.25 ||
गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्य-संघात्येषु क्रियते ।। ०२.१४.२६ ।।
gāḍhaścābhyuddhāryaśca peṭakaḥ samyūhyāvalepya-saṃghātyeṣu kriyate || 02.14.26 ||
सीस-रूपं सुवर्ण-पत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढ-पेटकः ।। ०२.१४.२७ ।।
sīsa-rūpaṃ suvarṇa-pattreṇāvaliptaṃ abhyantaraṃ aṣṭakena baddhaṃ gāḍha-peṭakaḥ || 02.14.27 ||
स एव पटल-सम्पुटेष्वभ्युद्धार्यः ।। ०२.१४.२८ ।।
sa eva paṭala-sampuṭeṣvabhyuddhāryaḥ || 02.14.28 ||
पत्त्रं आश्लिष्टं यमकपत्त्रं वाअवलेप्येषु क्रियते ।। ०२.१४.२९ ।।
pattraṃ āśliṣṭaṃ yamakapattraṃ vāavalepyeṣu kriyate || 02.14.29 ||
शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ।। ०२.१४.३० ।।
śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate || 02.14.30 ||
शुल्ब-रूपं सुवर्ण-पत्त्र-संहतं प्रमृष्टं सुपार्श्वम् । तदेव यमक-पत्त्र-संहतं प्रमृष्टं ताम्र-तार-रुपं चौत्तर-वर्णकः ।। ०२.१४.३१ ।।
śulba-rūpaṃ suvarṇa-pattra-saṃhataṃ pramṛṣṭaṃ supārśvam | tadeva yamaka-pattra-saṃhataṃ pramṛṣṭaṃ tāmra-tāra-rupaṃ cauttara-varṇakaḥ || 02.14.31 ||
तदुभयं तापनि-कषाभ्यां निह्शब्द-उल्लेखनाभ्यां वा विद्यात् ।। ०२.१४.३२ ।।
tadubhayaṃ tāpani-kaṣābhyāṃ nihśabda-ullekhanābhyāṃ vā vidyāt || 02.14.32 ||
अभ्युद्धार्यं बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ।। ०२.१४.३३ ।।
abhyuddhāryaṃ badara-āmle lavaṇa-udake vā sādayanti iti peṭakaḥ || 02.14.33 ||
घने सुषिरे वा रूपे सुवर्ण-मृन्-मालुका-हिङ्गुलुक-कल्पो वा तप्तोअवतिष्ठते ।। ०२.१४.३४ ।।
ghane suṣire vā rūpe suvarṇa-mṛn-mālukā-hiṅguluka-kalpo vā taptoavatiṣṭhate || 02.14.34 ||
दृढ-वास्तुके वा रूपे वालुका-मिश्रं जतु गान्धार-पङ्को वा तप्तोअवतिष्ठते ।। ०२.१४.३५ ।।
dṛḍha-vāstuke vā rūpe vālukā-miśraṃ jatu gāndhāra-paṅko vā taptoavatiṣṭhate || 02.14.35 ||
तयोस्तापनं अवध्वंसनं वा शुद्धिः ।। ०२.१४.३६ ।।
tayostāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ || 02.14.36 ||
सपरिभाण्डे वा रूपे लवणं उल्कया कटु-शर्करया तप्तं अवतिष्ठते ।। ०२.१४.३७ ।।
saparibhāṇḍe vā rūpe lavaṇaṃ ulkayā kaṭu-śarkarayā taptaṃ avatiṣṭhate || 02.14.37 ||
तस्य क्वाथनं शुद्धिः ।। ०२.१४.३८ ।।
tasya kvāthanaṃ śuddhiḥ || 02.14.38 ||
अभ्र-पटलं अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ।। ०२.१४.३९ ।।
abhra-paṭalaṃ aṣṭakena dvi-guṇa-vāstuke vā rūpe badhyate || 02.14.39 ||
तस्यापिहित-काचकस्यौदके निमज्जत एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ।। ०२.१४.४० ।।
tasyāpihita-kācakasyaudake nimajjata eka-deśaḥ sīdati | paṭala-antareṣu vā sūcyā bhidyate || 02.14.40 ||
मणयो रूप्यं सुवर्णं वा घन-सुषिराणां पिङ्कः ।। ०२.१४.४१ ।।
maṇayo rūpyaṃ suvarṇaṃ vā ghana-suṣirāṇāṃ piṅkaḥ || 02.14.41 ||
तस्य तापनं अवध्वंसनं वा शुद्धिः इति पिङ्कः ।। ०२.१४.४२ ।।
tasya tāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ iti piṅkaḥ || 02.14.42 ||
तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणान्युपलभेत ।। ०२.१४.४३ ।।
tasmādvajra-maṇi-muktā-pravāla-rūpāṇāṃ jāti-rūpa-varṇa-pramāṇa-pudgala-lakṣaṇānyupalabheta || 02.14.43 ||
कृत-भाण्ड-परीक्षायां पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारो हरण-उपायाः परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा ।। ०२.१४.४४ ।।
kṛta-bhāṇḍa-parīkṣāyāṃ purāṇa-bhāṇḍa-pratisaṃskāre vā catvāro haraṇa-upāyāḥ parikuṭṭanaṃ avacchedanaṃ ullekhanaṃ parimardanaṃ vā || 02.14.44 ||
पेटक-अपदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्-परिकुट्टनं ।। ०२.१४.४५ ।।
peṭaka-apadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yatpariśātayanti tat-parikuṭṭanaṃ || 02.14.45 ||
यद्-द्वि-गुण-वास्तुकानां वा रूपे सीस-रूपं प्रक्षिप्यऽभ्यन्तरं अवच्छिन्दन्ति तदवच्छेदनं ।। ०२.१४.४६ ।।
yad-dvi-guṇa-vāstukānāṃ vā rūpe sīsa-rūpaṃ prakṣipya'bhyantaraṃ avacchindanti tadavacchedanaṃ || 02.14.46 ||
यद्घनानां तीक्ष्णेनौल्लिखन्ति तदुल्लेखनं ।। ०२.१४.४७ ।।
yadghanānāṃ tīkṣṇenaullikhanti tadullekhanaṃ || 02.14.47 ||
हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानां अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनं ।। ०२.१४.४८ ।।
hari-tāla-manaḥ-śilā-hiṅguluka-cūrṇānāṃ anyatamena kuru-vinda-cūrṇena vā vastraṃ samyūhya yatparimṛdnanti tatparimardanaṃ || 02.14.48 ||
तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न चएषां किंचिदवरुग्णं भवति ।। ०२.१४.४९ ।।
tena sauvarṇa-rājatāni bhāṇḍāni kṣīyante | na caeṣāṃ kiṃcidavarugṇaṃ bhavati || 02.14.49 ||
भग्न-खण्ड-घृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ।। ०२.१४.५० ।।
bhagna-khaṇḍa-ghṛṣṭānāṃ samyūhyānāṃ sadṛśenānumānaṃ kuryāt || 02.14.50 ||
अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ।। ०२.१४.५१ ।।
avalepyānāṃ yāvadutpāṭitaṃ tāvadutpāṭyānumānaṃ kuryāt || 02.14.51 ||
विरूपाणां वा तापनं उदक-पेषणं च बहुशः कुर्यात् ।। ०२.१४.५२ ।।
virūpāṇāṃ vā tāpanaṃ udaka-peṣaṇaṃ ca bahuśaḥ kuryāt || 02.14.52 ||
अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व-काय-ईक्षा दृतिरुदक-शरावं अग्निष्ठं इति काचं विद्यात् ।। ०२.१४.५३ ।।
avakṣepaḥ pratimānaṃ agnirgaṇḍikā bhaṇḍika-adhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva-kāya-īkṣā dṛtirudaka-śarāvaṃ agniṣṭhaṃ iti kācaṃ vidyāt || 02.14.53 ||
राजतानां विस्रं मल-ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात् ।। ०२.१४.५४ ।।
rājatānāṃ visraṃ mala-grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭaṃ iti vidyāt || 02.14.54 ||
एवं नवं च जीर्णं च विरूपं चापि भाण्डकं । ।। ०२.१४.५५अ ब ।।
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakaṃ | || 02.14.55a ba ||
परीक्षेतात्ययं चएषां यथा-उद्दिष्टं प्रकल्पयेत् ।। ०२.१४.५५च्द् ।।
parīkṣetātyayaṃ caeṣāṃ yathā-uddiṣṭaṃ prakalpayet || 02.14.55cd ||
ॐ श्री परमात्मने नमः