| |
|

This overlay will guide you through the buttons:

सौवर्णिकः पौर-जान-पदानां रूप्य-सुवर्णं आवेशनिभिः कारयेत् ॥ ०२.१४.०१ ॥
sauvarṇikaḥ paura-jāna-padānāṃ rūpya-suvarṇaṃ āveśanibhiḥ kārayet .. 02.14.01 ..
निर्दिष्ट-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-कालं कार्य-अपदेशं ॥ ०२.१४.०२ ॥
nirdiṣṭa-kāla-kāryaṃ ca karma kuryuḥ . anirdiṣṭa-kālaṃ kārya-apadeśaṃ .. 02.14.02 ..
कार्यस्य-अन्यथा-करणे वेतन-नाशः । तद्-द्वि-गुणश्च दण्डः ॥ ०२.१४.०३ ॥
kāryasya-anyathā-karaṇe vetana-nāśaḥ . tad-dvi-guṇaśca daṇḍaḥ .. 02.14.03 ..
काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ॥ ०२.१४.०४ ॥
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ .. 02.14.04 ..
यथा-वर्ण-प्रमाणं निक्षेपं गृह्णीयुस्तथा-विधं एवार्पयेयुः ॥ ०२.१४.०५ ॥
yathā-varṇa-pramāṇaṃ nikṣepaṃ gṛhṇīyustathā-vidhaṃ evārpayeyuḥ .. 02.14.05 ..
काल-अन्तरादपि च तथा-विधं एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्यां ॥ ०२.१४.०६ ॥
kāla-antarādapi ca tathā-vidhaṃ eva pratigṛhṇīyuḥ . anyatra kṣīṇa-pariśīrṇābhyāṃ .. 02.14.06 ..
आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत्-तज्जानीयात् ॥ ०२.१४.०७ ॥
āveśanibhiḥ suvarṇa-pudgala-lakṣaṇa-prayogeṣu tat-tajjānīyāt .. 02.14.07 ..
तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥ ०२.१४.०८ ॥
tapta-kala-dhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ .. 02.14.08 ..
तीक्ष्ण-काकणी रूप्य-द्वि-गुणः राग-प्रक्षेपः । तस्य षड्-भागः क्षयः ॥ ०२.१४.०९ ॥
tīkṣṇa-kākaṇī rūpya-dvi-guṇaḥ rāga-prakṣepaḥ . tasya ṣaḍ-bhāgaḥ kṣayaḥ .. 02.14.09 ..
वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधावुत्तमः । कृत-भाण्ड-उपधौ च ॥ ०२.१४.१० ॥
varṇa-hīne māṣa-avare pūrvaḥ sāhasa-daṇḍaḥ . pramāṇa-hīne madhyamaḥ . tulā-pratimāna-upadhāvuttamaḥ . kṛta-bhāṇḍa-upadhau ca .. 02.14.10 ..
सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादश-पणो दण्डः ॥ ०२.१४.११ ॥
sauvarṇikenādṛṣṭaṃ anyatra vā prayogaṃ kārayato dvādaśa-paṇo daṇḍaḥ .. 02.14.11 ..
कर्तुर्द्वि-गुणः सापसारश्चेत् ॥ ०२.१४.१२ ॥
karturdvi-guṇaḥ sāpasāraścet .. 02.14.12 ..
अनपसारः कण्टक-शोधनाय नीयेत ॥ ०२.१४.१३ ॥
anapasāraḥ kaṇṭaka-śodhanāya nīyeta .. 02.14.13 ..
कर्तुश्च द्वि-शतो दण्डः पणच्-छेदनं वा ॥ ०२.१४.१४ ॥
kartuśca dvi-śato daṇḍaḥ paṇac-chedanaṃ vā .. 02.14.14 ..
तुला-प्रतिमान-भाण्डं पौतव-हस्तात्क्रीणीयुः ॥ ०२.१४.१५ ॥
tulā-pratimāna-bhāṇḍaṃ pautava-hastātkrīṇīyuḥ .. 02.14.15 ..
अन्यथा द्वादश-पणो दण्डः ॥ ०२.१४.१६ ॥
anyathā dvādaśa-paṇo daṇḍaḥ .. 02.14.16 ..
घनं सुषिरं सम्यूह्यं अवलेप्यं संघात्यं वासितकं च कारु-कर्म ॥ ०२.१४.१७ ॥
ghanaṃ suṣiraṃ samyūhyaṃ avalepyaṃ saṃghātyaṃ vāsitakaṃ ca kāru-karma .. 02.14.17 ..
तुला-विषमं अपसारणं विस्रावणं पेटकः पिङ्कश्चैति हरण-उपायाः ॥ ०२.१४.१८ ॥
tulā-viṣamaṃ apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaścaiti haraṇa-upāyāḥ .. 02.14.18 ..
सम्नामिन्युत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कुशिक्या सकटु-कक्ष्या परिवेल्याअयस्-कान्ता च दुष्ट-तुलाः ॥ ०२.१४.१९ ॥
samnāminyutkīrṇikā bhinna-mastaka-upakaṇṭhī kuśikyā sakaṭu-kakṣyā parivelyāayas-kāntā ca duṣṭa-tulāḥ .. 02.14.19 ..
रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकं ॥ ०२.१४.२० ॥
rūpyasya dvau bhāgāvekaḥ śulbasya tripuṭakaṃ .. 02.14.20 ..
तेनाकरोद्गतं अपसार्यते तत्-त्रिपुटक-अपसारितं ॥ ०२.१४.२१ ॥
tenākarodgataṃ apasāryate tat-tripuṭaka-apasāritaṃ .. 02.14.21 ..
शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितं ॥ ०२.१४.२२ ॥
śulbena śulba-apasāritam . vellakena vellaka-apasāritam . śulba-ardha-sāreṇa hemnā hema-apasāritaṃ .. 02.14.22 ..
मूक-मूषा पूति-किट्टः करटुक-मुखं नाली संदंशो जोङ्गनी सुवर्चिका-लवणं तदेव सुवर्णं इत्यपसारण-मार्गाः ॥ ०२.१४.२३ ॥
mūka-mūṣā pūti-kiṭṭaḥ karaṭuka-mukhaṃ nālī saṃdaṃśo joṅganī suvarcikā-lavaṇaṃ tadeva suvarṇaṃ ityapasāraṇa-mārgāḥ .. 02.14.23 ..
पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदादग्निष्ठादुद्ध्रियन्ते ॥ ०२.१४.२४ ॥
pūrva-praṇihitā vā piṇḍa-vālukā mūṣā-bhedādagniṣṭhāduddhriyante .. 02.14.24 ..
पश्चाद्बन्धने आचितक-पत्त्र-परीक्षायां वा रूप्य-रूपेण परिवर्तनं विस्रावणम् । पिण्ड-वालुकानां लोह-पिण्ड-वालुकाभिर्वा ॥ ०२.१४.२५ ॥
paścādbandhane ācitaka-pattra-parīkṣāyāṃ vā rūpya-rūpeṇa parivartanaṃ visrāvaṇam . piṇḍa-vālukānāṃ loha-piṇḍa-vālukābhirvā .. 02.14.25 ..
गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्य-संघात्येषु क्रियते ॥ ०२.१४.२६ ॥
gāḍhaścābhyuddhāryaśca peṭakaḥ samyūhyāvalepya-saṃghātyeṣu kriyate .. 02.14.26 ..
सीस-रूपं सुवर्ण-पत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढ-पेटकः ॥ ०२.१४.२७ ॥
sīsa-rūpaṃ suvarṇa-pattreṇāvaliptaṃ abhyantaraṃ aṣṭakena baddhaṃ gāḍha-peṭakaḥ .. 02.14.27 ..
स एव पटल-सम्पुटेष्वभ्युद्धार्यः ॥ ०२.१४.२८ ॥
sa eva paṭala-sampuṭeṣvabhyuddhāryaḥ .. 02.14.28 ..
पत्त्रं आश्लिष्टं यमकपत्त्रं वाअवलेप्येषु क्रियते ॥ ०२.१४.२९ ॥
pattraṃ āśliṣṭaṃ yamakapattraṃ vāavalepyeṣu kriyate .. 02.14.29 ..
शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥ ०२.१४.३० ॥
śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate .. 02.14.30 ..
शुल्ब-रूपं सुवर्ण-पत्त्र-संहतं प्रमृष्टं सुपार्श्वम् । तदेव यमक-पत्त्र-संहतं प्रमृष्टं ताम्र-तार-रुपं चौत्तर-वर्णकः ॥ ०२.१४.३१ ॥
śulba-rūpaṃ suvarṇa-pattra-saṃhataṃ pramṛṣṭaṃ supārśvam . tadeva yamaka-pattra-saṃhataṃ pramṛṣṭaṃ tāmra-tāra-rupaṃ cauttara-varṇakaḥ .. 02.14.31 ..
तदुभयं तापनि-कषाभ्यां निह्शब्द-उल्लेखनाभ्यां वा विद्यात् ॥ ०२.१४.३२ ॥
tadubhayaṃ tāpani-kaṣābhyāṃ nihśabda-ullekhanābhyāṃ vā vidyāt .. 02.14.32 ..
अभ्युद्धार्यं बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ॥ ०२.१४.३३ ॥
abhyuddhāryaṃ badara-āmle lavaṇa-udake vā sādayanti iti peṭakaḥ .. 02.14.33 ..
घने सुषिरे वा रूपे सुवर्ण-मृन्-मालुका-हिङ्गुलुक-कल्पो वा तप्तोअवतिष्ठते ॥ ०२.१४.३४ ॥
ghane suṣire vā rūpe suvarṇa-mṛn-mālukā-hiṅguluka-kalpo vā taptoavatiṣṭhate .. 02.14.34 ..
दृढ-वास्तुके वा रूपे वालुका-मिश्रं जतु गान्धार-पङ्को वा तप्तोअवतिष्ठते ॥ ०२.१४.३५ ॥
dṛḍha-vāstuke vā rūpe vālukā-miśraṃ jatu gāndhāra-paṅko vā taptoavatiṣṭhate .. 02.14.35 ..
तयोस्तापनं अवध्वंसनं वा शुद्धिः ॥ ०२.१४.३६ ॥
tayostāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ .. 02.14.36 ..
सपरिभाण्डे वा रूपे लवणं उल्कया कटु-शर्करया तप्तं अवतिष्ठते ॥ ०२.१४.३७ ॥
saparibhāṇḍe vā rūpe lavaṇaṃ ulkayā kaṭu-śarkarayā taptaṃ avatiṣṭhate .. 02.14.37 ..
तस्य क्वाथनं शुद्धिः ॥ ०२.१४.३८ ॥
tasya kvāthanaṃ śuddhiḥ .. 02.14.38 ..
अभ्र-पटलं अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ॥ ०२.१४.३९ ॥
abhra-paṭalaṃ aṣṭakena dvi-guṇa-vāstuke vā rūpe badhyate .. 02.14.39 ..
तस्यापिहित-काचकस्यौदके निमज्जत एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ॥ ०२.१४.४० ॥
tasyāpihita-kācakasyaudake nimajjata eka-deśaḥ sīdati . paṭala-antareṣu vā sūcyā bhidyate .. 02.14.40 ..
मणयो रूप्यं सुवर्णं वा घन-सुषिराणां पिङ्कः ॥ ०२.१४.४१ ॥
maṇayo rūpyaṃ suvarṇaṃ vā ghana-suṣirāṇāṃ piṅkaḥ .. 02.14.41 ..
तस्य तापनं अवध्वंसनं वा शुद्धिः इति पिङ्कः ॥ ०२.१४.४२ ॥
tasya tāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ iti piṅkaḥ .. 02.14.42 ..
तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणान्युपलभेत ॥ ०२.१४.४३ ॥
tasmādvajra-maṇi-muktā-pravāla-rūpāṇāṃ jāti-rūpa-varṇa-pramāṇa-pudgala-lakṣaṇānyupalabheta .. 02.14.43 ..
कृत-भाण्ड-परीक्षायां पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारो हरण-उपायाः परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा ॥ ०२.१४.४४ ॥
kṛta-bhāṇḍa-parīkṣāyāṃ purāṇa-bhāṇḍa-pratisaṃskāre vā catvāro haraṇa-upāyāḥ parikuṭṭanaṃ avacchedanaṃ ullekhanaṃ parimardanaṃ vā .. 02.14.44 ..
पेटक-अपदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्-परिकुट्टनं ॥ ०२.१४.४५ ॥
peṭaka-apadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yatpariśātayanti tat-parikuṭṭanaṃ .. 02.14.45 ..
यद्-द्वि-गुण-वास्तुकानां वा रूपे सीस-रूपं प्रक्षिप्यऽभ्यन्तरं अवच्छिन्दन्ति तदवच्छेदनं ॥ ०२.१४.४६ ॥
yad-dvi-guṇa-vāstukānāṃ vā rūpe sīsa-rūpaṃ prakṣipya'bhyantaraṃ avacchindanti tadavacchedanaṃ .. 02.14.46 ..
यद्घनानां तीक्ष्णेनौल्लिखन्ति तदुल्लेखनं ॥ ०२.१४.४७ ॥
yadghanānāṃ tīkṣṇenaullikhanti tadullekhanaṃ .. 02.14.47 ..
हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानां अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनं ॥ ०२.१४.४८ ॥
hari-tāla-manaḥ-śilā-hiṅguluka-cūrṇānāṃ anyatamena kuru-vinda-cūrṇena vā vastraṃ samyūhya yatparimṛdnanti tatparimardanaṃ .. 02.14.48 ..
तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न चएषां किंचिदवरुग्णं भवति ॥ ०२.१४.४९ ॥
tena sauvarṇa-rājatāni bhāṇḍāni kṣīyante . na caeṣāṃ kiṃcidavarugṇaṃ bhavati .. 02.14.49 ..
भग्न-खण्ड-घृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ॥ ०२.१४.५० ॥
bhagna-khaṇḍa-ghṛṣṭānāṃ samyūhyānāṃ sadṛśenānumānaṃ kuryāt .. 02.14.50 ..
अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ॥ ०२.१४.५१ ॥
avalepyānāṃ yāvadutpāṭitaṃ tāvadutpāṭyānumānaṃ kuryāt .. 02.14.51 ..
विरूपाणां वा तापनं उदक-पेषणं च बहुशः कुर्यात् ॥ ०२.१४.५२ ॥
virūpāṇāṃ vā tāpanaṃ udaka-peṣaṇaṃ ca bahuśaḥ kuryāt .. 02.14.52 ..
अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व-काय-ईक्षा दृतिरुदक-शरावं अग्निष्ठं इति काचं विद्यात् ॥ ०२.१४.५३ ॥
avakṣepaḥ pratimānaṃ agnirgaṇḍikā bhaṇḍika-adhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva-kāya-īkṣā dṛtirudaka-śarāvaṃ agniṣṭhaṃ iti kācaṃ vidyāt .. 02.14.53 ..
राजतानां विस्रं मल-ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात् ॥ ०२.१४.५४ ॥
rājatānāṃ visraṃ mala-grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭaṃ iti vidyāt .. 02.14.54 ..
एवं नवं च जीर्णं च विरूपं चापि भाण्डकं । ॥ ०२.१४.५५अ ब ॥
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakaṃ . .. 02.14.55a ba ..
परीक्षेतात्ययं चएषां यथा-उद्दिष्टं प्रकल्पयेत् ॥ ०२.१४.५५च्द् ॥
parīkṣetātyayaṃ caeṣāṃ yathā-uddiṣṭaṃ prakalpayet .. 02.14.55cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In