| |
|

This overlay will guide you through the buttons:

पण्य-अध्यक्षः स्थल-जलजानां नाना-विधानां पण्यानां स्थल-पथ-वारि-पथ-उपयातानां सार-फल्ग्व्-अर्घ-अन्तरं प्रिय-अप्रियतां च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ॥ ०२.१६.०१ ॥
paṇya-adhyakṣaḥ sthala-jalajānāṃ nānā-vidhānāṃ paṇyānāṃ sthala-patha-vāri-patha-upayātānāṃ sāra-phalgv-argha-antaraṃ priya-apriyatāṃ ca vidyāt . tathā vikṣepa-saṃkṣepa-kraya-vikraya-prayoga-kālān .. 02.16.01 ..
यच्च पण्यं प्रचुरं स्यात्तदेकी-कृत्यार्घं आरोपयेत् ॥ ०२.१६.०२ ॥
yacca paṇyaṃ pracuraṃ syāttadekī-kṛtyārghaṃ āropayet .. 02.16.02 ..
प्राप्तेअर्घे वाअर्घ-अन्तरं कारयेत् ॥ ०२.१६.०३ ॥
prāptearghe vāargha-antaraṃ kārayet .. 02.16.03 ..
स्व-भूमिजानां राज-पण्यानां एक-मुखं व्यवहारं स्थापयेत् । पर-भूमिजानां अनेक-मुखं ॥ ०२.१६.०४ ॥
sva-bhūmijānāṃ rāja-paṇyānāṃ eka-mukhaṃ vyavahāraṃ sthāpayet . para-bhūmijānāṃ aneka-mukhaṃ .. 02.16.04 ..
उभयं च प्रजानां अनुग्रहेण विक्रापयेत् ॥ ०२.१६.०५ ॥
ubhayaṃ ca prajānāṃ anugraheṇa vikrāpayet .. 02.16.05 ..
स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत् ॥ ०२.१६.०६ ॥
sthūlaṃ api ca lābhaṃ prajānāṃ aupaghātikaṃ vārayet .. 02.16.06 ..
अजस्र-पण्यानां काल-उपरोधं संकुल-दोषं वा नौत्पादयेत् ॥ ०२.१६.०७ ॥
ajasra-paṇyānāṃ kāla-uparodhaṃ saṃkula-doṣaṃ vā nautpādayet .. 02.16.07 ..
बहु-मुखं वा राज-पण्यं वैदेहकाः कृत-अर्घं विक्रीणीरन् ॥ ०२.१६.०८ ॥
bahu-mukhaṃ vā rāja-paṇyaṃ vaidehakāḥ kṛta-arghaṃ vikrīṇīran .. 02.16.08 ..
छेद-अनुरूपं च वैधरणं दद्युः ॥ ०२.१६.०९ ॥
cheda-anurūpaṃ ca vaidharaṇaṃ dadyuḥ .. 02.16.09 ..
षोडश-भागो मान-व्याजी । विंशति-भागस्तुला-मानम् । गण्य-पण्यानां एकादश-भागः ॥ ०२.१६.१० ॥
ṣoḍaśa-bhāgo māna-vyājī . viṃśati-bhāgastulā-mānam . gaṇya-paṇyānāṃ ekādaśa-bhāgaḥ .. 02.16.10 ..
पर-भूमिजं पण्यं अनुग्रहेणऽवाहयेत् ॥ ०२.१६.११ ॥
para-bhūmijaṃ paṇyaṃ anugraheṇa'vāhayet .. 02.16.11 ..
नाविकस-अर्थ-वाहेभ्यश्च परिहारं आयति-क्षमं दद्यात् ॥ ०२.१६.१२ ॥
nāvikasa-artha-vāhebhyaśca parihāraṃ āyati-kṣamaṃ dadyāt .. 02.16.12 ..
अनभियोगश्चार्थेष्वागन्तूनाम् । अन्यत्र सभ्या-उपकारिभ्यः ॥ ०२.१६.१३ ॥
anabhiyogaścārtheṣvāgantūnām . anyatra sabhyā-upakāribhyaḥ .. 02.16.13 ..
पण्य-अधिष्ठातारः पण्य-मूल्यं एक-मुखं काष्ठ-द्रोण्यां एकच्-छिद्र-अपिधानायां निदध्युः ॥ ०२.१६.१४ ॥
paṇya-adhiṣṭhātāraḥ paṇya-mūlyaṃ eka-mukhaṃ kāṣṭha-droṇyāṃ ekac-chidra-apidhānāyāṃ nidadhyuḥ .. 02.16.14 ..
अह्नश्चाष्टमे भागे पण्य-अध्यक्षस्यार्पयेयुः "इदं विक्रीतम् । इदं शेषम्" इति ॥ ०२.१६.१५ ॥
ahnaścāṣṭame bhāge paṇya-adhyakṣasyārpayeyuḥ "idaṃ vikrītam . idaṃ śeṣam" iti .. 02.16.15 ..
तुला-मान-भाण्डं चार्पयेयुः ॥ ०२.१६.१६ ॥
tulā-māna-bhāṇḍaṃ cārpayeyuḥ .. 02.16.16 ..
इति स्व-विषये व्याख्यातं ॥ ०२.१६.१७ ॥
iti sva-viṣaye vyākhyātaṃ .. 02.16.17 ..
पर-विषये तु पण्य-प्रतिपण्ययोरर्घं मूल्यं चऽगमय्य शुल्क-वर्तन्याआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धं उदयं पश्येत् ॥ ०२.१६.१८ ॥
para-viṣaye tu paṇya-pratipaṇyayorarghaṃ mūlyaṃ ca'gamayya śulka-vartanyāātivāhika-gulmatara-deya-bhakta-bhāga-vyaya-śuddhaṃ udayaṃ paśyet .. 02.16.18 ..
असत्युदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभं पश्येत् ॥ ०२.१६.१९ ॥
asatyudaye bhāṇḍa-nirvahaṇena paṇya-pratipaṇya-ānayanena vā lābhaṃ paśyet .. 02.16.19 ..
ततः सार-पादेन स्थल-व्यवहारं अध्वना क्षेमेण प्रयोजयेत् ॥ ०२.१६.२० ॥
tataḥ sāra-pādena sthala-vyavahāraṃ adhvanā kṣemeṇa prayojayet .. 02.16.20 ..
अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रह-अर्थं ॥ ०२.१६.२१ ॥
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchedanugraha-arthaṃ .. 02.16.21 ..
आपदि सारं आत्मानं वा मोक्षयेत् ॥ ०२.१६.२२ ॥
āpadi sāraṃ ātmānaṃ vā mokṣayet .. 02.16.22 ..
आत्मनो वा भूमिं प्राप्तः सर्व-देय-विशुद्धं व्यवहरेत ॥ ०२.१६.२३ ॥
ātmano vā bhūmiṃ prāptaḥ sarva-deya-viśuddhaṃ vyavahareta .. 02.16.23 ..
वारि-पथे वा यान-भागक-पथ्य्-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राण्युपलभेत ॥ ०२.१६.२४ ॥
vāri-pathe vā yāna-bhāgaka-pathy-adana-paṇya-pratipaṇya-argha-pramāṇa-yātrā-kāla-bhaya-pratīkāra-paṇya-pattana-cāritrāṇyupalabheta .. 02.16.24 ..
नदी-पथे च विज्ञाय व्यवहारं चरित्रतः । ॥ ०२.१६.२५अ ब ॥
nadī-pathe ca vijñāya vyavahāraṃ caritrataḥ . .. 02.16.25a ba ..
यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ॥ ०२.१६.२५च्द् ॥
yato lābhastato gacchedalābhaṃ parivarjayet .. 02.16.25cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In