Artha Shastra

Dvitiya Adhikarana - Adhyaya 16

The Superintendent of Commerce

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पण्य-अध्यक्षः स्थल-जलजानां नाना-विधानां पण्यानां स्थल-पथ-वारि-पथ-उपयातानां सार-फल्ग्व्-अर्घ-अन्तरं प्रिय-अप्रियतां च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ।। ०२.१६.०१ ।।
paṇya-adhyakṣaḥ sthala-jalajānāṃ nānā-vidhānāṃ paṇyānāṃ sthala-patha-vāri-patha-upayātānāṃ sāra-phalgv-argha-antaraṃ priya-apriyatāṃ ca vidyāt | tathā vikṣepa-saṃkṣepa-kraya-vikraya-prayoga-kālān || 02.16.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

यच्च पण्यं प्रचुरं स्यात्तदेकी-कृत्यार्घं आरोपयेत् ।। ०२.१६.०२ ।।
yacca paṇyaṃ pracuraṃ syāttadekī-kṛtyārghaṃ āropayet || 02.16.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

प्राप्तेअर्घे वाअर्घ-अन्तरं कारयेत् ।। ०२.१६.०३ ।।
prāptearghe vāargha-antaraṃ kārayet || 02.16.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

स्व-भूमिजानां राज-पण्यानां एक-मुखं व्यवहारं स्थापयेत् । पर-भूमिजानां अनेक-मुखं ।। ०२.१६.०४ ।।
sva-bhūmijānāṃ rāja-paṇyānāṃ eka-mukhaṃ vyavahāraṃ sthāpayet | para-bhūmijānāṃ aneka-mukhaṃ || 02.16.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

उभयं च प्रजानां अनुग्रहेण विक्रापयेत् ।। ०२.१६.०५ ।।
ubhayaṃ ca prajānāṃ anugraheṇa vikrāpayet || 02.16.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत् ।। ०२.१६.०६ ।।
sthūlaṃ api ca lābhaṃ prajānāṃ aupaghātikaṃ vārayet || 02.16.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

अजस्र-पण्यानां काल-उपरोधं संकुल-दोषं वा नौत्पादयेत् ।। ०२.१६.०७ ।।
ajasra-paṇyānāṃ kāla-uparodhaṃ saṃkula-doṣaṃ vā nautpādayet || 02.16.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

बहु-मुखं वा राज-पण्यं वैदेहकाः कृत-अर्घं विक्रीणीरन् ।। ०२.१६.०८ ।।
bahu-mukhaṃ vā rāja-paṇyaṃ vaidehakāḥ kṛta-arghaṃ vikrīṇīran || 02.16.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

छेद-अनुरूपं च वैधरणं दद्युः ।। ०२.१६.०९ ।।
cheda-anurūpaṃ ca vaidharaṇaṃ dadyuḥ || 02.16.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

षोडश-भागो मान-व्याजी । विंशति-भागस्तुला-मानम् । गण्य-पण्यानां एकादश-भागः ।। ०२.१६.१० ।।
ṣoḍaśa-bhāgo māna-vyājī | viṃśati-bhāgastulā-mānam | gaṇya-paṇyānāṃ ekādaśa-bhāgaḥ || 02.16.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

पर-भूमिजं पण्यं अनुग्रहेणऽवाहयेत् ।। ०२.१६.११ ।।
para-bhūmijaṃ paṇyaṃ anugraheṇa'vāhayet || 02.16.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

नाविकस-अर्थ-वाहेभ्यश्च परिहारं आयति-क्षमं दद्यात् ।। ०२.१६.१२ ।।
nāvikasa-artha-vāhebhyaśca parihāraṃ āyati-kṣamaṃ dadyāt || 02.16.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अनभियोगश्चार्थेष्वागन्तूनाम् । अन्यत्र सभ्या-उपकारिभ्यः ।। ०२.१६.१३ ।।
anabhiyogaścārtheṣvāgantūnām | anyatra sabhyā-upakāribhyaḥ || 02.16.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

पण्य-अधिष्ठातारः पण्य-मूल्यं एक-मुखं काष्ठ-द्रोण्यां एकच्-छिद्र-अपिधानायां निदध्युः ।। ०२.१६.१४ ।।
paṇya-adhiṣṭhātāraḥ paṇya-mūlyaṃ eka-mukhaṃ kāṣṭha-droṇyāṃ ekac-chidra-apidhānāyāṃ nidadhyuḥ || 02.16.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

अह्नश्चाष्टमे भागे पण्य-अध्यक्षस्यार्पयेयुः "इदं विक्रीतम् । इदं शेषम्" इति ।। ०२.१६.१५ ।।
ahnaścāṣṭame bhāge paṇya-adhyakṣasyārpayeyuḥ "idaṃ vikrītam | idaṃ śeṣam" iti || 02.16.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

तुला-मान-भाण्डं चार्पयेयुः ।। ०२.१६.१६ ।।
tulā-māna-bhāṇḍaṃ cārpayeyuḥ || 02.16.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

इति स्व-विषये व्याख्यातं ।। ०२.१६.१७ ।।
iti sva-viṣaye vyākhyātaṃ || 02.16.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

पर-विषये तु पण्य-प्रतिपण्ययोरर्घं मूल्यं चऽगमय्य शुल्क-वर्तन्याआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धं उदयं पश्येत् ।। ०२.१६.१८ ।।
para-viṣaye tu paṇya-pratipaṇyayorarghaṃ mūlyaṃ ca'gamayya śulka-vartanyāātivāhika-gulmatara-deya-bhakta-bhāga-vyaya-śuddhaṃ udayaṃ paśyet || 02.16.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

असत्युदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभं पश्येत् ।। ०२.१६.१९ ।।
asatyudaye bhāṇḍa-nirvahaṇena paṇya-pratipaṇya-ānayanena vā lābhaṃ paśyet || 02.16.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

ततः सार-पादेन स्थल-व्यवहारं अध्वना क्षेमेण प्रयोजयेत् ।। ०२.१६.२० ।।
tataḥ sāra-pādena sthala-vyavahāraṃ adhvanā kṣemeṇa prayojayet || 02.16.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रह-अर्थं ।। ०२.१६.२१ ।।
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchedanugraha-arthaṃ || 02.16.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

आपदि सारं आत्मानं वा मोक्षयेत् ।। ०२.१६.२२ ।।
āpadi sāraṃ ātmānaṃ vā mokṣayet || 02.16.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

आत्मनो वा भूमिं प्राप्तः सर्व-देय-विशुद्धं व्यवहरेत ।। ०२.१६.२३ ।।
ātmano vā bhūmiṃ prāptaḥ sarva-deya-viśuddhaṃ vyavahareta || 02.16.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

वारि-पथे वा यान-भागक-पथ्य्-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राण्युपलभेत ।। ०२.१६.२४ ।।
vāri-pathe vā yāna-bhāgaka-pathy-adana-paṇya-pratipaṇya-argha-pramāṇa-yātrā-kāla-bhaya-pratīkāra-paṇya-pattana-cāritrāṇyupalabheta || 02.16.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

नदी-पथे च विज्ञाय व्यवहारं चरित्रतः । ।। ०२.१६.२५अ ब ।।
nadī-pathe ca vijñāya vyavahāraṃ caritrataḥ | || 02.16.25a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ।। ०२.१६.२५च्द् ।।
yato lābhastato gacchedalābhaṃ parivarjayet || 02.16.25cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In