नाभ-हालाहल-मेष-शृङ्ग-मुस्ता-कुष्ठ-महा-विष-वेल्लितक-गौर-अर्द्र-बालक-मार्कट-हैमवत-कालिङ्गक-दारदक-अङ्कोल-सारक-उष्ट्रक-आदीनि । सर्पाः कीटाः च ते एव कुम्भ-गताः विष-वर्गः ॥ ०२।१७।१२ ॥
TRANSLITERATION
nābha-hālāhala-meṣa-śṛṅga-mustā-kuṣṭha-mahā-viṣa-vellitaka-gaura-ardra-bālaka-mārkaṭa-haimavata-kāliṅgaka-dāradaka-aṅkola-sāraka-uṣṭraka-ādīni . sarpāḥ kīṭāḥ ca te eva kumbha-gatāḥ viṣa-vargaḥ .. 02.17.12 ..