Artha Shastra

Dvitiya Adhikarana - Adhyaya 17

The Superintendent of Forest Produce

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कुप्य-अध्यक्षो द्रव्य-वन-पालैः कुप्यं आनाययेत् ।। ०२.१७.०१ ।।
kupya-adhyakṣo dravya-vana-pālaiḥ kupyaṃ ānāyayet || 02.17.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

द्रव्य-वन-कर्म-अन्तांश्च प्रयोजयेत् ।। ०२.१७.०२ ।।
dravya-vana-karma-antāṃśca prayojayet || 02.17.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

द्रव्य-वनच्-छिद्रां च देयं अत्ययं च स्थापयेदन्यत्रऽपद्भ्यः ।। ०२.१७.०३ ।।
dravya-vanac-chidrāṃ ca deyaṃ atyayaṃ ca sthāpayedanyatra'padbhyaḥ || 02.17.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

कुप्य-वर्गः शाक-तिनिश-धन्वन-अर्जुन-मधूक-तिलक-साल-शिंशपा-अरिमेद-राज-अदन-शिरीष-खदिर-सरल-ताल-सर्ज-अश्व-कर्ण-सोम-वल्क-कुश-आम्र-प्रियक-धव-आदिः सार-दारु-वर्गः ।। ०२.१७.०४ ।।
kupya-vargaḥ śāka-tiniśa-dhanvana-arjuna-madhūka-tilaka-sāla-śiṃśapā-arimeda-rāja-adana-śirīṣa-khadira-sarala-tāla-sarja-aśva-karṇa-soma-valka-kuśa-āmra-priyaka-dhava-ādiḥ sāra-dāru-vargaḥ || 02.17.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

उटज-चिमिय-चाप-वेणु-वंश-सातिन-कण्टक-भाल्लूक-आदिर्वेणु-वर्गः ।। ०२.१७.०५ ।।
uṭaja-cimiya-cāpa-veṇu-vaṃśa-sātina-kaṇṭaka-bhāllūka-ādirveṇu-vargaḥ || 02.17.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

वेत्र-शीक-वल्ली-वाशी-श्याम-लता-नाग-लता-आदिर्वल्ली-वर्गः ।। ०२.१७.०६ ।।
vetra-śīka-vallī-vāśī-śyāma-latā-nāga-latā-ādirvallī-vargaḥ || 02.17.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

मालती-मूर्वा-अर्क-शण-गवेधुका-अतस्य्-आदिर्वल्क-वर्गः ।। ०२.१७.०७ ।।
mālatī-mūrvā-arka-śaṇa-gavedhukā-atasy-ādirvalka-vargaḥ || 02.17.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

मुञ्ज-बल्बज-आदि रज्जु-भाण्डं ।। ०२.१७.०८ ।।
muñja-balbaja-ādi rajju-bhāṇḍaṃ || 02.17.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

ताली-ताल-भूर्जानां पत्त्रं ।। ०२.१७.०९ ।।
tālī-tāla-bhūrjānāṃ pattraṃ || 02.17.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

किंशुक-कुसुम्भ-कुङ्कुमानां पुष्पं ।। ०२.१७.१० ।।
kiṃśuka-kusumbha-kuṅkumānāṃ puṣpaṃ || 02.17.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

कन्द-मूल-फल-आदिरौषध-वर्गः ।। ०२.१७.११ ।।
kanda-mūla-phala-ādirauṣadha-vargaḥ || 02.17.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

काल-कूट-वत्स-नाभ-हालाहल-मेष-शृङ्ग-मुस्ता-कुष्ठ-महा-विष-वेल्लितक-गौर-अर्द्र-बालक-मार्कट-हैमवत-कालिङ्गक-दारदक-अङ्कोल-सारक-उष्ट्रक-आदीनि विषाणि । सर्पाः कीटाश्च त एव कुम्भ-गताः विष-वर्गः ।। ०२.१७.१२ ।।
kāla-kūṭa-vatsa-nābha-hālāhala-meṣa-śṛṅga-mustā-kuṣṭha-mahā-viṣa-vellitaka-gaura-ardra-bālaka-mārkaṭa-haimavata-kāliṅgaka-dāradaka-aṅkola-sāraka-uṣṭraka-ādīni viṣāṇi | sarpāḥ kīṭāśca ta eva kumbha-gatāḥ viṣa-vargaḥ || 02.17.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

गोधा-सेरक-द्वीप्य्-ऋक्ष-शिंशुमार-सिंह-व्याघ्र-हस्ति-महिष-चमर-सृमर-खड्ग-गो-मृग-गवयानां चर्म-अस्थि-पित्त-स्नाय्व्-अक्षि-दन्त-शृङ्ग-खुर-पुच्छानि । अन्येषां वाअपि मृग-पशु-पक्षि-व्यालानां ।। ०२.१७.१३ ।।
godhā-seraka-dvīpy-ṛkṣa-śiṃśumāra-siṃha-vyāghra-hasti-mahiṣa-camara-sṛmara-khaḍga-go-mṛga-gavayānāṃ carma-asthi-pitta-snāyv-akṣi-danta-śṛṅga-khura-pucchāni | anyeṣāṃ vāapi mṛga-paśu-pakṣi-vyālānāṃ || 02.17.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

काल-अयस-ताम्र-वृत्त-कंस-सीस-त्रपु-वैकृन्तक-आर-कूटानि लोहानि ।। ०२.१७.१४ ।।
kāla-ayasa-tāmra-vṛtta-kaṃsa-sīsa-trapu-vaikṛntaka-āra-kūṭāni lohāni || 02.17.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

विदल-मृत्तिकामयं भाण्डं ।। ०२.१७.१५ ।।
vidala-mṛttikāmayaṃ bhāṇḍaṃ || 02.17.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

अङ्गार-तुष-भस्मानि । मृग-पशु-पक्षि-व्याल-वाटाः काष्ठ-तृण-वाटाश्च इति ।। ०२.१७.१६ ।।
aṅgāra-tuṣa-bhasmāni | mṛga-paśu-pakṣi-vyāla-vāṭāḥ kāṣṭha-tṛṇa-vāṭāśca iti || 02.17.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

बहिरन्तश्च कर्म-अन्ता विभक्ताः सार्वभाण्डिकाः । ।। ०२.१७.१७अ ब ।।
bahirantaśca karma-antā vibhaktāḥ sārvabhāṇḍikāḥ | || 02.17.17a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

आजीव-पुर-रक्षा-अर्थाः कार्याः कुप्य-उपजीविना ।। ०२.१७.१७च्द् ।।
ājīva-pura-rakṣā-arthāḥ kāryāḥ kupya-upajīvinā || 02.17.17cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In