Artha Shastra

Dvitiya Adhikarana - Adhyaya 19

The Superintendent of Weights and Measure

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पौतव-अध्यक्षः पौतव-कर्म-अन्तान्कारयेत् ।। ०२.१९.०१ ।।
pautava-adhyakṣaḥ pautava-karma-antānkārayet || 02.19.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

धान्य-माषा दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ।। ०२.१९.०२ ।।
dhānya-māṣā daśa suvarṇa-māṣakaḥ | pañca vā guñjāḥ || 02.19.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

ते षोडश सुवर्णः कर्षो वा ।। ०२.१९.०३ ।।
te ṣoḍaśa suvarṇaḥ karṣo vā || 02.19.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

चतुष्-कर्षं पलं ।। ०२.१९.०४ ।।
catuṣ-karṣaṃ palaṃ || 02.19.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

अष्ट-अशीतिर्गौर-सर्षपा रूप्य-माषकः ।। ०२.१९.०५ ।।
aṣṭa-aśītirgaura-sarṣapā rūpya-māṣakaḥ || 02.19.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ।। ०२.१९.०६ ।।
te ṣoḍaśa dharaṇam | śaumbyāni vā viṃśatiḥ || 02.19.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

विंशति-तण्डुलं वज्र-धरणं ।। ०२.१९.०७ ।।
viṃśati-taṇḍulaṃ vajra-dharaṇaṃ || 02.19.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतं इति ।। ०२.१९.०८ ।।
ardha-māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ | aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśatcatvāriṃśatśataṃ iti || 02.19.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

तेन धरणानि व्याख्यातानि ।। ०२.१९.०९ ।।
tena dharaṇāni vyākhyātāni || 02.19.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

प्रतिमानान्ययोमयानि मागध-मेकल-शैलमयानि यानि वा नौदक-प्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासं ।। ०२.१९.१० ।।
pratimānānyayomayāni māgadha-mekala-śailamayāni yāni vā naudaka-pradehābhyāṃ vṛddhiṃ gaccheyuruṣṇena vā hrāsaṃ || 02.19.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

षडङ्गुलादूर्ध्वं अष्ट-अङ्गुल-उत्तरा दश तुलाः कारयेत्लोह-पलादूर्ध्वं एक-पल-उत्तराः । यन्त्रं उभयतः-शिक्यं वा ।। ०२.१९.११ ।।
ṣaḍaṅgulādūrdhvaṃ aṣṭa-aṅgula-uttarā daśa tulāḥ kārayetloha-palādūrdhvaṃ eka-pala-uttarāḥ | yantraṃ ubhayataḥ-śikyaṃ vā || 02.19.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

पञ्च-त्रिंशत्-पललोहां द्वि-सप्तत्य्-अङ्गुल-आयामां सम-वृत्तां कारयेत् ।। ०२.१९.१२ ।।
pañca-triṃśat-palalohāṃ dvi-saptaty-aṅgula-āyāmāṃ sama-vṛttāṃ kārayet || 02.19.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

तस्याः पञ्च-पलिकं मण्डलं बद्ध्वा सम-करणं कारयेत् ।। ०२.१९.१३ ।।
tasyāḥ pañca-palikaṃ maṇḍalaṃ baddhvā sama-karaṇaṃ kārayet || 02.19.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

ततः कर्ष-उत्तरं पलं पल-उत्तरं दश-पलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ।। ०२.१९.१४ ।।
tataḥ karṣa-uttaraṃ palaṃ pala-uttaraṃ daśa-palaṃ dvādaśa pañcadaśa viṃśatiriti padāni kārayet || 02.19.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

तत आ-शताद्दश-उत्तरं कारयेत् ।। ०२.१९.१५ ।।
tata ā-śatāddaśa-uttaraṃ kārayet || 02.19.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

अक्षेषु नान्दी-पिनद्धं कारयेत् ।। ०२.१९.१६ ।।
akṣeṣu nāndī-pinaddhaṃ kārayet || 02.19.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

द्वि-गुण-लोहां तुलां अतः षण्णवत्य्-अङ्गुल-आयामां परिमाणीं कारयेत् ।। ०२.१९.१७ ।।
dvi-guṇa-lohāṃ tulāṃ ataḥ ṣaṇṇavaty-aṅgula-āyāmāṃ parimāṇīṃ kārayet || 02.19.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

तस्याः शत-पदादूर्ध्वं विंशतिः पञ्चाशत्शतं इति पदानि कारयेत् ।। ०२.१९.१८ ।।
tasyāḥ śata-padādūrdhvaṃ viṃśatiḥ pañcāśatśataṃ iti padāni kārayet || 02.19.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

विंशति-तौलिको भारः ।। ०२.१९.१९ ।।
viṃśati-tauliko bhāraḥ || 02.19.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

दश-धारणिकं पलं ।। ०२.१९.२० ।।
daśa-dhāraṇikaṃ palaṃ || 02.19.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

तत्-पल-शतं आय-मानी ।। ०२.१९.२१ ।।
tat-pala-śataṃ āya-mānī || 02.19.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

पञ्च-पल-अवरा व्यावहारिकी भाजन्यन्तः-पुर-भाजनी च ।। ०२.१९.२२ ।।
pañca-pala-avarā vyāvahārikī bhājanyantaḥ-pura-bhājanī ca || 02.19.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

तासां अर्ध-धरण-अवरं पलम् । द्वि-पल-अवरं उत्तर-लोहम् । षड्-अङ्गुल-अवराश्चऽयामाः ।। ०२.१९.२३ ।।
tāsāṃ ardha-dharaṇa-avaraṃ palam | dvi-pala-avaraṃ uttara-loham | ṣaḍ-aṅgula-avarāśca'yāmāḥ || 02.19.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

पूर्वयोः पञ्च-पलिकः प्रयामो मांस-लोह-लवण-मणि-वर्जं ।। ०२.१९.२४ ।।
pūrvayoḥ pañca-palikaḥ prayāmo māṃsa-loha-lavaṇa-maṇi-varjaṃ || 02.19.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ।। ०२.१९.२५ ।।
kāṣṭha-tulā aṣṭa-hastā padavatī pratimānavatī mayūra-pada-adhiṣṭhitā || 02.19.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

काष्ठ-पञ्चविंशति-पलं तण्डुल-प्रस्थ-साधनं ।। ०२.१९.२६ ।।
kāṣṭha-pañcaviṃśati-palaṃ taṇḍula-prastha-sādhanaṃ || 02.19.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

एष प्रदेशो बह्व्-अल्पयोः ।। ०२.१९.२७ ।।
eṣa pradeśo bahv-alpayoḥ || 02.19.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

इति तुला-प्रतिमानं व्याख्यातं ।। ०२.१९.२८ ।।
iti tulā-pratimānaṃ vyākhyātaṃ || 02.19.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

अथ धान्य-माष-द्वि-पल-शतं द्रोणं आय-मानम् । सप्त-अशीति-पल-शतं अर्ध-पलं च व्यावहारिकम् । पञ्च-सप्तति-पल-शतं भाजनीयम् । द्वि-षष्टि-पल-शतं अर्ध-पलं चान्तः-पुर-भाजनीयं ।। ०२.१९.२९ ।।
atha dhānya-māṣa-dvi-pala-śataṃ droṇaṃ āya-mānam | sapta-aśīti-pala-śataṃ ardha-palaṃ ca vyāvahārikam | pañca-saptati-pala-śataṃ bhājanīyam | dvi-ṣaṣṭi-pala-śataṃ ardha-palaṃ cāntaḥ-pura-bhājanīyaṃ || 02.19.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

तेषां आढक-प्रस्थ-कुडुबाश्चतुर्-भाग-अवराः ।। ०२.१९.३० ।।
teṣāṃ āḍhaka-prastha-kuḍubāścatur-bhāga-avarāḥ || 02.19.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

षोडश-द्रोणा खारी ।। ०२.१९.३१ ।।
ṣoḍaśa-droṇā khārī || 02.19.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

विंशति-द्रोणिकः कुम्भः ।। ०२.१९.३२ ।।
viṃśati-droṇikaḥ kumbhaḥ || 02.19.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

कुम्भैर्दशभिर्वहः ।। ०२.१९.३३ ।।
kumbhairdaśabhirvahaḥ || 02.19.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

शुष्क-सार-दारु-मयं समं चतुर्-भाग-शिखं मानं कारयेत् । अन्तः-शिखं वा ।। ०२.१९.३४ ।।
śuṣka-sāra-dāru-mayaṃ samaṃ catur-bhāga-śikhaṃ mānaṃ kārayet | antaḥ-śikhaṃ vā || 02.19.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

रसस्य तु सुरायाः पुष्प-फलयोस्तुष-अङ्गाराणां सुधायाश्च शिखा-मानं द्वि-गुण-उत्तरा वृद्धिः ।। ०२.१९.३५ ।।
rasasya tu surāyāḥ puṣpa-phalayostuṣa-aṅgārāṇāṃ sudhāyāśca śikhā-mānaṃ dvi-guṇa-uttarā vṛddhiḥ || 02.19.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

सपाद-पणो द्रोण-मूल्यं आढकस्य पाद-ऊनः । षण्-माषकाः प्रस्थस्य । माषकः कुडुबस्य ।। ०२.१९.३६ ।।
sapāda-paṇo droṇa-mūlyaṃ āḍhakasya pāda-ūnaḥ | ṣaṇ-māṣakāḥ prasthasya | māṣakaḥ kuḍubasya || 02.19.36 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

द्वि-गुणं रस-आदीनां मान-मूल्यं ।। ०२.१९.३७ ।।
dvi-guṇaṃ rasa-ādīnāṃ māna-mūlyaṃ || 02.19.37 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

विंशति-पणाः प्रतिमानस्य ।। ०२.१९.३८ ।।
viṃśati-paṇāḥ pratimānasya || 02.19.38 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

तुला-मूल्यं त्रि-भागः ।। ०२.१९.३९ ।।
tulā-mūlyaṃ tri-bhāgaḥ || 02.19.39 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

चतुर्-मासिकं प्रातिवेधनिकं कारयेत् ।। ०२.१९.४० ।।
catur-māsikaṃ prātivedhanikaṃ kārayet || 02.19.40 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

अप्रतिविद्धस्यात्ययः सपादः सप्त-विंशति-पणः ।। ०२.१९.४१ ।।
apratividdhasyātyayaḥ sapādaḥ sapta-viṃśati-paṇaḥ || 02.19.41 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

प्रातिवेधनिकं काकणीकं अहरहः पौतव-अध्यक्षाय दद्युः ।। ०२.१९.४२ ।।
prātivedhanikaṃ kākaṇīkaṃ aharahaḥ pautava-adhyakṣāya dadyuḥ || 02.19.42 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   42

द्वात्रिंशद्-भागस्तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागस्तैलस्य ।। ०२.१९.४३ ।।
dvātriṃśad-bhāgastapta-vyājī sarpiṣaḥ | catuḥ-ṣaṣṭi-bhāgastailasya || 02.19.43 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   43

पञ्चाशद्भागो मान-स्रावो द्रवाणां ।। ०२.१९.४४ ।।
pañcāśadbhāgo māna-srāvo dravāṇāṃ || 02.19.44 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   44

कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ।। ०२.१९.४५ ।।
kuḍuba-ardha-catur-aṣṭa-bhāgāni mānāni kārayet || 02.19.45 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   45

कुडुबाश्चतुर्-अशीतिर्वारकः सर्पिषो मतः ।। ०२.१९.४६ ।।
kuḍubāścatur-aśītirvārakaḥ sarpiṣo mataḥ || 02.19.46 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   46

चतुः-षष्टिस्तु तैलस्य पादश्च घटिकाअनयोः ।। ०२.१९.४७ ।।
catuḥ-ṣaṣṭistu tailasya pādaśca ghaṭikāanayoḥ || 02.19.47 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In