अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ।। ०२.२.०१ ।।
akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet || 02.2.01 ||
प्रदिष्ट-अभय-स्थावर-जङ्गमानि च ब्रह्म-सोम-अरण्यानि तपस्विभ्यो गो-रुत-पराणि प्रयच्छेत् ।। ०२.२.०२ ।।
pradiṣṭa-abhaya-sthāvara-jaṅgamāni ca brahma-soma-araṇyāni tapasvibhyo go-ruta-parāṇi prayacchet || 02.2.02 ||
तावन्-मात्रं एक-द्वारं खात-गुप्तं स्वादु-फल-गुल्म-गुच्छं अकण्टकि-द्रुमं उत्तान-तोय-आशयं दान्त-मृग-चतुष्पदं भग्न-नख-दंष्ट्र-व्यालं मार्गयुक-हस्ति-हस्तिनीक-लभं मृग-वनं विहार-अर्थं राज्ञः कारयेत् ।। ०२.२.०३ ।।
tāvan-mātraṃ eka-dvāraṃ khāta-guptaṃ svādu-phala-gulma-gucchaṃ akaṇṭaki-drumaṃ uttāna-toya-āśayaṃ dānta-mṛga-catuṣpadaṃ bhagna-nakha-daṃṣṭra-vyālaṃ mārgayuka-hasti-hastinīka-labhaṃ mṛga-vanaṃ vihāra-arthaṃ rājñaḥ kārayet || 02.2.03 ||
सर्व-अतिथि-मृगं प्रत्यन्ते चान्यन्-मृग-वनं भूमि-वशेन वा निवेशयेत् ।। ०२.२.०४ ।।
sarva-atithi-mṛgaṃ pratyante cānyan-mṛga-vanaṃ bhūmi-vaśena vā niveśayet || 02.2.04 ||
कुप्य-प्रदिष्टानां च द्रव्याणां एक-एकशो वनानि निवेशयेत् । द्रव्य-वन-कर्म-अन्तानटवीश्च द्रव्य-वन-अपाश्रयाः ।। ०२.२.०५ ।।
kupya-pradiṣṭānāṃ ca dravyāṇāṃ eka-ekaśo vanāni niveśayet | dravya-vana-karma-antānaṭavīśca dravya-vana-apāśrayāḥ || 02.2.05 ||
प्रत्यन्ते हस्ति-वनं अटव्य्-आरक्षं निवेशयेत् ।। ०२.२.०६ ।।
pratyante hasti-vanaṃ aṭavy-ārakṣaṃ niveśayet || 02.2.06 ||
नाग-वन-अध्यक्षः पार्वतं नऽदेयं सार-सम-अनूपं च नाग-वनं विदित-पर्यन्त-प्रवेश-निष्कासं नाग-वन-पालैः पालयेत् ।। ०२.२.०७ ।।
nāga-vana-adhyakṣaḥ pārvataṃ na'deyaṃ sāra-sama-anūpaṃ ca nāga-vanaṃ vidita-paryanta-praveśa-niṣkāsaṃ nāga-vana-pālaiḥ pālayet || 02.2.07 ||
हस्ति-घातिनं हन्युः ।। ०२.२.०८ ।।
hasti-ghātinaṃ hanyuḥ || 02.2.08 ||
दन्त-युगं स्वयं-मृतस्यऽहरतः सपाद-चतुष्पणो लाभः ।। ०२.२.०९ ।।
danta-yugaṃ svayaṃ-mṛtasya'harataḥ sapāda-catuṣpaṇo lābhaḥ || 02.2.09 ||
नाग-वन-पाला हस्तिपक-पाद-पाशिक-सैमिक-वन-चरक-पारिकर्मिक-सखा हस्ति-मूत्र-पुरीषच्-छन्न-गन्धा भल्लातकी-शाखा-प्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्ति-बन्धकीभिः सह चरन्तः शय्या-स्थान-पद्या-लेण्ड-कूल-घात-उद्देशेन हस्ति-कुल-पर्यग्रं विद्युः ।। ०२.२.१० ।।
nāga-vana-pālā hastipaka-pāda-pāśika-saimika-vana-caraka-pārikarmika-sakhā hasti-mūtra-purīṣac-channa-gandhā bhallātakī-śākhā-pracchannāḥ pañcabhiḥ saptabhirvā hasti-bandhakībhiḥ saha carantaḥ śayyā-sthāna-padyā-leṇḍa-kūla-ghāta-uddeśena hasti-kula-paryagraṃ vidyuḥ || 02.2.10 ||
यूथ-चरं एक-चरं निर्यूथं यूथ-पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध-मुक्तं च निबन्धेन विद्युः ।। ०२.२.११ ।।
yūtha-caraṃ eka-caraṃ niryūthaṃ yūtha-patiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandha-muktaṃ ca nibandhena vidyuḥ || 02.2.11 ||
अनीकस्थ-प्रमाणैः प्रशस्त-व्यञ्जन-आचारान्हस्तिनो गृह्णीयुः ।। ०२.२.१२ ।।
anīkastha-pramāṇaiḥ praśasta-vyañjana-ācārānhastino gṛhṇīyuḥ || 02.2.12 ||
हस्ति-प्रधानं विजयो राज्ञः ।। ०२.२.१३ ।।
hasti-pradhānaṃ vijayo rājñaḥ || 02.2.13 ||
पर-अनीक-व्यूह-दुर्ग-स्कन्ध-आवार-प्रमर्दना ह्यतिप्रमाण-शरीराः प्राण-हर-कर्माणो हस्तिनः ।। ०२.२.१४ ।।
para-anīka-vyūha-durga-skandha-āvāra-pramardanā hyatipramāṇa-śarīrāḥ prāṇa-hara-karmāṇo hastinaḥ || 02.2.14 ||
कालिङ्ग-अङ्गरजाः श्रेष्ठाः प्राच्याश्चेदि-करूषजाः । ।। ०२.२.१५अ ब ।।
kāliṅga-aṅgarajāḥ śreṣṭhāḥ prācyāścedi-karūṣajāḥ | || 02.2.15a ba ||
दाशार्णाश्चापर-अन्ताश्च द्विपानां मध्यमा मताः ।। ०२.२.१५च्द् ।।
dāśārṇāścāpara-antāśca dvipānāṃ madhyamā matāḥ || 02.2.15cd ||
सौराष्ट्रिकाः पाञ्चनदास्तेषां प्रत्यवराः स्मृताः । ।। ०२.२.१६अ ब ।।
saurāṣṭrikāḥ pāñcanadāsteṣāṃ pratyavarāḥ smṛtāḥ | || 02.2.16a ba ||
सर्वेषां कर्मणा वीर्यं जवस्तेजश्च वर्धते ।। ०२.२.१६च्द् ।।
sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate || 02.2.16cd ||
ॐ श्री परमात्मने नमः