| |
|

This overlay will guide you through the buttons:

मान-अध्यक्ष्यो देश-काल-मानं विद्यात् ॥ ०२.२०.०१ ॥
मान-अध्यक्ष्यः देश-काल-मानम् विद्यात् ॥ ०२।२०।०१ ॥
māna-adhyakṣyaḥ deśa-kāla-mānam vidyāt .. 02.20.01 ..
अष्टौ परम-अणवो रथ-चक्र-विप्रुट् ॥ ०२.२०.०२ ॥
अष्टौ परम-अणवः रथ-चक्र-विप्रुष् ॥ ०२।२०।०२ ॥
aṣṭau parama-aṇavaḥ ratha-cakra-vipruṣ .. 02.20.02 ..
ता अष्टौ लिक्षा ॥ ०२.२०.०३ ॥
ताः अष्टौ लिक्षा ॥ ०२।२०।०३ ॥
tāḥ aṣṭau likṣā .. 02.20.03 ..
ता अष्तौ यूका ॥ ०२.२०.०४ ॥
ताः अष्तौ यूका ॥ ०२।२०।०४ ॥
tāḥ aṣtau yūkā .. 02.20.04 ..
ता अष्टौ यव-मध्यः ॥ ०२.२०.०५ ॥
ताः अष्टौ यव-मध्यः ॥ ०२।२०।०५ ॥
tāḥ aṣṭau yava-madhyaḥ .. 02.20.05 ..
अष्टौ यव-मध्या अङ्गुलं ॥ ०२.२०.०६ ॥
अष्टौ यव-मध्याः अङ्गुलम् ॥ ०२।२०।०६ ॥
aṣṭau yava-madhyāḥ aṅgulam .. 02.20.06 ..
मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य-प्रकर्षो वाअङ्गुलं ॥ ०२.२०.०७ ॥
मध्यमस्य पुरुषस्य मध्यमायाः अनुगुल्याः मध्य-प्रकर्षः वा अङ्गुलम् ॥ ०२।२०।०७ ॥
madhyamasya puruṣasya madhyamāyāḥ anugulyāḥ madhya-prakarṣaḥ vā aṅgulam .. 02.20.07 ..
चतुर्-अङ्गुलो धनुर्-ग्रहः ॥ ०२.२०.०८ ॥
चतुर्-अङ्गुलः धनुः-ग्रहः ॥ ०२।२०।०८ ॥
catur-aṅgulaḥ dhanuḥ-grahaḥ .. 02.20.08 ..
अष्ट-अङ्गुला धनुर्-मुष्टिः ॥ ०२.२०.०९ ॥
अष्ट-अङ्गुला धनुः-मुष्टिः ॥ ०२।२०।०९ ॥
aṣṭa-aṅgulā dhanuḥ-muṣṭiḥ .. 02.20.09 ..
द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषं च ॥ ०२.२०.१० ॥
द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषम् च ॥ ०२।२०।१० ॥
dvādaśa-aṅgulā vitastiḥ . chāyā-pauruṣam ca .. 02.20.10 ..
चतुर्-दश-अङ्गुलं शमः शलः परीरयः पदं च ॥ ०२.२०.११ ॥
चतुर्-दश-अङ्गुलम् शमः शलः परीरयः पदम् च ॥ ०२।२०।११ ॥
catur-daśa-aṅgulam śamaḥ śalaḥ parīrayaḥ padam ca .. 02.20.11 ..
द्वि-वितस्तिररत्निः प्राजापत्यो हस्तः ॥ ०२.२०.१२ ॥
द्वि-वितस्तिः अरत्निः प्राजापत्यः हस्तः ॥ ०२।२०।१२ ॥
dvi-vitastiḥ aratniḥ prājāpatyaḥ hastaḥ .. 02.20.12 ..
सधनुर्-ग्रहः पौतव-विवीत-मानं ॥ ०२.२०.१३ ॥
स धनुः-ग्रहः पौतव-विवीत-मानम् ॥ ०२।२०।१३ ॥
sa dhanuḥ-grahaḥ pautava-vivīta-mānam .. 02.20.13 ..
सधनुर्-मुष्टिः कुष्कुः कंसो वा ॥ ०२.२०.१४ ॥
स धनुः-मुष्टिः कुष्कुः कंसः वा ॥ ०२।२०।१४ ॥
sa dhanuḥ-muṣṭiḥ kuṣkuḥ kaṃsaḥ vā .. 02.20.14 ..
द्वि-चत्वारिंशद्-अङ्गुलस्तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानं ॥ ०२.२०.१५ ॥
द्वि-चत्वारिंशत्-अङ्गुलः तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानम् ॥ ०२।२०।१५ ॥
dvi-catvāriṃśat-aṅgulaḥ takṣṇaḥ krākacanika-kiṣkuḥ skandha-āvāra-durga-rāja-parigraha-mānam .. 02.20.15 ..
चतुष्-पञ्चाशद्-अङ्गुलः कूप्य-वन-हस्तः ॥ ०२.२०.१६ ॥
चतुष्पञ्चाशत्-अङ्गुलः कूप्य-वन-हस्तः ॥ ०२।२०।१६ ॥
catuṣpañcāśat-aṅgulaḥ kūpya-vana-hastaḥ .. 02.20.16 ..
चतुर्-अशीत्य्-अङ्गुलो व्यामो रज्जु-मानं खात-पौरुषं च ॥ ०२.२०.१७ ॥
चतुर्-अशीति-अशीति-अङ्गुलः व्यामः रज्जु-मानम् खात-पौरुषम् च ॥ ०२।२०।१७ ॥
catur-aśīti-aśīti-aṅgulaḥ vyāmaḥ rajju-mānam khāta-pauruṣam ca .. 02.20.17 ..
चतुर्-अरत्निर्दण्डो धनुर्-नालिका पौरुषं च गार्हपत्यं ॥ ०२.२०.१८ ॥
चतुर्-अरत्निः दण्डः धनुः-नालिका पौरुषम् च गार्हपत्यम् ॥ ०२।२०।१८ ॥
catur-aratniḥ daṇḍaḥ dhanuḥ-nālikā pauruṣam ca gārhapatyam .. 02.20.18 ..
अष्ट-शत-अङ्गुलं धनुः पथि-प्राकार-मानं पौरुषं चाग्नि-चित्यानां ॥ ०२.२०.१९ ॥
अष्ट-शत-अङ्गुलम् धनुः पथि-प्राकार-मानम् पौरुषम् च अग्नि-चित्यानाम् ॥ ०२।२०।१९ ॥
aṣṭa-śata-aṅgulam dhanuḥ pathi-prākāra-mānam pauruṣam ca agni-cityānām .. 02.20.19 ..
षट्-कंसो दण्डो ब्रह्म-देय-आतिथ्य-मानं ॥ ०२.२०.२० ॥
षष्-कंसः दण्डः ब्रह्म-देय-आतिथ्य-मानम् ॥ ०२।२०।२० ॥
ṣaṣ-kaṃsaḥ daṇḍaḥ brahma-deya-ātithya-mānam .. 02.20.20 ..
दश-दण्डो रज्जुः ॥ ०२.२०.२१ ॥
दश-दण्डः रज्जुः ॥ ०२।२०।२१ ॥
daśa-daṇḍaḥ rajjuḥ .. 02.20.21 ..
द्वि-रज्जुकः परिदेशः ॥ ०२.२०.२२ ॥
द्वि-रज्जुकः परिदेशः ॥ ०२।२०।२२ ॥
dvi-rajjukaḥ parideśaḥ .. 02.20.22 ..
त्रि-रज्जुकं निवर्तनं एकतः ॥ ०२.२०.२३ ॥
त्रि-रज्जुकम् निवर्तनम् एकतस् ॥ ०२।२०।२३ ॥
tri-rajjukam nivartanam ekatas .. 02.20.23 ..
द्वि-दण्ड-अधिको बाहुः ॥ ०२.२०.२४ ॥
द्वि-दण्ड-अधिकः बाहुः ॥ ०२।२०।२४ ॥
dvi-daṇḍa-adhikaḥ bāhuḥ .. 02.20.24 ..
द्वि-धनुः-सहस्रं गो-रुतं ॥ ०२.२०.२५ ॥
द्वि-धनुः-सहस्रम् गो-रुतम् ॥ ०२।२०।२५ ॥
dvi-dhanuḥ-sahasram go-rutam .. 02.20.25 ..
चतुर्-गो-रुतं योजनं ॥ ०२.२०.२६ ॥
चतुर्-गो-रुतम् योजनम् ॥ ०२।२०।२६ ॥
catur-go-rutam yojanam .. 02.20.26 ..
इति देश-मानं ॥ ०२.२०.२७ ॥
इति देश-मानम् ॥ ०२।२०।२७ ॥
iti deśa-mānam .. 02.20.27 ..
काल-मानं अत ऊर्ध्वं ॥ ०२.२०.२८ ॥
काल-मानम् अतस् ऊर्ध्वम् ॥ ०२।२०।२८ ॥
kāla-mānam atas ūrdhvam .. 02.20.28 ..
तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः ॥ ०२.२०.२९ ॥
तुटः लवः निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसः रात्रिः पक्षः मासः ऋतुः अयनम् संवत्सरः युगम् इति कालाः ॥ ०२।२०।२९ ॥
tuṭaḥ lavaḥ nimeṣaḥ kāṣṭhā kallā nālikā muhūrtaḥ pūrva-apara-bhāgau divasaḥ rātriḥ pakṣaḥ māsaḥ ṛtuḥ ayanam saṃvatsaraḥ yugam iti kālāḥ .. 02.20.29 ..
द्वौ तुटौ लवः ॥ ०२.२०.३० ॥
द्वौ तुटौ लवः ॥ ०२।२०।३० ॥
dvau tuṭau lavaḥ .. 02.20.30 ..
द्वौ लवौ निमेषः ॥ ०२.२०.३१ ॥
द्वौ लवौ निमेषः ॥ ०२।२०।३१ ॥
dvau lavau nimeṣaḥ .. 02.20.31 ..
पञ्च-निमेषाः काष्ठाः ॥ ०२.२०.३२ ॥
पञ्च-निमेषाः काष्ठाः ॥ ०२।२०।३२ ॥
pañca-nimeṣāḥ kāṣṭhāḥ .. 02.20.32 ..
त्रिंशत्-काष्ठाः कलाः ॥ ०२.२०.३३ ॥
त्रिंशत्-काष्ठाः कलाः ॥ ०२।२०।३३ ॥
triṃśat-kāṣṭhāḥ kalāḥ .. 02.20.33 ..
चत्वारिंशत्-कलाः नालिका ॥ ०२.२०.३४ ॥
चत्वारिंशत्-कलाः नालिका ॥ ०२।२०।३४ ॥
catvāriṃśat-kalāḥ nālikā .. 02.20.34 ..
सुवर्ण-माषकाश्चत्वारश्चतुर्-अङ्गुल-आयामाः कुम्भच्-छिद्रं आढकं अम्भसो वा नालिका ॥ ०२.२०.३५ ॥
सुवर्ण-माषकाः चत्वारः चतुर्-अङ्गुल-आयामाः कुम्भ-छिद्रम् आढकम् अम्भसः वा नालिका ॥ ०२।२०।३५ ॥
suvarṇa-māṣakāḥ catvāraḥ catur-aṅgula-āyāmāḥ kumbha-chidram āḍhakam ambhasaḥ vā nālikā .. 02.20.35 ..
द्वि-नालिको मुहूर्तः ॥ ०२.२०.३६ ॥
द्वि-नालिकः मुहूर्तः ॥ ०२।२०।३६ ॥
dvi-nālikaḥ muhūrtaḥ .. 02.20.36 ..
पञ्च-दश-मुहूर्तो दिवसो रात्रिश्च चैत्रे चऽश्वयुजे च मासि भवतः ॥ ०२.२०.३७ ॥
पञ्च-दश-मुहूर्तः दिवसः रात्रिः च चैत्रे च आश्वयुजे च मासि भवतः ॥ ०२।२०।३७ ॥
pañca-daśa-muhūrtaḥ divasaḥ rātriḥ ca caitre ca āśvayuje ca māsi bhavataḥ .. 02.20.37 ..
ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्-मासं वर्धते ह्रसते चैति ॥ ०२.२०.३८ ॥
ततस् परम् त्रिभिः मुहूर्तैः अन्यतरः षष्-मासम् वर्धते ह्रसते च एति ॥ ०२।२०।३८ ॥
tatas param tribhiḥ muhūrtaiḥ anyataraḥ ṣaṣ-māsam vardhate hrasate ca eti .. 02.20.38 ..
छायायां अष्ट-पौरुष्यां अष्टादश-भागश्छेदः । षट्-पौरुष्यां चतुर्-दश-भागः । त्रि-पौरुष्यां अष्ट-भागः । द्वि-पौरुष्यां षड्-भागः । पौरुष्यां चतुर्-भागः । अष्ट-अङ्गुलायां त्रयो दश-भागाः । चतुर्-अङ्गुलायां त्रयोअष्ट-भागाः । अच्छायो मध्य-अह्न इति ॥ ०२.२०.३९ ॥
छायायाम् अष्ट-पौरुष्याम् अष्टादश-भागः छेदः । षष्-पौरुष्याम् चतुर्-दश-भागः । त्रि-पौरुष्याम् अष्ट-भागः । द्वि-पौरुष्याम् षष्-भागः । पौरुष्याम् चतुर्-भागः । अष्ट-अङ्गुलायाम् त्रयः दश-भागाः । चतुर्-अङ्गुलायाम् त्रयः अष्ट-भागाः । अच्छा अयः मध्य-अह्नः इति ॥ ०२।२०।३९ ॥
chāyāyām aṣṭa-pauruṣyām aṣṭādaśa-bhāgaḥ chedaḥ . ṣaṣ-pauruṣyām catur-daśa-bhāgaḥ . tri-pauruṣyām aṣṭa-bhāgaḥ . dvi-pauruṣyām ṣaṣ-bhāgaḥ . pauruṣyām catur-bhāgaḥ . aṣṭa-aṅgulāyām trayaḥ daśa-bhāgāḥ . catur-aṅgulāyām trayaḥ aṣṭa-bhāgāḥ . acchā ayaḥ madhya-ahnaḥ iti .. 02.20.39 ..
परावृत्ते दिवसे शेषं एवं विद्यात् ॥ ०२.२०.४० ॥
परावृत्ते दिवसे शेषम् एवम् विद्यात् ॥ ०२।२०।४० ॥
parāvṛtte divase śeṣam evam vidyāt .. 02.20.40 ..
आषाढे मासि नष्टच्-छायो मध्य-अह्नो भवति ॥ ०२.२०.४१ ॥
आषाढे मासि नष्ट-छायः मध्य-अह्नः भवति ॥ ०२।२०।४१ ॥
āṣāḍhe māsi naṣṭa-chāyaḥ madhya-ahnaḥ bhavati .. 02.20.41 ..
अतः परं श्रावण-आदीनां षण्-मासानां द्व्य्-अङ्गुल-उत्तरा माघ-आदीनां द्व्य्-अङ्गुल-अवरा छाया इति ॥ ०२.२०.४२ ॥
अतस् परम् श्रावण-आदीनाम् षष् मासानाम् द्वि-अङ्गुल-उत्तरा माघ-आदीनाम् द्वि-अङ्गुल-अवरा छाया इति ॥ ०२।२०।४२ ॥
atas param śrāvaṇa-ādīnām ṣaṣ māsānām dvi-aṅgula-uttarā māgha-ādīnām dvi-aṅgula-avarā chāyā iti .. 02.20.42 ..
पञ्चदश-अहो-रात्राः पक्षः ॥ ०२.२०.४३ ॥
पञ्चदश-अहर्-रात्राः पक्षः ॥ ०२।२०।४३ ॥
pañcadaśa-ahar-rātrāḥ pakṣaḥ .. 02.20.43 ..
सोम-आप्यायनः शुक्लः ॥ ०२.२०.४४ ॥
सोम-आप्यायनः शुक्लः ॥ ०२।२०।४४ ॥
soma-āpyāyanaḥ śuklaḥ .. 02.20.44 ..
सोम-अवच्छेदनो बहुलः ॥ ०२.२०.४५ ॥
सोम-अवच्छेदनः बहुलः ॥ ०२।२०।४५ ॥
soma-avacchedanaḥ bahulaḥ .. 02.20.45 ..
द्वि-पक्षो मासः ॥ ०२.२०.४६ ॥
द्वि-पक्षः मासः ॥ ०२।२०।४६ ॥
dvi-pakṣaḥ māsaḥ .. 02.20.46 ..
त्रिंशद्-अहो-रात्रः कर्म-मासः ॥ ०२.२०.४७ ॥
त्रिंशत्-अहर्-रात्रः कर्म-मासः ॥ ०२।२०।४७ ॥
triṃśat-ahar-rātraḥ karma-māsaḥ .. 02.20.47 ..
सार्धः सौरः ॥ ०२.२०.४८ ॥
स अर्धः सौरः ॥ ०२।२०।४८ ॥
sa ardhaḥ sauraḥ .. 02.20.48 ..
अर्ध-न्यूनश्चान्द्र-मासः ॥ ०२.२०.४९ ॥
अर्ध-न्यूनः चान्द्र-मासः ॥ ०२।२०।४९ ॥
ardha-nyūnaḥ cāndra-māsaḥ .. 02.20.49 ..
सप्त-विंशतिर्नाक्षत्र-मासः ॥ ०२.२०.५० ॥
सप्त-विंशतिः नाक्षत्र-मासः ॥ ०२।२०।५० ॥
sapta-viṃśatiḥ nākṣatra-māsaḥ .. 02.20.50 ..
द्वात्रिंशद्बल-मासः ॥ ०२.२०.५१ ॥
द्वात्रिंशत्-बल-मासः ॥ ०२।२०।५१ ॥
dvātriṃśat-bala-māsaḥ .. 02.20.51 ..
पञ्चत्रिंशदश्व-वाहायाः ॥ ०२.२०.५२ ॥
पञ्चत्रिंशत्-अश्व-वाहायाः ॥ ०२।२०।५२ ॥
pañcatriṃśat-aśva-vāhāyāḥ .. 02.20.52 ..
चत्वारिंशद्द्-हस्ति-वाहायाः ॥ ०२.२०.५३ ॥
चत्वारिंशद्द् हस्ति-वाहायाः ॥ ०२।२०।५३ ॥
catvāriṃśadd hasti-vāhāyāḥ .. 02.20.53 ..
द्वौ मासावृतुः ॥ ०२.२०.५४ ॥
द्वौ मासौ ऋतुः ॥ ०२।२०।५४ ॥
dvau māsau ṛtuḥ .. 02.20.54 ..
श्रावणः प्रौष्ठपदश्च वर्षाः ॥ ०२.२०.५५ ॥
श्रावणः प्रौष्ठपदः च वर्षाः ॥ ०२।२०।५५ ॥
śrāvaṇaḥ prauṣṭhapadaḥ ca varṣāḥ .. 02.20.55 ..
आश्वयुजः कार्त्तिकश्च शरत् ॥ ०२.२०.५६ ॥
आश्वयुजः कार्त्तिकः च शरद् ॥ ०२।२०।५६ ॥
āśvayujaḥ kārttikaḥ ca śarad .. 02.20.56 ..
मार्ग-शीर्षः पौषश्च हेमन्तः ॥ ०२.२०.५७ ॥
मार्ग-शीर्षः पौषः च हेमन्तः ॥ ०२।२०।५७ ॥
mārga-śīrṣaḥ pauṣaḥ ca hemantaḥ .. 02.20.57 ..
माघः फाल्गुनश्च शिशिरः ॥ ०२.२०.५८ ॥
माघः फाल्गुनः च शिशिरः ॥ ०२।२०।५८ ॥
māghaḥ phālgunaḥ ca śiśiraḥ .. 02.20.58 ..
चैत्रो वैशाखश्च वसन्तः ॥ ०२.२०.५९ ॥
चैत्रः वैशाखः च वसन्तः ॥ ०२।२०।५९ ॥
caitraḥ vaiśākhaḥ ca vasantaḥ .. 02.20.59 ..
ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ॥ ०२.२०.६० ॥
ज्येष्ठामूलीयः आषाढः च ग्रीष्मः ॥ ०२।२०।६० ॥
jyeṣṭhāmūlīyaḥ āṣāḍhaḥ ca grīṣmaḥ .. 02.20.60 ..
शिशिर-आद्युत्तर-अयणं ॥ ०२.२०.६१ ॥
शिशिर-आदि-उत्तर-अयणम् ॥ ०२।२०।६१ ॥
śiśira-ādi-uttara-ayaṇam .. 02.20.61 ..
वर्ष-आदि दक्षिण-अयनं ॥ ०२.२०.६२ ॥
वर्ष-आदि दक्षिण-अयनं ॥ ०२।२०।६२ ॥
varṣa-ādi dakṣiṇa-ayanaṃ .. 02.20.62 ..
द्व्य्-अयनः संवत्सरः ॥ ०२.२०.६३ ॥
द्वि-अयनः संवत्सरः ॥ ०२।२०।६३ ॥
dvi-ayanaḥ saṃvatsaraḥ .. 02.20.63 ..
पञ्च-संवत्सरो युगं इति ॥ ०२.२०.६४ ॥
पञ्च-संवत्सरः युगम् इति ॥ ०२।२०।६४ ॥
pañca-saṃvatsaraḥ yugam iti .. 02.20.64 ..
दिवसस्य हरत्यर्कः षष्टि-भागं ऋतौ ततः । ॥ ०२.२०.६५अ ब ॥
दिवसस्य हरति अर्कः षष्टि-भागम् ऋतौ ततस् । ॥ ०२।२०।६५अ ब ॥
divasasya harati arkaḥ ṣaṣṭi-bhāgam ṛtau tatas . .. 02.20.65a ba ..
करोत्येकं अहश्-छेदं तथाएवएकं च चन्द्रमाः ॥ ०२.२०.६५च्द् ॥
करोति एकम् अहर्-छेदम् तथा एव एकम् च चन्द्रमाः ॥ ०२।२०।६५च् ॥
karoti ekam ahar-chedam tathā eva ekam ca candramāḥ .. 02.20.65c ..
एवं अर्ध-तृतीयानां अब्दानां अधिमासकं । ॥ ०२.२०.६६अ ब ॥
एवम् अर्ध-तृतीयानाम् अब्दानाम् अधिमासकम् । ॥ ०२।२०।६६अ ब ॥
evam ardha-tṛtīyānām abdānām adhimāsakam . .. 02.20.66a ba ..
ग्रीष्मे जनयतः पूर्वं पञ्च-अब्द-अन्ते च पश्चिमं ॥ ०२.२०.६६च्द् ॥
ग्रीष्मे जनयतः पूर्वम् पञ्च-अब्द-अन्ते च पश्चिमम् ॥ ०२।२०।६६च् ॥
grīṣme janayataḥ pūrvam pañca-abda-ante ca paścimam .. 02.20.66c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In