Artha Shastra

Dvitiya Adhikarana - Adhyaya 21

The Superintenent of Tolls

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शुल्क-अध्यक्षः शुल्क-शालां ध्वजं च प्रान्-मुखं उदन्-मुखं वा महा-द्वार-अभ्याशे निवेशयेत् ।। ०२.२१.०१ ।।
śulka-adhyakṣaḥ śulka-śālāṃ dhvajaṃ ca prān-mukhaṃ udan-mukhaṃ vā mahā-dvāra-abhyāśe niveśayet || 02.21.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

शुल्क-आदायिनश्चत्वारः पञ्च वा सार्थ-उपयातान्वणिजो लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ।। ०२.२१.०२ ।।
śulka-ādāyinaścatvāraḥ pañca vā sārtha-upayātānvaṇijo likheyuḥ ke kutastyāḥ kiyat-paṇyāḥ kva cābhijñānaṃ mudrā vā kṛtā iti || 02.21.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

अमुद्राणां अत्ययो देय-द्वि-गुणः ।। ०२.२१.०३ ।।
amudrāṇāṃ atyayo deya-dvi-guṇaḥ || 02.21.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

कूट-मुद्राणां शुल्क-अष्ट-गुणो दण्डः ।। ०२.२१.०४ ।।
kūṭa-mudrāṇāṃ śulka-aṣṭa-guṇo daṇḍaḥ || 02.21.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

भिन्न-मुद्राणां अत्ययो घटिका-स्थाने स्थानं ।। ०२.२१.०५ ।।
bhinna-mudrāṇāṃ atyayo ghaṭikā-sthāne sthānaṃ || 02.21.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

राज-मुद्रा-परिवर्तने नाम-कृते वा सपाद-पणिकं वहनं दापयेत् ।। ०२.२१.०६ ।।
rāja-mudrā-parivartane nāma-kṛte vā sapāda-paṇikaṃ vahanaṃ dāpayet || 02.21.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

ध्वज-मूल-उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्-प्रमाणेनार्घेण पण्यं इदं कः क्रेता" इति ।। ०२.२१.०७ ।।
dhvaja-mūla-upasthitasya pramāṇaṃ arghaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etat-pramāṇenārgheṇa paṇyaṃ idaṃ kaḥ kretā" iti || 02.21.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

त्रि-रुद्ध-उषितं अर्थिभ्यो दद्यात् ।। ०२.२१.०८ ।।
tri-ruddha-uṣitaṃ arthibhyo dadyāt || 02.21.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

क्रेतृ-संघर्षे मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०२.२१.०९ ।।
kretṛ-saṃgharṣe mūlya-vṛddhiḥ saśulkā kośaṃ gacchet || 02.21.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

शुल्क-भयात्पण्य-प्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ।। ०२.२१.१० ।।
śulka-bhayātpaṇya-pramāṇa mūlyaṃ vā hīnaṃ bruvatastadatiriktaṃ rājā haret || 02.21.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

शुल्कं अष्ट-गुणं वा दद्यात् ।। ०२.२१.११ ।।
śulkaṃ aṣṭa-guṇaṃ vā dadyāt || 02.21.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

तदेव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेनार्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ।। ०२.२१.१२ ।।
tadeva niviṣṭa-paṇyasya bhāṇḍasya hīna-prativarṇakenārgha-apakarṣaṇe sāra-bhāṇḍasya phalgu-bhāṇḍena praticchādane ca kuryāt || 02.21.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

प्रतिक्रेतृ-भयाद्वा पण्य-मूल्यादुपरि मूल्यं वर्धयतो मूल्य-वृद्धिं राजा हरेत् । द्वि-गुणं वा शुल्कं कुर्यात् ।। ०२.२१.१३ ।।
pratikretṛ-bhayādvā paṇya-mūlyādupari mūlyaṃ vardhayato mūlya-vṛddhiṃ rājā haret | dvi-guṇaṃ vā śulkaṃ kuryāt || 02.21.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

तदेवाष्ट-गुणं अध्यक्षस्यच्- छादयतः ।। ०२.२१.१४ ।।
tadevāṣṭa-guṇaṃ adhyakṣasyac- chādayataḥ || 02.21.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः । तर्कः फल्गु-भाण्डानां आनुग्राहिकाणां च ।। ०२.२१.१५ ।।
tasmādvikrayaḥ paṇyānāṃ dhṛto mito gaṇito vā kāryaḥ | tarkaḥ phalgu-bhāṇḍānāṃ ānugrāhikāṇāṃ ca || 02.21.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

ध्वज-मूलं अतिक्रान्तानां चाकृत-शुल्कानां शुल्कादष्ट-गुणो दण्डः ।। ०२.२१.१६ ।।
dhvaja-mūlaṃ atikrāntānāṃ cākṛta-śulkānāṃ śulkādaṣṭa-guṇo daṇḍaḥ || 02.21.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

पथिक-उत्पथिकास्तद्विद्युः ।। ०२.२१.१७ ।।
pathika-utpathikāstadvidyuḥ || 02.21.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

वैवाहिकं अन्वायनं औपायिकं यज्ञ-कृत्य-प्रसव-नैमित्तिकं देवैज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डं उच्छुल्कं गच्छेत् ।। ०२.२१.१८ ।।
vaivāhikaṃ anvāyanaṃ aupāyikaṃ yajña-kṛtya-prasava-naimittikaṃ devaijyā-caula-upanayana-go-dāna-vrata-dīkṣā-ādiṣu kriyā-viśeṣeṣu bhāṇḍaṃ ucchulkaṃ gacchet || 02.21.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

अन्यथा-वादिनः स्तेय-दण्डः ।। ०२.२१.१९ ।।
anyathā-vādinaḥ steya-daṇḍaḥ || 02.21.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

कृत-शुल्केनाकृत-शुल्कं निर्वाहयतो द्वितीयं एक-मुद्रया भित्त्वा पण्य-पुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः ।। ०२.२१.२० ।।
kṛta-śulkenākṛta-śulkaṃ nirvāhayato dvitīyaṃ eka-mudrayā bhittvā paṇya-puṭaṃ apaharato vaidehakasya tacca tāvacca daṇḍaḥ || 02.21.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

शुल्क-स्थानाद्गोमय-पलालं प्रमाणं कृत्वाअपहरत उत्तमः साहस-दण्डः ।। ०२.२१.२१ ।।
śulka-sthānādgomaya-palālaṃ pramāṇaṃ kṛtvāapaharata uttamaḥ sāhasa-daṇḍaḥ || 02.21.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाअवघुषितो दण्डः पण्य-नाशश्च ।। ०२.२१.२२ ।।
śastra-varma-kavaca-loha-ratha-ratna-dhānya-paśūnāṃ anyatamaṃ anirvāhyaṃ nirvāhayato yathāavaghuṣito daṇḍaḥ paṇya-nāśaśca || 02.21.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

तेषां अन्यतमस्यऽनयने बहिरेवौच्छुल्को विक्रयः ।। ०२.२१.२३ ।।
teṣāṃ anyatamasya'nayane bahirevaucchulko vikrayaḥ || 02.21.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

अन्त-पालः सपाद-पणिकां वर्तनीं गृह्णीयात्पण्य-वहनस्य । पणिकां एक-खुरस्य । पशूनां अर्ध-पणिकां क्षुद्र-पशूनां पादिकाम् । अंस-भारस्य माषिकां ।। ०२.२१.२४ ।।
anta-pālaḥ sapāda-paṇikāṃ vartanīṃ gṛhṇīyātpaṇya-vahanasya | paṇikāṃ eka-khurasya | paśūnāṃ ardha-paṇikāṃ kṣudra-paśūnāṃ pādikām | aṃsa-bhārasya māṣikāṃ || 02.21.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

नष्ट-अपहृतं च प्रतिविदध्यात् ।। ०२.२१.२५ ।।
naṣṭa-apahṛtaṃ ca pratividadhyāt || 02.21.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

वैदेश्यं सार्थं कृत-सार-फल्गु-भाण्ड-विचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ।। ०२.२१.२६ ।।
vaideśyaṃ sārthaṃ kṛta-sāra-phalgu-bhāṇḍa-vicayanaṃ abhijñānaṃ mudrāṃ ca dattvā preṣayedadhyakṣasya || 02.21.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

वैदेहक-व्यञ्जनो वा सार्थ-प्रमाणं राज्ञः प्रेषयेत् ।। ०२.२१.२७ ।।
vaidehaka-vyañjano vā sārtha-pramāṇaṃ rājñaḥ preṣayet || 02.21.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणं उपदिशेत्सर्वज्ञ-ख्यापनार्थं ।। ०२.२१.२८ ।।
tena pradeśena rājā śulka-adhyakṣasya sārtha-pramāṇaṃ upadiśetsarvajña-khyāpanārthaṃ || 02.21.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

ततः सार्थं अध्यक्षोअभिगम्य ब्रूयात्"इदं अमुष्यां उष्य च सार-भाण्डं फल्गु-भाण्डं च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ।। ०२.२१.२९ ।।
tataḥ sārthaṃ adhyakṣoabhigamya brūyāt"idaṃ amuṣyāṃ uṣya ca sāra-bhāṇḍaṃ phalgu-bhāṇḍaṃ ca | na nihūhitavyam | eṣa rājñaḥ prabhāvaḥ" iti || 02.21.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

निहूहतः फल्गु-भाण्डं शुल्क-अष्ट-गुणो दण्डः । सार-भाण्डं सर्व-अपहारः ।। ०२.२१.३० ।।
nihūhataḥ phalgu-bhāṇḍaṃ śulka-aṣṭa-guṇo daṇḍaḥ | sāra-bhāṇḍaṃ sarva-apahāraḥ || 02.21.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

राष्ट्र-पीडा-करं भाण्डं उच्छिन्द्यादफलं च यत् । ।। ०२.२१.३१अ ब ।।
rāṣṭra-pīḍā-karaṃ bhāṇḍaṃ ucchindyādaphalaṃ ca yat | || 02.21.31a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

महा-उपकारं उच्छुल्कं कुर्याद्बीजं च दुर्लभं ।। ०२.२१.३१च्द् ।।
mahā-upakāraṃ ucchulkaṃ kuryādbījaṃ ca durlabhaṃ || 02.21.31cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In