वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्भ-अण्डानां धान्य-स्नेह-क्षार-लवण-मद्य-पक्वान्नादीनां च विंशति-भागः पञ्च-विंशति-भागो वा ॥ ०२.२२.०७ ॥
PADACHEDA
वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्-भ-अण्डानाम् धान्य-स्नेह-क्षार-लवण-मद्य-पक्व-अन्न-आदीनाम् च विंशति-भागः पञ्च-विंशति-भागः वा ॥ ०२।२२।०७ ॥
TRANSLITERATION
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandha-bhaiṣajya-kāṣṭha-veṇu-valkala-carma-mṛd-bha-aṇḍānām dhānya-sneha-kṣāra-lavaṇa-madya-pakva-anna-ādīnām ca viṃśati-bhāgaḥ pañca-viṃśati-bhāgaḥ vā .. 02.22.07 ..