Artha Shastra

Dvitiya Adhikarana - Adhyaya 22

Regulation of Toll Dues

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
बाह्यं आभ्यन्तरं चऽतिथ्यं ।। ०२.२२.०१ ।।
bāhyaṃ ābhyantaraṃ ca'tithyaṃ || 02.22.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

निष्क्राम्यं प्रवेश्यं च शुल्कं ।। ०२.२२.०२ ।।
niṣkrāmyaṃ praveśyaṃ ca śulkaṃ || 02.22.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

प्रवेश्यानां मूल्य-पञ्च-भागः ।। ०२.२२.०३ ।।
praveśyānāṃ mūlya-pañca-bhāgaḥ || 02.22.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

पुष्प-फल-शाक-मूल-कन्द-वाल्लिक्य-बीज-शुष्क-मत्स्य-मांसानां षड्-भागं गृह्णीयात् ।। ०२.२२.०४ ।।
puṣpa-phala-śāka-mūla-kanda-vāllikya-bīja-śuṣka-matsya-māṃsānāṃ ṣaḍ-bhāgaṃ gṛhṇīyāt || 02.22.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-हाराणां तज्-जात-पुरुषैः कारयेत्कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः ।। ०२.२२.०५ ।।
śaṅkha-vajra-maṇi-muktā-pravāla-hārāṇāṃ taj-jāta-puruṣaiḥ kārayetkṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ || 02.22.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

क्षौम-दुकूल-क्रिमि-तान-कङ्कट-हरि-ताल-मनः-शिला-अञ्जन-हिङ्गुलुक-लोह-वर्ण-धातूनां चन्दन-अगुरु-कटुक-किण्व-अवराणां चर्म-दन्त-आस्तरण-प्रावरण-क्रिमि-जातानां आज-एडकस्य च दश-भागः पञ्च-दश-भागो वा ।। ०२.२२.०६ ।।
kṣauma-dukūla-krimi-tāna-kaṅkaṭa-hari-tāla-manaḥ-śilā-añjana-hiṅguluka-loha-varṇa-dhātūnāṃ candana-aguru-kaṭuka-kiṇva-avarāṇāṃ carma-danta-āstaraṇa-prāvaraṇa-krimi-jātānāṃ āja-eḍakasya ca daśa-bhāgaḥ pañca-daśa-bhāgo vā || 02.22.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्भ-अण्डानां धान्य-स्नेह-क्षार-लवण-मद्य-पक्वान्नादीनां च विंशति-भागः पञ्च-विंशति-भागो वा ।। ०२.२२.०७ ।।
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandha-bhaiṣajya-kāṣṭha-veṇu-valkala-carma-mṛdbha-aṇḍānāṃ dhānya-sneha-kṣāra-lavaṇa-madya-pakvānnādīnāṃ ca viṃśati-bhāgaḥ pañca-viṃśati-bhāgo vā || 02.22.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

द्वारादेयं शुल्कं पञ्च-भागः आनुग्राहिकं वा यथा-देश-उपकारं स्थापय्तेत् ।। ०२.२२.०८ ।।
dvārādeyaṃ śulkaṃ pañca-bhāgaḥ ānugrāhikaṃ vā yathā-deśa-upakāraṃ sthāpaytet || 02.22.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

जाति-भूमिषु च पण्यानां विक्रयः ।। ०२.२२.०९ ।।
jāti-bhūmiṣu ca paṇyānāṃ vikrayaḥ || 02.22.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

खनिभ्यो धातु-पण्यादाने षट्-छतं अत्ययः ।। ०२.२२.१० ।।
khanibhyo dhātu-paṇyādāne ṣaṭ-chataṃ atyayaḥ || 02.22.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

पुष्प-फल-वाटेभ्यः पुष्प-फल-आदाने चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.२२.११ ।।
puṣpa-phala-vāṭebhyaḥ puṣpa-phala-ādāne catuṣ-pañcāśat-paṇo daṇḍaḥ || 02.22.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

षण्डेभ्यः शाक-मूल-कन्द-आदाने पाद-ऊनं द्वि-पञ्चाशत्-पणो दण्डः ।। ०२.२२.१२ ।।
ṣaṇḍebhyaḥ śāka-mūla-kanda-ādāne pāda-ūnaṃ dvi-pañcāśat-paṇo daṇḍaḥ || 02.22.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

क्षेत्रेभ्यः सर्व-सस्य-आदाने त्रि-पञ्चाशत्-पणः ।। ०२.२२.१३ ।।
kṣetrebhyaḥ sarva-sasya-ādāne tri-pañcāśat-paṇaḥ || 02.22.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

पणोअध्यर्ध-पणश्च सीता-अत्ययः ।। ०२.२२.१४ ।।
paṇoadhyardha-paṇaśca sītā-atyayaḥ || 02.22.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

अतो नव-पुराणां देश-जाति-चरित्रतः । ।। ०२.२२.१५अ ब ।।
ato nava-purāṇāṃ deśa-jāti-caritrataḥ | || 02.22.15a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः ।। ०२.२२.१५च्द् ।।
paṇyānāṃ sthāpayecśuklaṃ atyayaṃ cāpakārataḥ || 02.22.15cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In