| |
|

This overlay will guide you through the buttons:

सूत्र-अध्यक्षः सूत्र-वर्म-वस्त्र-रज्जु-व्यवहारं तज्-जात-पुरुषैः कारयेत् ॥ ०२.२३.०१ ॥
सूत्र-अध्यक्षः सूत्र-वर्म-वस्त्र-रज्जु-व्यवहारम् तद्-जात-पुरुषैः कारयेत् ॥ ०२।२३।०१ ॥
sūtra-adhyakṣaḥ sūtra-varma-vastra-rajju-vyavahāram tad-jāta-puruṣaiḥ kārayet .. 02.23.01 ..
ऊर्णा-वल्क-कार्पास-तूल-शण-क्षौमाणि च विधवा-न्यङ्गा-कन्या-प्रव्रजिता-दण्ड-प्रतिकारिणीभी रूप-आजीवा-मातृकाभिर्वृद्ध-राज-दासीभिर्व्युपरत-उपस्थान-देव-दासीभिश्च कर्तयेत् ॥ ०२.२३.०२ ॥
ऊर्णा-वल्क-कार्पास-तूल-शण-क्षौमाणि च विधवा-न्यङ्गा-कन्या-प्रव्रजिता-दण्ड-प्रतिकारिणीभिः रूप-आजीवा-मातृकाभिः वृद्ध-राज-दासीभिः व्युपरत-उपस्थान-देव-दासीभिः च कर्तयेत् ॥ ०२।२३।०२ ॥
ūrṇā-valka-kārpāsa-tūla-śaṇa-kṣaumāṇi ca vidhavā-nyaṅgā-kanyā-pravrajitā-daṇḍa-pratikāriṇībhiḥ rūpa-ājīvā-mātṛkābhiḥ vṛddha-rāja-dāsībhiḥ vyuparata-upasthāna-deva-dāsībhiḥ ca kartayet .. 02.23.02 ..
श्लक्ष्ण-स्थूल-मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत् । बह्व्-अल्पतां च ॥ ०२.२३.०३ ॥
श्लक्ष्ण-स्थूल-मध्य-ताम् च सूत्रस्य विदित्वा वेतनम् कल्पयेत् । बहु-अल्पताम् च ॥ ०२।२३।०३ ॥
ślakṣṇa-sthūla-madhya-tām ca sūtrasya viditvā vetanam kalpayet . bahu-alpatām ca .. 02.23.03 ..
सूत्र-प्रमाण ज्ञात्वा तैल-आमलक-उद्वर्तनैरेता अनुगृह्णीयात् ॥ ०२.२३.०४ ॥
तैल-आमलक-उद्वर्तनैः एताः अनुगृह्णीयात् ॥ ०२।२३।०४ ॥
taila-āmalaka-udvartanaiḥ etāḥ anugṛhṇīyāt .. 02.23.04 ..
तिथिषु प्रतिमान-दानैश्च कर्म कारयितव्याः ॥ ०२.२३.०५ ॥
तिथिषु प्रतिमान-दानैः च कर्म कारयितव्याः ॥ ०२।२३।०५ ॥
tithiṣu pratimāna-dānaiḥ ca karma kārayitavyāḥ .. 02.23.05 ..
सूत्र-ह्रासे वेतन-ह्रासो द्रव्य-सारात् ॥ ०२.२३.०६ ॥
सूत्र-ह्रासे वेतन-ह्रासः द्रव्य-सारात् ॥ ०२।२३।०६ ॥
sūtra-hrāse vetana-hrāsaḥ dravya-sārāt .. 02.23.06 ..
कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारुभिश्च कर्म कारयेत् । प्रतिसंसर्गं च गच्छेत् ॥ ०२.२३.०७ ॥
कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारुभिः च कर्म कारयेत् । प्रतिसंसर्गम् च गच्छेत् ॥ ०२।२३।०७ ॥
kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ kārubhiḥ ca karma kārayet . pratisaṃsargam ca gacchet .. 02.23.07 ..
क्षौम-दुकूल-क्रिमि-तान-राङ्कव-कार्पास-सूत्र-वान-कर्म-अन्तांश्च प्रयुञ्जानो गन्ध-माल्य-दानैरन्यैश्चाउपग्राहिकैराराधयेत् ॥ ०२.२३.०८ ॥
क्षौम-दुकूल-क्रिमि-तान-राङ्कव-कार्पास-सूत्र-वान-कर्म-अन्तान् च प्रयुञ्जानः गन्ध-माल्य-दानैः अन्यैः च औपग्राहिकैः आराधयेत् ॥ ०२।२३।०८ ॥
kṣauma-dukūla-krimi-tāna-rāṅkava-kārpāsa-sūtra-vāna-karma-antān ca prayuñjānaḥ gandha-mālya-dānaiḥ anyaiḥ ca aupagrāhikaiḥ ārādhayet .. 02.23.08 ..
वस्त्र-आस्तरण-प्रावरण-विकल्पानुत्थापयेत् ॥ ०२.२३.०९ ॥
वस्त्र-आस्तरण-प्रावरण-विकल्पान् उत्थापयेत् ॥ ०२।२३।०९ ॥
vastra-āstaraṇa-prāvaraṇa-vikalpān utthāpayet .. 02.23.09 ..
कङ्कट-कर्म-अन्तांश्च तज्-जात-कारु-शिल्पिभिः कारयेत् ॥ ०२.२३.१० ॥
कङ्कट-कर्म-अन्तान् च तद्-जात-कारु-शिल्पिभिः कारयेत् ॥ ०२।२३।१० ॥
kaṅkaṭa-karma-antān ca tad-jāta-kāru-śilpibhiḥ kārayet .. 02.23.10 ..
याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाआत्मानं बिभृयुः ताः स्व-दासीभिरनुसार्य सौपग्रहं कर्म कारयितव्याः ॥ ०२.२३.११ ॥
याः च अ निष्कासिन्यः प्रोषिताः विधवाः न्यङ्गाः कन्यकाः वा आत्मानम् बिभृयुः ताः स्व-दासीभिः अनुसार्य सौपग्रहम् कर्म कारयितव्याः ॥ ०२।२३।११ ॥
yāḥ ca a niṣkāsinyaḥ proṣitāḥ vidhavāḥ nyaṅgāḥ kanyakāḥ vā ātmānam bibhṛyuḥ tāḥ sva-dāsībhiḥ anusārya saupagraham karma kārayitavyāḥ .. 02.23.11 ..
स्वयं आगच्छन्तीनां वा सूत्र-शालां प्रत्युषसि भाण्ड-वेतन-विनिमयं कारयेत् ॥ ०२.२३.१२ ॥
स्वयम् आगच्छन्तीनाम् वा सूत्र-शालाम् प्रति उषसि भाण्ड-वेतन-विनिमयम् कारयेत् ॥ ०२।२३।१२ ॥
svayam āgacchantīnām vā sūtra-śālām prati uṣasi bhāṇḍa-vetana-vinimayam kārayet .. 02.23.12 ..
सूत्र-परीक्षा-अर्थ-मात्रः प्रदीपः ॥ ०२.२३.१३ ॥
सूत्र-परीक्षा-अर्थ-मात्रः प्रदीपः ॥ ०२।२३।१३ ॥
sūtra-parīkṣā-artha-mātraḥ pradīpaḥ .. 02.23.13 ..
स्त्रिया मुख-संदर्शनेअन्य-कार्य-सम्भाषायां वा पूर्वः साहस-दण्डः । वेतन-काल-अतिपातने मध्यमः । अकृत-कर्म-वेतन-प्रदाने च ॥ ०२.२३.१४ ॥
स्त्रियाः मुख-संदर्शने अन्य-कार्य-सम्भाषायाम् वा पूर्वः साहस-दण्डः । वेतन-काल-अतिपातने मध्यमः । अकृत-कर्म-वेतन-प्रदाने च ॥ ०२।२३।१४ ॥
striyāḥ mukha-saṃdarśane anya-kārya-sambhāṣāyām vā pūrvaḥ sāhasa-daṇḍaḥ . vetana-kāla-atipātane madhyamaḥ . akṛta-karma-vetana-pradāne ca .. 02.23.14 ..
गृहीत्वा वेतनं कर्म-अकुर्वत्या अङ्गुष्ठ-संदंशं दापयेत् । भक्षित-अपहृत-अवस्कन्दितानां च ॥ ०२.२३.१५ ॥
गृहीत्वा वेतनम् कर्म-अ कुर्वत्याः अङ्गुष्ठ-संदंशम् दापयेत् । भक्षित-अपहृत-अवस्कन्दितानाम् च ॥ ०२।२३।१५ ॥
gṛhītvā vetanam karma-a kurvatyāḥ aṅguṣṭha-saṃdaṃśam dāpayet . bhakṣita-apahṛta-avaskanditānām ca .. 02.23.15 ..
वेतनेषु च कर्म-कराणां अपराधतो दण्डः ॥ ०२.२३.१६ ॥
वेतनेषु च कर्म-कराणाम् अपराधतः दण्डः ॥ ०२।२३।१६ ॥
vetaneṣu ca karma-karāṇām aparādhataḥ daṇḍaḥ .. 02.23.16 ..
रज्जु-वर्तकैर्वर्म-कारैश्च स्वयं संसृज्येत ॥ ०२.२३.१७ ॥
रज्जु-वर्तकैः वर्म-कारैः च स्वयम् संसृज्येत ॥ ०२।२३।१७ ॥
rajju-vartakaiḥ varma-kāraiḥ ca svayam saṃsṛjyeta .. 02.23.17 ..
भाण्डानि च वरत्र-आदीनि वर्तयेत् ॥ ०२.२३.१८ ॥
भाण्डानि च वरत्र-आदीनि वर्तयेत् ॥ ०२।२३।१८ ॥
bhāṇḍāni ca varatra-ādīni vartayet .. 02.23.18 ..
सूत्र-वल्कमयी रज्जुर्वरत्रा वैत्र-वैणवीः । ॥ ०२.२३.१९अ ब ॥
सूत्र-वल्क-मयीः रज्जुः वरत्रा वैत्र-वैणवीः । ॥ ०२।२३।१९अ ब ॥
sūtra-valka-mayīḥ rajjuḥ varatrā vaitra-vaiṇavīḥ . .. 02.23.19a ba ..
साम्नाह्या बन्ध-नीयाश्च यान-युग्यस्य करयेत् ॥ ०२.२३.१९च्द् ॥
साम्ना अह्याः बन्ध-नीयाः च यान-युग्यस्य करयेत् ॥ ०२।२३।१९च् ॥
sāmnā ahyāḥ bandha-nīyāḥ ca yāna-yugyasya karayet .. 02.23.19c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In