Artha Shastra

Dvitiya Adhikarana - Adhyaya 23

Superintendent of Weaving

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत्र-अध्यक्षः सूत्र-वर्म-वस्त्र-रज्जु-व्यवहारं तज्-जात-पुरुषैः कारयेत् ।। ०२.२३.०१ ।।
sūtra-adhyakṣaḥ sūtra-varma-vastra-rajju-vyavahāraṃ taj-jāta-puruṣaiḥ kārayet || 02.23.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

ऊर्णा-वल्क-कार्पास-तूल-शण-क्षौमाणि च विधवा-न्यङ्गा-कन्या-प्रव्रजिता-दण्ड-प्रतिकारिणीभी रूप-आजीवा-मातृकाभिर्वृद्ध-राज-दासीभिर्व्युपरत-उपस्थान-देव-दासीभिश्च कर्तयेत् ।। ०२.२३.०२ ।।
ūrṇā-valka-kārpāsa-tūla-śaṇa-kṣaumāṇi ca vidhavā-nyaṅgā-kanyā-pravrajitā-daṇḍa-pratikāriṇībhī rūpa-ājīvā-mātṛkābhirvṛddha-rāja-dāsībhirvyuparata-upasthāna-deva-dāsībhiśca kartayet || 02.23.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

श्लक्ष्ण-स्थूल-मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत् । बह्व्-अल्पतां च ।। ०२.२३.०३ ।।
ślakṣṇa-sthūla-madhyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet | bahv-alpatāṃ ca || 02.23.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

सूत्र-प्रमाण ज्ञात्वा तैल-आमलक-उद्वर्तनैरेता अनुगृह्णीयात् ।। ०२.२३.०४ ।।
sūtra-pramāṇa jñātvā taila-āmalaka-udvartanairetā anugṛhṇīyāt || 02.23.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

तिथिषु प्रतिमान-दानैश्च कर्म कारयितव्याः ।। ०२.२३.०५ ।।
tithiṣu pratimāna-dānaiśca karma kārayitavyāḥ || 02.23.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

सूत्र-ह्रासे वेतन-ह्रासो द्रव्य-सारात् ।। ०२.२३.०६ ।।
sūtra-hrāse vetana-hrāso dravya-sārāt || 02.23.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारुभिश्च कर्म कारयेत् । प्रतिसंसर्गं च गच्छेत् ।। ०२.२३.०७ ।।
kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ kārubhiśca karma kārayet | pratisaṃsargaṃ ca gacchet || 02.23.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

क्षौम-दुकूल-क्रिमि-तान-राङ्कव-कार्पास-सूत्र-वान-कर्म-अन्तांश्च प्रयुञ्जानो गन्ध-माल्य-दानैरन्यैश्चाउपग्राहिकैराराधयेत् ।। ०२.२३.०८ ।।
kṣauma-dukūla-krimi-tāna-rāṅkava-kārpāsa-sūtra-vāna-karma-antāṃśca prayuñjāno gandha-mālya-dānairanyaiścāupagrāhikairārādhayet || 02.23.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

वस्त्र-आस्तरण-प्रावरण-विकल्पानुत्थापयेत् ।। ०२.२३.०९ ।।
vastra-āstaraṇa-prāvaraṇa-vikalpānutthāpayet || 02.23.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

कङ्कट-कर्म-अन्तांश्च तज्-जात-कारु-शिल्पिभिः कारयेत् ।। ०२.२३.१० ।।
kaṅkaṭa-karma-antāṃśca taj-jāta-kāru-śilpibhiḥ kārayet || 02.23.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाआत्मानं बिभृयुः ताः स्व-दासीभिरनुसार्य सौपग्रहं कर्म कारयितव्याः ।। ०२.२३.११ ।।
yāścāniṣkāsinyaḥ proṣitā vidhavā nyaṅgāḥ kanyakā vāātmānaṃ bibhṛyuḥ tāḥ sva-dāsībhiranusārya saupagrahaṃ karma kārayitavyāḥ || 02.23.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

स्वयं आगच्छन्तीनां वा सूत्र-शालां प्रत्युषसि भाण्ड-वेतन-विनिमयं कारयेत् ।। ०२.२३.१२ ।।
svayaṃ āgacchantīnāṃ vā sūtra-śālāṃ pratyuṣasi bhāṇḍa-vetana-vinimayaṃ kārayet || 02.23.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

सूत्र-परीक्षा-अर्थ-मात्रः प्रदीपः ।। ०२.२३.१३ ।।
sūtra-parīkṣā-artha-mātraḥ pradīpaḥ || 02.23.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

स्त्रिया मुख-संदर्शनेअन्य-कार्य-सम्भाषायां वा पूर्वः साहस-दण्डः । वेतन-काल-अतिपातने मध्यमः । अकृत-कर्म-वेतन-प्रदाने च ।। ०२.२३.१४ ।।
striyā mukha-saṃdarśaneanya-kārya-sambhāṣāyāṃ vā pūrvaḥ sāhasa-daṇḍaḥ | vetana-kāla-atipātane madhyamaḥ | akṛta-karma-vetana-pradāne ca || 02.23.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

गृहीत्वा वेतनं कर्म-अकुर्वत्या अङ्गुष्ठ-संदंशं दापयेत् । भक्षित-अपहृत-अवस्कन्दितानां च ।। ०२.२३.१५ ।।
gṛhītvā vetanaṃ karma-akurvatyā aṅguṣṭha-saṃdaṃśaṃ dāpayet | bhakṣita-apahṛta-avaskanditānāṃ ca || 02.23.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

वेतनेषु च कर्म-कराणां अपराधतो दण्डः ।। ०२.२३.१६ ।।
vetaneṣu ca karma-karāṇāṃ aparādhato daṇḍaḥ || 02.23.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

रज्जु-वर्तकैर्वर्म-कारैश्च स्वयं संसृज्येत ।। ०२.२३.१७ ।।
rajju-vartakairvarma-kāraiśca svayaṃ saṃsṛjyeta || 02.23.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

भाण्डानि च वरत्र-आदीनि वर्तयेत् ।। ०२.२३.१८ ।।
bhāṇḍāni ca varatra-ādīni vartayet || 02.23.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

सूत्र-वल्कमयी रज्जुर्वरत्रा वैत्र-वैणवीः । ।। ०२.२३.१९अ ब ।।
sūtra-valkamayī rajjurvaratrā vaitra-vaiṇavīḥ | || 02.23.19a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

साम्नाह्या बन्ध-नीयाश्च यान-युग्यस्य करयेत् ।। ०२.२३.१९च्द् ।।
sāmnāhyā bandha-nīyāśca yāna-yugyasya karayet || 02.23.19cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In