सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥ ०२.२४.२७ ॥
PADACHEDA
सर्व-जीजानाम् तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुताम् पूर्व-मुष्टिम् वापयेत् । अमुम् च मन्त्रम् ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यताम् देवी बीजेषु च धनेषु च ॥ ०२।२४।२७ ॥
TRANSLITERATION
sarva-jījānām tu prathama-vāpe suvarṇa-udaka-samplutām pūrva-muṣṭim vāpayet . amum ca mantram brūyāt "prajāpataye kāśyapāya devāya ca namaḥ sadā sītā me ṛdhyatām devī bījeṣu ca dhaneṣu ca .. 02.24.27 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.