सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥ ०२.२४.२७ ॥
sarva-jījānāṃ tu prathama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed . amuṃ ca mantraṃ brūyāt "prajāpataye kāśyapāya devāya ca namaḥ sadā sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca .. 02.24.27 ..