| |
|

This overlay will guide you through the buttons:

सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुर्-वेदज्ञस्तज्-ज्ञ-सखो वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथा-कालं गृह्णीयात् ॥ ०२.२४.०१ ॥
sītā-adhyakṣaḥ kṛṣi-tantra-śulba-vṛkṣa-āyur-vedajñastaj-jña-sakho vā sarva-dhānya-puṣpa-phala-śāka-kanda-mūla-vāllikya-kṣauma-kārpāsa-bījāni yathā-kālaṃ gṛhṇīyāt .. 02.24.01 ..
बहु-हल-परिकृष्टायां स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिर्वापयेत् ॥ ०२.२४.०२ ॥
bahu-hala-parikṛṣṭāyāṃ sva-bhūmau dāsa-karma-kara-daṇḍa-pratikartṛbhirvāpayet .. 02.24.02 ..
कर्षण-यन्त्र-उपकरण-बलीवर्दैश्चएषां असङ्गं कारयेत् । कारुभिश्च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिश्च ॥ ०२.२४.०३ ॥
karṣaṇa-yantra-upakaraṇa-balīvardaiścaeṣāṃ asaṅgaṃ kārayet . kārubhiśca karmāra-kuṭṭāka-medaka-rajju-vartaka-sarpa-grāha-ādibhiśca .. 02.24.03 ..
तेषां कर्म-फल-विनिपाते तत्-फल-हानं दण्डः ॥ ०२.२४.०४ ॥
teṣāṃ karma-phala-vinipāte tat-phala-hānaṃ daṇḍaḥ .. 02.24.04 ..
षोडश-द्रोणं जाङ्गलानां वर्ष-प्रमाणम् । अध्यर्धं आनूपानां देश-वापानाम् । अर्ध-त्रयोदशाश्मकानाम् । त्रयोविंशतिरवन्तीनाम् । अमितं अपर-अन्तानां हैमन्यानां च । कुल्या-आवापानां च कालतः ॥ ०२.२४.०५ ॥
ṣoḍaśa-droṇaṃ jāṅgalānāṃ varṣa-pramāṇam . adhyardhaṃ ānūpānāṃ deśa-vāpānām . ardha-trayodaśāśmakānām . trayoviṃśatiravantīnām . amitaṃ apara-antānāṃ haimanyānāṃ ca . kulyā-āvāpānāṃ ca kālataḥ .. 02.24.05 ..
वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपं ॥ ०२.२४.०६ ॥
varṣa-tri-bhāgaḥ pūrva-paścima-māsayoḥ . dvau tri-bhāgau madhyamayoḥ suṣamā-rūpaṃ .. 02.24.06 ..
तस्यौपलधिर्बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृताच्च ॥ ०२.२४.०७ ॥
tasyaupaladhirbṛhaspateḥ sthāna-gamana-garbha-ādhānebhyaḥ śukra-udaya-astamaya-cārebhyaḥ sūryasya prakṛti-vaikṛtācca .. 02.24.07 ..
सूर्याद्बीज-सिद्धिः । बृहस्पतेः सस्यानां स्तम्ब-कारिता । शुक्राद्वृष्टिः इति ॥ ०२.२४.०८ ॥
sūryādbīja-siddhiḥ . bṛhaspateḥ sasyānāṃ stamba-kāritā . śukrādvṛṣṭiḥ iti .. 02.24.08 ..
त्रयः सप्त-अहिका मेघा अशीतिः कण-शीकराः । ॥ ०२.२४.०९अ ब ॥
trayaḥ sapta-ahikā meghā aśītiḥ kaṇa-śīkarāḥ . .. 02.24.09a ba ..
षष्टिरातप-मेघानां एषा वृष्टिः समा हिता ॥ ०२.२४.०९च्द् ॥
ṣaṣṭirātapa-meghānāṃ eṣā vṛṣṭiḥ samā hitā .. 02.24.09cd ..
वातं आतप-योगं च विभजन्यत्र वर्षति । ॥ ०२.२४.१०अ ब ॥
vātaṃ ātapa-yogaṃ ca vibhajanyatra varṣati . .. 02.24.10a ba ..
त्रीन्करीषांश्च जनयंस्तत्र सस्य-आगमो ध्रुवः ॥ ०२.२४.१०च्द् ॥
trīnkarīṣāṃśca janayaṃstatra sasya-āgamo dhruvaḥ .. 02.24.10cd ..
ततः प्रभूत-उदकं अल्प-उदकं वा सस्यं वापयेत् ॥ ०२.२४.११ ॥
tataḥ prabhūta-udakaṃ alpa-udakaṃ vā sasyaṃ vāpayet .. 02.24.11 ..
शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ॥ ०२.२४.१२ ॥
śāli-vrīhi-kodrava-tila-priyaṅgu-udāraka-varakāḥ pūrva-vāpāḥ .. 02.24.12 ..
मुद्ग-माष-शैम्ब्या मध्य-वापाः ॥ ०२.२४.१३ ॥
mudga-māṣa-śaimbyā madhya-vāpāḥ .. 02.24.13 ..
कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चाद्-वापाः ॥ ०२.२४.१४ ॥
kusumbha-masūra-kulattha-yava-go-dhūma-kalāya-atasī-sarṣapāḥ paścād-vāpāḥ .. 02.24.14 ..
यथा-ऋतु-वशेन वा बीज-वापाः ॥ ०२.२४.१५ ॥
yathā-ṛtu-vaśena vā bīja-vāpāḥ .. 02.24.15 ..
वाप-अतिरिक्तं अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनो वा चतुर्-थ-पञ्च-भागिकाः ॥ O२.२४.१६ ॥
vāpa-atiriktaṃ ardha-sītikāḥ kuryuḥ . sva-vīrya-upajīvino vā catur-tha-pañca-bhāgikāḥ .. O2.24.16 ..
यथाइष्टं अनवसित-भागं दद्युः । अन्यत्र कृच्छ्रेभ्यः ॥ ऊ२.२४.१७ ॥
yathāiṣṭaṃ anavasita-bhāgaṃ dadyuḥ . anyatra kṛcchrebhyaḥ .. ū2.24.17 ..
स्व-सेतुभ्यो हस्त-प्रावर्तिमं उदक-भागं पञ्चमं दद्युः । स्कन्ध-प्रावर्तिमं चतुर्थम् । स्रोतो-यन्त्र-प्रावर्तिमं च तृतीयम् । चतुर्थं नदी-सरस्-तटाक-कूप-उद्धाटं ॥ ऊ२.२४.१८ ॥
sva-setubhyo hasta-prāvartimaṃ udaka-bhāgaṃ pañcamaṃ dadyuḥ . skandha-prāvartimaṃ caturtham . sroto-yantra-prāvartimaṃ ca tṛtīyam . caturthaṃ nadī-saras-taṭāka-kūpa-uddhāṭaṃ .. ū2.24.18 ..
कर्म-उदक-प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ॥ ऊ२.२४.१९ ॥
karma-udaka-pramāṇena kaidāraṃ haimanaṃ graiṣmikaṃ vā sasyaṃ sthāpayet .. ū2.24.19 ..
शाल्य्-आदि ज्येष्ठम् । षण्डो मध्यमः । इक्षुः प्रत्यवरः ॥ ऊ२.२४.२० ॥
śāly-ādi jyeṣṭham . ṣaṇḍo madhyamaḥ . ikṣuḥ pratyavaraḥ .. ū2.24.20 ..
इक्षवो हि बह्व्-आबाधा व्यय-ग्राहिणश्च ॥ ०२.२४.२१ ॥
ikṣavo hi bahv-ābādhā vyaya-grāhiṇaśca .. 02.24.21 ..
फेन-आघातो वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यो लवानां गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनां ॥ ०२.२४.२२ ॥
phena-āghāto vallī-phalānām . parīvāha-antāḥ pippalī-mṛdvīka-ikṣūṇām . kūpa-paryantāḥ śāka-mūlānām . haraṇī-paryantā haritakānām . pālyo lavānāṃ gandha-bhaiṣajya-uśīra-hrībera-piṇḍāluka-ādīnāṃ .. 02.24.22 ..
यथा-स्वं भूमिषु च स्थाल्याश्चऽनूप्याश्चओषधीः स्थापयेत् ॥ ०२.२४.२३ ॥
yathā-svaṃ bhūmiṣu ca sthālyāśca'nūpyāścaoṣadhīḥ sthāpayet .. 02.24.23 ..
तुषार-पायन-मुष्ण-शोषणं चऽ-सप्त-रात्रादिति धान्य-बीजानाम् । त्रि-रात्रं वा पञ्च-रात्रं वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृद्-युक्ताभिः काण्ड-बीजानां छेद-लेपो । मधु-घृतेन कन्दानाम् । अस्थि-बीजानां शकृद्-आलेपः । शाखिनां गर्त-दाहो गो-अस्थि-शकृद्भिः काले दौह्र्दं च ॥ ०२.२४.२४ ॥
tuṣāra-pāyana-muṣṇa-śoṣaṇaṃ ca'-sapta-rātrāditi dhānya-bījānām . tri-rātraṃ vā pañca-rātraṃ vā kośī-dhānyānām . madhu-ghṛta-sūkara-vasābhiḥ śakṛd-yuktābhiḥ kāṇḍa-bījānāṃ cheda-lepo . madhu-ghṛtena kandānām . asthi-bījānāṃ śakṛd-ālepaḥ . śākhināṃ garta-dāho go-asthi-śakṛdbhiḥ kāle dauhrdaṃ ca .. 02.24.24 ..
प्ररूढांश्चाशुष्क-कटु-मत्स्यांश्च स्नुहि-क्षीरेण पाययेत् ॥ ०२.२४.२५ ॥
prarūḍhāṃścāśuṣka-kaṭu-matsyāṃśca snuhi-kṣīreṇa pāyayet .. 02.24.25 ..
कार्पास-सारं निर्मोकं सर्पस्य च समाहरेत् । ॥ ०२.२४.२६अ ब ॥
kārpāsa-sāraṃ nirmokaṃ sarpasya ca samāharet . .. 02.24.26a ba ..
न सर्पास्तत्र तिष्ठन्ति धूमो यत्रएष तिष्ठति ॥ ०२.२४.२६च्द् ॥
na sarpāstatra tiṣṭhanti dhūmo yatraeṣa tiṣṭhati .. 02.24.26cd ..
सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥ ०२.२४.२७ ॥
sarva-jījānāṃ tu prathama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed . amuṃ ca mantraṃ brūyāt "prajāpataye kāśyapāya devāya ca namaḥ sadā sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca .. 02.24.27 ..
षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यो यथा-पुरुष-परिवापं भक्तं कुर्यात् । सपाद-पणिकं च मासं दद्यात् ॥ ०२.२४.२८ ॥
ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebhyo yathā-puruṣa-parivāpaṃ bhaktaṃ kuryāt . sapāda-paṇikaṃ ca māsaṃ dadyāt .. 02.24.28 ..
कर्म-अनुरूपं कारुभ्यो भक्त-वेतनं ॥ ०२.२४.२९ ॥
karma-anurūpaṃ kārubhyo bhakta-vetanaṃ .. 02.24.29 ..
प्रशीर्णं च पुष्प-फलं देव-कार्य-अर्थं व्रीहि-यवं आग्रयण-अर्थं श्रोत्रियास्तपस्विनश्चऽहरेयुः । राशि-मूलं उञ्छ-वृत्तयः ॥ ०२.२४.३० ॥
praśīrṇaṃ ca puṣpa-phalaṃ deva-kārya-arthaṃ vrīhi-yavaṃ āgrayaṇa-arthaṃ śrotriyāstapasvinaśca'hareyuḥ . rāśi-mūlaṃ uñcha-vṛttayaḥ .. 02.24.30 ..
यथा-कालं च सस्य-आदि जातं जातं प्रवेशयेत् । ॥ ०२.२४.३१अ ब ॥
yathā-kālaṃ ca sasya-ādi jātaṃ jātaṃ praveśayet . .. 02.24.31a ba ..
न क्षेत्रे स्थापयेत्किंचित्पलालं अपि पण्डितः ॥ ०२.२४.३१च्द् ॥
na kṣetre sthāpayetkiṃcitpalālaṃ api paṇḍitaḥ .. 02.24.31cd ..
प्राकाराणां समुच्छ्रयान्वलभीर्वा तथा-विधाः । ॥ ०२.२४.३२अ ब ॥
prākārāṇāṃ samucchrayānvalabhīrvā tathā-vidhāḥ . .. 02.24.32a ba ..
न संहतानि कुर्वीत न तुच्छानि शिरांसि च ॥ ०२.२४.३२च्द् ॥
na saṃhatāni kurvīta na tucchāni śirāṃsi ca .. 02.24.32cd ..
खलस्य प्रकरान्कुर्यान्मण्डल-अन्ते समाश्रितान् । ॥ ०२.२४.३३अ ब ॥
khalasya prakarānkuryānmaṇḍala-ante samāśritān . .. 02.24.33a ba ..
अनग्निकाः सौदकाश्च खले स्युः परिकर्मिणः ॥ ०२.२४.३३च्द् ॥
anagnikāḥ saudakāśca khale syuḥ parikarmiṇaḥ .. 02.24.33cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In