Artha Shastra

Dvitiya Adhikarana - Adhyaya 24

The Superintendent of Weaving

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुर्-वेदज्ञस्तज्-ज्ञ-सखो वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथा-कालं गृह्णीयात् ।। ०२.२४.०१ ।।
sītā-adhyakṣaḥ kṛṣi-tantra-śulba-vṛkṣa-āyur-vedajñastaj-jña-sakho vā sarva-dhānya-puṣpa-phala-śāka-kanda-mūla-vāllikya-kṣauma-kārpāsa-bījāni yathā-kālaṃ gṛhṇīyāt || 02.24.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

बहु-हल-परिकृष्टायां स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिर्वापयेत् ।। ०२.२४.०२ ।।
bahu-hala-parikṛṣṭāyāṃ sva-bhūmau dāsa-karma-kara-daṇḍa-pratikartṛbhirvāpayet || 02.24.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

कर्षण-यन्त्र-उपकरण-बलीवर्दैश्चएषां असङ्गं कारयेत् । कारुभिश्च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिश्च ।। ०२.२४.०३ ।।
karṣaṇa-yantra-upakaraṇa-balīvardaiścaeṣāṃ asaṅgaṃ kārayet | kārubhiśca karmāra-kuṭṭāka-medaka-rajju-vartaka-sarpa-grāha-ādibhiśca || 02.24.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

तेषां कर्म-फल-विनिपाते तत्-फल-हानं दण्डः ।। ०२.२४.०४ ।।
teṣāṃ karma-phala-vinipāte tat-phala-hānaṃ daṇḍaḥ || 02.24.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

षोडश-द्रोणं जाङ्गलानां वर्ष-प्रमाणम् । अध्यर्धं आनूपानां देश-वापानाम् । अर्ध-त्रयोदशाश्मकानाम् । त्रयोविंशतिरवन्तीनाम् । अमितं अपर-अन्तानां हैमन्यानां च । कुल्या-आवापानां च कालतः ।। ०२.२४.०५ ।।
ṣoḍaśa-droṇaṃ jāṅgalānāṃ varṣa-pramāṇam | adhyardhaṃ ānūpānāṃ deśa-vāpānām | ardha-trayodaśāśmakānām | trayoviṃśatiravantīnām | amitaṃ apara-antānāṃ haimanyānāṃ ca | kulyā-āvāpānāṃ ca kālataḥ || 02.24.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपं ।। ०२.२४.०६ ।।
varṣa-tri-bhāgaḥ pūrva-paścima-māsayoḥ | dvau tri-bhāgau madhyamayoḥ suṣamā-rūpaṃ || 02.24.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

तस्यौपलधिर्बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृताच्च ।। ०२.२४.०७ ।।
tasyaupaladhirbṛhaspateḥ sthāna-gamana-garbha-ādhānebhyaḥ śukra-udaya-astamaya-cārebhyaḥ sūryasya prakṛti-vaikṛtācca || 02.24.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

सूर्याद्बीज-सिद्धिः । बृहस्पतेः सस्यानां स्तम्ब-कारिता । शुक्राद्वृष्टिः इति ।। ०२.२४.०८ ।।
sūryādbīja-siddhiḥ | bṛhaspateḥ sasyānāṃ stamba-kāritā | śukrādvṛṣṭiḥ iti || 02.24.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

त्रयः सप्त-अहिका मेघा अशीतिः कण-शीकराः । ।। ०२.२४.०९अ ब ।।
trayaḥ sapta-ahikā meghā aśītiḥ kaṇa-śīkarāḥ | || 02.24.09a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

षष्टिरातप-मेघानां एषा वृष्टिः समा हिता ।। ०२.२४.०९च्द् ।।
ṣaṣṭirātapa-meghānāṃ eṣā vṛṣṭiḥ samā hitā || 02.24.09cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

वातं आतप-योगं च विभजन्यत्र वर्षति । ।। ०२.२४.१०अ ब ।।
vātaṃ ātapa-yogaṃ ca vibhajanyatra varṣati | || 02.24.10a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

त्रीन्करीषांश्च जनयंस्तत्र सस्य-आगमो ध्रुवः ।। ०२.२४.१०च्द् ।।
trīnkarīṣāṃśca janayaṃstatra sasya-āgamo dhruvaḥ || 02.24.10cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

ततः प्रभूत-उदकं अल्प-उदकं वा सस्यं वापयेत् ।। ०२.२४.११ ।।
tataḥ prabhūta-udakaṃ alpa-udakaṃ vā sasyaṃ vāpayet || 02.24.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ।। ०२.२४.१२ ।।
śāli-vrīhi-kodrava-tila-priyaṅgu-udāraka-varakāḥ pūrva-vāpāḥ || 02.24.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

मुद्ग-माष-शैम्ब्या मध्य-वापाः ।। ०२.२४.१३ ।।
mudga-māṣa-śaimbyā madhya-vāpāḥ || 02.24.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चाद्-वापाः ।। ०२.२४.१४ ।।
kusumbha-masūra-kulattha-yava-go-dhūma-kalāya-atasī-sarṣapāḥ paścād-vāpāḥ || 02.24.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

यथा-ऋतु-वशेन वा बीज-वापाः ।। ०२.२४.१५ ।।
yathā-ṛtu-vaśena vā bīja-vāpāḥ || 02.24.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

वाप-अतिरिक्तं अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनो वा चतुर्-थ-पञ्च-भागिकाः ।। O२.२४.१६ ।।
vāpa-atiriktaṃ ardha-sītikāḥ kuryuḥ | sva-vīrya-upajīvino vā catur-tha-pañca-bhāgikāḥ || O2.24.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

यथाइष्टं अनवसित-भागं दद्युः । अन्यत्र कृच्छ्रेभ्यः ।। ऊ२.२४.१७ ।।
yathāiṣṭaṃ anavasita-bhāgaṃ dadyuḥ | anyatra kṛcchrebhyaḥ || ū2.24.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

स्व-सेतुभ्यो हस्त-प्रावर्तिमं उदक-भागं पञ्चमं दद्युः । स्कन्ध-प्रावर्तिमं चतुर्थम् । स्रोतो-यन्त्र-प्रावर्तिमं च तृतीयम् । चतुर्थं नदी-सरस्-तटाक-कूप-उद्धाटं ।। ऊ२.२४.१८ ।।
sva-setubhyo hasta-prāvartimaṃ udaka-bhāgaṃ pañcamaṃ dadyuḥ | skandha-prāvartimaṃ caturtham | sroto-yantra-prāvartimaṃ ca tṛtīyam | caturthaṃ nadī-saras-taṭāka-kūpa-uddhāṭaṃ || ū2.24.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

कर्म-उदक-प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ।। ऊ२.२४.१९ ।।
karma-udaka-pramāṇena kaidāraṃ haimanaṃ graiṣmikaṃ vā sasyaṃ sthāpayet || ū2.24.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

शाल्य्-आदि ज्येष्ठम् । षण्डो मध्यमः । इक्षुः प्रत्यवरः ।। ऊ२.२४.२० ।।
śāly-ādi jyeṣṭham | ṣaṇḍo madhyamaḥ | ikṣuḥ pratyavaraḥ || ū2.24.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

इक्षवो हि बह्व्-आबाधा व्यय-ग्राहिणश्च ।। ०२.२४.२१ ।।
ikṣavo hi bahv-ābādhā vyaya-grāhiṇaśca || 02.24.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

फेन-आघातो वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यो लवानां गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनां ।। ०२.२४.२२ ।।
phena-āghāto vallī-phalānām | parīvāha-antāḥ pippalī-mṛdvīka-ikṣūṇām | kūpa-paryantāḥ śāka-mūlānām | haraṇī-paryantā haritakānām | pālyo lavānāṃ gandha-bhaiṣajya-uśīra-hrībera-piṇḍāluka-ādīnāṃ || 02.24.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

यथा-स्वं भूमिषु च स्थाल्याश्चऽनूप्याश्चओषधीः स्थापयेत् ।। ०२.२४.२३ ।।
yathā-svaṃ bhūmiṣu ca sthālyāśca'nūpyāścaoṣadhīḥ sthāpayet || 02.24.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

तुषार-पायन-मुष्ण-शोषणं चऽ-सप्त-रात्रादिति धान्य-बीजानाम् । त्रि-रात्रं वा पञ्च-रात्रं वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृद्-युक्ताभिः काण्ड-बीजानां छेद-लेपो । मधु-घृतेन कन्दानाम् । अस्थि-बीजानां शकृद्-आलेपः । शाखिनां गर्त-दाहो गो-अस्थि-शकृद्भिः काले दौह्र्दं च ।। ०२.२४.२४ ।।
tuṣāra-pāyana-muṣṇa-śoṣaṇaṃ ca'-sapta-rātrāditi dhānya-bījānām | tri-rātraṃ vā pañca-rātraṃ vā kośī-dhānyānām | madhu-ghṛta-sūkara-vasābhiḥ śakṛd-yuktābhiḥ kāṇḍa-bījānāṃ cheda-lepo | madhu-ghṛtena kandānām | asthi-bījānāṃ śakṛd-ālepaḥ | śākhināṃ garta-dāho go-asthi-śakṛdbhiḥ kāle dauhrdaṃ ca || 02.24.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

प्ररूढांश्चाशुष्क-कटु-मत्स्यांश्च स्नुहि-क्षीरेण पाययेत् ।। ०२.२४.२५ ।।
prarūḍhāṃścāśuṣka-kaṭu-matsyāṃśca snuhi-kṣīreṇa pāyayet || 02.24.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

कार्पास-सारं निर्मोकं सर्पस्य च समाहरेत् । ।। ०२.२४.२६अ ब ।।
kārpāsa-sāraṃ nirmokaṃ sarpasya ca samāharet | || 02.24.26a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

न सर्पास्तत्र तिष्ठन्ति धूमो यत्रएष तिष्ठति ।। ०२.२४.२६च्द् ।।
na sarpāstatra tiṣṭhanti dhūmo yatraeṣa tiṣṭhati || 02.24.26cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ।। ०२.२४.२७ ।।
sarva-jījānāṃ tu prathama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed | amuṃ ca mantraṃ brūyāt "prajāpataye kāśyapāya devāya ca namaḥ sadā sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca || 02.24.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यो यथा-पुरुष-परिवापं भक्तं कुर्यात् । सपाद-पणिकं च मासं दद्यात् ।। ०२.२४.२८ ।।
ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebhyo yathā-puruṣa-parivāpaṃ bhaktaṃ kuryāt | sapāda-paṇikaṃ ca māsaṃ dadyāt || 02.24.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

कर्म-अनुरूपं कारुभ्यो भक्त-वेतनं ।। ०२.२४.२९ ।।
karma-anurūpaṃ kārubhyo bhakta-vetanaṃ || 02.24.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

प्रशीर्णं च पुष्प-फलं देव-कार्य-अर्थं व्रीहि-यवं आग्रयण-अर्थं श्रोत्रियास्तपस्विनश्चऽहरेयुः । राशि-मूलं उञ्छ-वृत्तयः ।। ०२.२४.३० ।।
praśīrṇaṃ ca puṣpa-phalaṃ deva-kārya-arthaṃ vrīhi-yavaṃ āgrayaṇa-arthaṃ śrotriyāstapasvinaśca'hareyuḥ | rāśi-mūlaṃ uñcha-vṛttayaḥ || 02.24.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

यथा-कालं च सस्य-आदि जातं जातं प्रवेशयेत् । ।। ०२.२४.३१अ ब ।।
yathā-kālaṃ ca sasya-ādi jātaṃ jātaṃ praveśayet | || 02.24.31a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

न क्षेत्रे स्थापयेत्किंचित्पलालं अपि पण्डितः ।। ०२.२४.३१च्द् ।।
na kṣetre sthāpayetkiṃcitpalālaṃ api paṇḍitaḥ || 02.24.31cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

प्राकाराणां समुच्छ्रयान्वलभीर्वा तथा-विधाः । ।। ०२.२४.३२अ ब ।।
prākārāṇāṃ samucchrayānvalabhīrvā tathā-vidhāḥ | || 02.24.32a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

न संहतानि कुर्वीत न तुच्छानि शिरांसि च ।। ०२.२४.३२च्द् ।।
na saṃhatāni kurvīta na tucchāni śirāṃsi ca || 02.24.32cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

खलस्य प्रकरान्कुर्यान्मण्डल-अन्ते समाश्रितान् । ।। ०२.२४.३३अ ब ।।
khalasya prakarānkuryānmaṇḍala-ante samāśritān | || 02.24.33a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

अनग्निकाः सौदकाश्च खले स्युः परिकर्मिणः ।। ०२.२४.३३च्द् ।।
anagnikāḥ saudakāśca khale syuḥ parikarmiṇaḥ || 02.24.33cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In