| |
|

This overlay will guide you through the buttons:

सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान्दुर्गे जन-पदे स्कन्ध-आवारे वा तज्-जात-सुरा-किण्व-व्यवहारिभिः कारयेद् । एक-मुखं अनेक-मुखं वा विक्रय-क्रय-वशेन वा ॥ ०२.२५.०१ ॥
surā-adhyakṣaḥ surā-kiṇva-vyavahārāndurge jana-pade skandha-āvāre vā taj-jāta-surā-kiṇva-vyavahāribhiḥ kārayed . eka-mukhaṃ aneka-mukhaṃ vā vikraya-kraya-vaśena vā .. 02.25.01 ..
षट्-शतं अत्ययं अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ॥ ०२.२५.०२ ॥
ṣaṭ-śataṃ atyayaṃ anyatra kartṛ-kretṛ-vikretṛṛṇāṃ sthāpayet .. 02.25.02 ..
ग्रामादनिर्णयणं असम्पातं च सुरायाः । प्रमाद-भयात्कर्मसु ञ्जिर्दिष्टानाम् । मर्याद-अतिक्रम-भयादार्याणाम् । उत्साह-भयाच्च तीष्क्णानां ॥ ०२.२५.०३ ॥
grāmādanirṇayaṇaṃ asampātaṃ ca surāyāḥ . pramāda-bhayātkarmasu ñjirdiṣṭānām . maryāda-atikrama-bhayādāryāṇām . utsāha-bhayācca tīṣkṇānāṃ .. 02.25.03 ..
लक्षितं अल्पं वा चतुर्-भागं अर्ध-कुडुबं कुडुबं अर्ध-प्रस्थं प्रस्थं वाइति ज्ञात-शौचा निर्हरेयुः ॥ ०२.२५.०४ ॥
lakṣitaṃ alpaṃ vā catur-bhāgaṃ ardha-kuḍubaṃ kuḍubaṃ ardha-prasthaṃ prasthaṃ vāiti jñāta-śaucā nirhareyuḥ .. 02.25.04 ..
पान-अगारेषु वा पिबेयुरसंचारिणः ॥ ०२.२५.०५ ॥
pāna-agāreṣu vā pibeyurasaṃcāriṇaḥ .. 02.25.05 ..
निक्षेप-उपनिधि-प्रयोग-अपहृतानां अनिष्ट-उपगतानां च द्रव्याणां ज्ञान-अर्थं अस्वामिकं कुप्यं हिरण्यं चौपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद् । अतिव्यय-कर्तारं अनायति-व्ययं च ॥ ०२.२५.०६ ॥
nikṣepa-upanidhi-prayoga-apahṛtānāṃ aniṣṭa-upagatānāṃ ca dravyāṇāṃ jñāna-arthaṃ asvāmikaṃ kupyaṃ hiraṇyaṃ caupalabhya niṣkeptāraṃ anyatra vyapadeśena grāhayed . ativyaya-kartāraṃ anāyati-vyayaṃ ca .. 02.25.06 ..
न चानर्घेण कालिकां वा सुरां दद्याद् । अन्यत्र दुष्ट-सुरायाः ॥ ०२.२५.०७ ॥
na cānargheṇa kālikāṃ vā surāṃ dadyād . anyatra duṣṭa-surāyāḥ .. 02.25.07 ..
तां अन्यत्र विक्रापयेत् ॥ ०२.२५.०८ ॥
tāṃ anyatra vikrāpayet .. 02.25.08 ..
दास-कर्म-करेभ्यो वा वेतनं दद्यात् ॥ ०२.२५.०९ ॥
dāsa-karma-karebhyo vā vetanaṃ dadyāt .. 02.25.09 ..
वाहन-प्रतिपानं सूकर-पोषणं वा दद्यात् ॥ ०२.२५.१० ॥
vāhana-pratipānaṃ sūkara-poṣaṇaṃ vā dadyāt .. 02.25.10 ..
पान-अगाराण्य्-अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ॥ ०२.२५.११ ॥
pāna-agārāṇy-aneka-kakṣyāṇi vibhakta-śayana-āsanavanti pāna-uddeśāni gandha-mālya-udakavanti ṛtu-sukhāni kārayet .. 02.25.11 ..
तत्रस्थाः प्रकृत्य्-औत्पत्तिकौ व्ययौ गूढा विद्युः । आगन्तूंश्च ॥ ०२.२५.१२ ॥
tatrasthāḥ prakṛty-autpattikau vyayau gūḍhā vidyuḥ . āgantūṃśca .. 02.25.12 ..
क्रेतृऋणां मत्त-सुप्तानां अलङ्कारात्छादन-हिरण्यानि च विद्युः ॥ ०२.२५.१३ ॥
kretṛṛṇāṃ matta-suptānāṃ alaṅkārātchādana-hiraṇyāni ca vidyuḥ .. 02.25.13 ..
तन्-नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ॥ ०२.२५.१४ ॥
tan-nāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ .. 02.25.14 ..
वणिजश्स्तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिरागन्तूनां वास्तव्यानां चऽर्य-रूपाणां मत्त-सुप्तानां भावं विद्युः ॥ ०२.२५.१५ ॥
vaṇijaśstu saṃvṛteṣu kakṣyā-vibhāgeṣu sva-dāsībhiḥ peśala-rūpābhirāgantūnāṃ vāstavyānāṃ ca'rya-rūpāṇāṃ matta-suptānāṃ bhāvaṃ vidyuḥ .. 02.25.15 ..
मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनां ॥ ०२.२५.१६ ॥
medaka-prasanna-āsava-ariṣṭa-maireya-madhūnāṃ .. 02.25.16 ..
उदक-द्रोणं तण्डुलानां अर्ध-आढकं त्रयः प्रस्थाः किण्वस्यैति मेदक-योगः ॥ ०२.२५.१७ ॥
udaka-droṇaṃ taṇḍulānāṃ ardha-āḍhakaṃ trayaḥ prasthāḥ kiṇvasyaiti medaka-yogaḥ .. 02.25.17 ..
द्वादश-आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वक्-फल-युक्तो वा जाति-सम्भारः प्रसन्ना-योगः ॥ ०२.२५.१८ ॥
dvādaśa-āḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramuka-tvak-phala-yukto vā jāti-sambhāraḥ prasannā-yogaḥ .. 02.25.18 ..
कपित्थ-तुला फाणितं पञ्च-तौलिकं प्रस्थो मधुन इत्यासव-योगः ॥ ०२.२५.१९ ॥
kapittha-tulā phāṇitaṃ pañca-taulikaṃ prastho madhuna ityāsava-yogaḥ .. 02.25.19 ..
पाद्-अधिको ज्येष्ठः पाद-हीनः कनिष्ठः ॥ ऊ२.२५.२० ॥
pād-adhiko jyeṣṭhaḥ pāda-hīnaḥ kaniṣṭhaḥ .. ū2.25.20 ..
चिकित्सक-प्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः ॥ ऊ२.२५.२१ ॥
cikitsaka-pramāṇāḥ pratyekaśo vikārāṇāṃ ariṣṭāḥ .. ū2.25.21 ..
मेष-शृङ्गी-त्वक्-क्वाथ-अभिषुतो गुड-प्रतीवापः पिप्पली-मरिच-सम्भारस्त्रि-फला-युक्तो वा मैरेयः ॥ ऊ२.२५.२२ ॥
meṣa-śṛṅgī-tvak-kvātha-abhiṣuto guḍa-pratīvāpaḥ pippalī-marica-sambhārastri-phalā-yukto vā maireyaḥ .. ū2.25.22 ..
गुड-युक्तानां वा सर्वेषां त्रि-फला-सम्भारः ॥ य़्२.२५.२३ ॥
guḍa-yuktānāṃ vā sarveṣāṃ tri-phalā-sambhāraḥ .. ẏ2.25.23 ..
मृद्वीका-रसो मधु ॥ ऊ२.२५.२४ ॥
mṛdvīkā-raso madhu .. ū2.25.24 ..
तस्य स्व-देशो व्याख्यानं कापि-शायनं हार-हूरकं इति ॥ उ२.२५.२५ ॥
tasya sva-deśo vyākhyānaṃ kāpi-śāyanaṃ hāra-hūrakaṃ iti .. u2.25.25 ..
माषकलनीद्रोणमामं सिद्धं वा त्रि-भाग-अधिक-तण्डुलं मोरट-आदीनां कार्षिक-भाग-युक्तं किण्व-बन्धः ॥ ऊ२.२५.२६ ॥
māṣakalanīdroṇamāmaṃ siddhaṃ vā tri-bhāga-adhika-taṇḍulaṃ moraṭa-ādīnāṃ kārṣika-bhāga-yuktaṃ kiṇva-bandhaḥ .. ū2.25.26 ..
पाठा-लोघ्र-तेजोवत्य्-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनां च पञ्च-कार्षिकः सम्भार-योगो मेदकस्य प्रसन्नायाश्च ॥ ०२.२५.२७ ॥
pāṭhā-loghra-tejovaty-elā-vāluka-madhuka-madhu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnāṃ ca pañca-kārṣikaḥ sambhāra-yogo medakasya prasannāyāśca .. 02.25.27 ..
मधुक-निर्यूह-युक्ता कट-शर्करा वर्ण-प्रसादनी च ॥ ०२.२५.२८ ॥
madhuka-niryūha-yuktā kaṭa-śarkarā varṇa-prasādanī ca .. 02.25.28 ..
चोच-चित्रक-विलङ्ग-गज-पिप्पलीनां च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणां द्वि-कार्षिकश्चऽसव-सम्भारः ॥ ०२.२५.२९ ॥
coca-citraka-vilaṅga-gaja-pippalīnāṃ ca kārṣikaḥ kramuka-madhuka-mustā-lodhrāṇāṃ dvi-kārṣikaśca'sava-sambhāraḥ .. 02.25.29 ..
दश-भागश्चएषां बीज-बन्धः ॥ ०२.२५.३० ॥
daśa-bhāgaścaeṣāṃ bīja-bandhaḥ .. 02.25.30 ..
प्रसन्ना-योगः श्वेत-सुरायाः ॥ ०२.२५.३१ ॥
prasannā-yogaḥ śveta-surāyāḥ .. 02.25.31 ..
सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ॥ ०२.२५.३२ ॥
sahakāra-surā rasa-uttarā bīja-uttarā vā mahā-surā sambhārikī vā .. 02.25.32 ..
तासां मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितं दग्ध-कट-शर्करा-चूर्णं लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शत-पुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तं अन्तर्-नखो मुष्टिः कुम्भीं राज-पेयां प्रसादयति ॥ ०२.२५.३३ ॥
tāsāṃ moraṭā-palāśa-pattūra-meṣa-śṛṅgī-karañja-kṣīra-vṛkṣa-kaṣāya-bhāvitaṃ dagdha-kaṭa-śarkarā-cūrṇaṃ loghra-citraka-vilaṅga-pāṭhā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śata-puṣpa-apāmārga-sapta-parṇa-nimba-āsphota-kalka-ardha-yuktaṃ antar-nakho muṣṭiḥ kumbhīṃ rāja-peyāṃ prasādayati .. 02.25.33 ..
फाणितः पञ्च-पलिकश्चात्र रस-वृद्धिर्देयः ॥ ०२.२५.३४ ॥
phāṇitaḥ pañca-palikaścātra rasa-vṛddhirdeyaḥ .. 02.25.34 ..
कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थं वारिष्टम् । अन्यद्वा कर्तुं लभेरन् ॥ ०२.२५.३५ ॥
kuṭumbinaḥ kṛtyeṣu śveta-surām . auṣadha-arthaṃ vāriṣṭam . anyadvā kartuṃ labheran .. 02.25.35 ..
उत्सव-समाज-यात्रासु चतुर्-अहः सौरिको देयः ॥ ०२.२५.३६ ॥
utsava-samāja-yātrāsu catur-ahaḥ sauriko deyaḥ .. 02.25.36 ..
तेष्वननुज्ञातानां प्रहवन-अन्तं दैवसिकं अत्ययं गृह्णीयात् ॥ ०२.२५.३७ ॥
teṣvananujñātānāṃ prahavana-antaṃ daivasikaṃ atyayaṃ gṛhṇīyāt .. 02.25.37 ..
सुरा-किण्व-विचयं स्त्रियो बालाश्च कुर्युः ॥ ०२.२५.३८ ॥
surā-kiṇva-vicayaṃ striyo bālāśca kuryuḥ .. 02.25.38 ..
अराज-पण्याः पञ्चकं शतं शुल्कं दद्युः । सुरका-मेदक-अरिष्ट-मधु-फल-आम्ल-आम्ल-शीधूनां च ॥ ०२.२५.३९ ॥
arāja-paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ . surakā-medaka-ariṣṭa-madhu-phala-āmla-āmla-śīdhūnāṃ ca .. 02.25.39 ..
अह्नश्च विक्रयं ज्ञात्वा व्याजीं मान-हिरण्ययोः । ॥ ०२.२५.४०अ ब ॥
ahnaśca vikrayaṃ jñātvā vyājīṃ māna-hiraṇyayoḥ . .. 02.25.40a ba ..
तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ॥ ०२.२५.४०च्द् ॥
tathā vaidharaṇaṃ kuryāducitaṃ cānuvartayet .. 02.25.40cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In