Artha Shastra

Dvitiya Adhikarana - Adhyaya 25

The Superintendent of Liquor

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान्दुर्गे जन-पदे स्कन्ध-आवारे वा तज्-जात-सुरा-किण्व-व्यवहारिभिः कारयेद् । एक-मुखं अनेक-मुखं वा विक्रय-क्रय-वशेन वा ।। ०२.२५.०१ ।।
surā-adhyakṣaḥ surā-kiṇva-vyavahārāndurge jana-pade skandha-āvāre vā taj-jāta-surā-kiṇva-vyavahāribhiḥ kārayed | eka-mukhaṃ aneka-mukhaṃ vā vikraya-kraya-vaśena vā || 02.25.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

षट्-शतं अत्ययं अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.२५.०२ ।।
ṣaṭ-śataṃ atyayaṃ anyatra kartṛ-kretṛ-vikretṛṛṇāṃ sthāpayet || 02.25.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

ग्रामादनिर्णयणं असम्पातं च सुरायाः । प्रमाद-भयात्कर्मसु ञ्जिर्दिष्टानाम् । मर्याद-अतिक्रम-भयादार्याणाम् । उत्साह-भयाच्च तीष्क्णानां ।। ०२.२५.०३ ।।
grāmādanirṇayaṇaṃ asampātaṃ ca surāyāḥ | pramāda-bhayātkarmasu ñjirdiṣṭānām | maryāda-atikrama-bhayādāryāṇām | utsāha-bhayācca tīṣkṇānāṃ || 02.25.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

लक्षितं अल्पं वा चतुर्-भागं अर्ध-कुडुबं कुडुबं अर्ध-प्रस्थं प्रस्थं वाइति ज्ञात-शौचा निर्हरेयुः ।। ०२.२५.०४ ।।
lakṣitaṃ alpaṃ vā catur-bhāgaṃ ardha-kuḍubaṃ kuḍubaṃ ardha-prasthaṃ prasthaṃ vāiti jñāta-śaucā nirhareyuḥ || 02.25.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

पान-अगारेषु वा पिबेयुरसंचारिणः ।। ०२.२५.०५ ।।
pāna-agāreṣu vā pibeyurasaṃcāriṇaḥ || 02.25.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

निक्षेप-उपनिधि-प्रयोग-अपहृतानां अनिष्ट-उपगतानां च द्रव्याणां ज्ञान-अर्थं अस्वामिकं कुप्यं हिरण्यं चौपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद् । अतिव्यय-कर्तारं अनायति-व्ययं च ।। ०२.२५.०६ ।।
nikṣepa-upanidhi-prayoga-apahṛtānāṃ aniṣṭa-upagatānāṃ ca dravyāṇāṃ jñāna-arthaṃ asvāmikaṃ kupyaṃ hiraṇyaṃ caupalabhya niṣkeptāraṃ anyatra vyapadeśena grāhayed | ativyaya-kartāraṃ anāyati-vyayaṃ ca || 02.25.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

न चानर्घेण कालिकां वा सुरां दद्याद् । अन्यत्र दुष्ट-सुरायाः ।। ०२.२५.०७ ।।
na cānargheṇa kālikāṃ vā surāṃ dadyād | anyatra duṣṭa-surāyāḥ || 02.25.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

तां अन्यत्र विक्रापयेत् ।। ०२.२५.०८ ।।
tāṃ anyatra vikrāpayet || 02.25.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

दास-कर्म-करेभ्यो वा वेतनं दद्यात् ।। ०२.२५.०९ ।।
dāsa-karma-karebhyo vā vetanaṃ dadyāt || 02.25.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

वाहन-प्रतिपानं सूकर-पोषणं वा दद्यात् ।। ०२.२५.१० ।।
vāhana-pratipānaṃ sūkara-poṣaṇaṃ vā dadyāt || 02.25.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

पान-अगाराण्य्-अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ।। ०२.२५.११ ।।
pāna-agārāṇy-aneka-kakṣyāṇi vibhakta-śayana-āsanavanti pāna-uddeśāni gandha-mālya-udakavanti ṛtu-sukhāni kārayet || 02.25.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

तत्रस्थाः प्रकृत्य्-औत्पत्तिकौ व्ययौ गूढा विद्युः । आगन्तूंश्च ।। ०२.२५.१२ ।।
tatrasthāḥ prakṛty-autpattikau vyayau gūḍhā vidyuḥ | āgantūṃśca || 02.25.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

क्रेतृऋणां मत्त-सुप्तानां अलङ्कारात्छादन-हिरण्यानि च विद्युः ।। ०२.२५.१३ ।।
kretṛṛṇāṃ matta-suptānāṃ alaṅkārātchādana-hiraṇyāni ca vidyuḥ || 02.25.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

तन्-नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ।। ०२.२५.१४ ।।
tan-nāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ || 02.25.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

वणिजश्स्तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिरागन्तूनां वास्तव्यानां चऽर्य-रूपाणां मत्त-सुप्तानां भावं विद्युः ।। ०२.२५.१५ ।।
vaṇijaśstu saṃvṛteṣu kakṣyā-vibhāgeṣu sva-dāsībhiḥ peśala-rūpābhirāgantūnāṃ vāstavyānāṃ ca'rya-rūpāṇāṃ matta-suptānāṃ bhāvaṃ vidyuḥ || 02.25.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनां ।। ०२.२५.१६ ।।
medaka-prasanna-āsava-ariṣṭa-maireya-madhūnāṃ || 02.25.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

उदक-द्रोणं तण्डुलानां अर्ध-आढकं त्रयः प्रस्थाः किण्वस्यैति मेदक-योगः ।। ०२.२५.१७ ।।
udaka-droṇaṃ taṇḍulānāṃ ardha-āḍhakaṃ trayaḥ prasthāḥ kiṇvasyaiti medaka-yogaḥ || 02.25.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

द्वादश-आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वक्-फल-युक्तो वा जाति-सम्भारः प्रसन्ना-योगः ।। ०२.२५.१८ ।।
dvādaśa-āḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramuka-tvak-phala-yukto vā jāti-sambhāraḥ prasannā-yogaḥ || 02.25.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

कपित्थ-तुला फाणितं पञ्च-तौलिकं प्रस्थो मधुन इत्यासव-योगः ।। ०२.२५.१९ ।।
kapittha-tulā phāṇitaṃ pañca-taulikaṃ prastho madhuna ityāsava-yogaḥ || 02.25.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

पाद्-अधिको ज्येष्ठः पाद-हीनः कनिष्ठः ।। ऊ२.२५.२० ।।
pād-adhiko jyeṣṭhaḥ pāda-hīnaḥ kaniṣṭhaḥ || ū2.25.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

चिकित्सक-प्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः ।। ऊ२.२५.२१ ।।
cikitsaka-pramāṇāḥ pratyekaśo vikārāṇāṃ ariṣṭāḥ || ū2.25.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

मेष-शृङ्गी-त्वक्-क्वाथ-अभिषुतो गुड-प्रतीवापः पिप्पली-मरिच-सम्भारस्त्रि-फला-युक्तो वा मैरेयः ।। ऊ२.२५.२२ ।।
meṣa-śṛṅgī-tvak-kvātha-abhiṣuto guḍa-pratīvāpaḥ pippalī-marica-sambhārastri-phalā-yukto vā maireyaḥ || ū2.25.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

गुड-युक्तानां वा सर्वेषां त्रि-फला-सम्भारः ।। य़्२.२५.२३ ।।
guḍa-yuktānāṃ vā sarveṣāṃ tri-phalā-sambhāraḥ || ya़्2.25.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

मृद्वीका-रसो मधु ।। ऊ२.२५.२४ ।।
mṛdvīkā-raso madhu || ū2.25.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

तस्य स्व-देशो व्याख्यानं कापि-शायनं हार-हूरकं इति ।। उ२.२५.२५ ।।
tasya sva-deśo vyākhyānaṃ kāpi-śāyanaṃ hāra-hūrakaṃ iti || u2.25.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

माषकलनीद्रोणमामं सिद्धं वा त्रि-भाग-अधिक-तण्डुलं मोरट-आदीनां कार्षिक-भाग-युक्तं किण्व-बन्धः ।। ऊ२.२५.२६ ।।
māṣakalanīdroṇamāmaṃ siddhaṃ vā tri-bhāga-adhika-taṇḍulaṃ moraṭa-ādīnāṃ kārṣika-bhāga-yuktaṃ kiṇva-bandhaḥ || ū2.25.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

पाठा-लोघ्र-तेजोवत्य्-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनां च पञ्च-कार्षिकः सम्भार-योगो मेदकस्य प्रसन्नायाश्च ।। ०२.२५.२७ ।।
pāṭhā-loghra-tejovaty-elā-vāluka-madhuka-madhu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnāṃ ca pañca-kārṣikaḥ sambhāra-yogo medakasya prasannāyāśca || 02.25.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

मधुक-निर्यूह-युक्ता कट-शर्करा वर्ण-प्रसादनी च ।। ०२.२५.२८ ।।
madhuka-niryūha-yuktā kaṭa-śarkarā varṇa-prasādanī ca || 02.25.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

चोच-चित्रक-विलङ्ग-गज-पिप्पलीनां च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणां द्वि-कार्षिकश्चऽसव-सम्भारः ।। ०२.२५.२९ ।।
coca-citraka-vilaṅga-gaja-pippalīnāṃ ca kārṣikaḥ kramuka-madhuka-mustā-lodhrāṇāṃ dvi-kārṣikaśca'sava-sambhāraḥ || 02.25.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

दश-भागश्चएषां बीज-बन्धः ।। ०२.२५.३० ।।
daśa-bhāgaścaeṣāṃ bīja-bandhaḥ || 02.25.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

प्रसन्ना-योगः श्वेत-सुरायाः ।। ०२.२५.३१ ।।
prasannā-yogaḥ śveta-surāyāḥ || 02.25.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ।। ०२.२५.३२ ।।
sahakāra-surā rasa-uttarā bīja-uttarā vā mahā-surā sambhārikī vā || 02.25.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

तासां मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितं दग्ध-कट-शर्करा-चूर्णं लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शत-पुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तं अन्तर्-नखो मुष्टिः कुम्भीं राज-पेयां प्रसादयति ।। ०२.२५.३३ ।।
tāsāṃ moraṭā-palāśa-pattūra-meṣa-śṛṅgī-karañja-kṣīra-vṛkṣa-kaṣāya-bhāvitaṃ dagdha-kaṭa-śarkarā-cūrṇaṃ loghra-citraka-vilaṅga-pāṭhā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śata-puṣpa-apāmārga-sapta-parṇa-nimba-āsphota-kalka-ardha-yuktaṃ antar-nakho muṣṭiḥ kumbhīṃ rāja-peyāṃ prasādayati || 02.25.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

फाणितः पञ्च-पलिकश्चात्र रस-वृद्धिर्देयः ।। ०२.२५.३४ ।।
phāṇitaḥ pañca-palikaścātra rasa-vṛddhirdeyaḥ || 02.25.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थं वारिष्टम् । अन्यद्वा कर्तुं लभेरन् ।। ०२.२५.३५ ।।
kuṭumbinaḥ kṛtyeṣu śveta-surām | auṣadha-arthaṃ vāriṣṭam | anyadvā kartuṃ labheran || 02.25.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

उत्सव-समाज-यात्रासु चतुर्-अहः सौरिको देयः ।। ०२.२५.३६ ।।
utsava-samāja-yātrāsu catur-ahaḥ sauriko deyaḥ || 02.25.36 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

तेष्वननुज्ञातानां प्रहवन-अन्तं दैवसिकं अत्ययं गृह्णीयात् ।। ०२.२५.३७ ।।
teṣvananujñātānāṃ prahavana-antaṃ daivasikaṃ atyayaṃ gṛhṇīyāt || 02.25.37 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

सुरा-किण्व-विचयं स्त्रियो बालाश्च कुर्युः ।। ०२.२५.३८ ।।
surā-kiṇva-vicayaṃ striyo bālāśca kuryuḥ || 02.25.38 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

अराज-पण्याः पञ्चकं शतं शुल्कं दद्युः । सुरका-मेदक-अरिष्ट-मधु-फल-आम्ल-आम्ल-शीधूनां च ।। ०२.२५.३९ ।।
arāja-paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ | surakā-medaka-ariṣṭa-madhu-phala-āmla-āmla-śīdhūnāṃ ca || 02.25.39 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

अह्नश्च विक्रयं ज्ञात्वा व्याजीं मान-हिरण्ययोः । ।। ०२.२५.४०अ ब ।।
ahnaśca vikrayaṃ jñātvā vyājīṃ māna-hiraṇyayoḥ | || 02.25.40a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ।। ०२.२५.४०च्द् ।।
tathā vaidharaṇaṃ kuryāducitaṃ cānuvartayet || 02.25.40cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In