Artha Shastra

Dvitiya Adhikarana - Adhyaya 26

The Superintendent of Slaughter-House

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूना-अध्यक्षः प्रदिष्ट-अभयानां अभय-वन-वासिनां च मृग-पशु-पक्षि-मत्स्यानां बन्ध-वध-हिंसायां उत्तमं दण्डं कारयेत् । कुटुम्बिनां अभय-वन-परिग्रहेषु मध्यमं ।। ०२.२६.०१ ।।
sūnā-adhyakṣaḥ pradiṣṭa-abhayānāṃ abhaya-vana-vāsināṃ ca mṛga-paśu-pakṣi-matsyānāṃ bandha-vadha-hiṃsāyāṃ uttamaṃ daṇḍaṃ kārayet | kuṭumbināṃ abhaya-vana-parigraheṣu madhyamaṃ || 02.26.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

अप्रवृत्त-वधानां मत्स्य-पक्षिणां बन्ध-वध-हिंसायां पाद-ऊन-सप्त-विंशति-पणं अत्ययं कुर्यात् । मृग-पशूनां द्वि-गुणं ।। ०२.२६.०२ ।।
apravṛtta-vadhānāṃ matsya-pakṣiṇāṃ bandha-vadha-hiṃsāyāṃ pāda-ūna-sapta-viṃśati-paṇaṃ atyayaṃ kuryāt | mṛga-paśūnāṃ dvi-guṇaṃ || 02.26.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

प्रवृत्त-हिंसानां अपरिगृहीतानां षड्-भागं गृह्णीयात् । मत्स्य-पक्षिणां दश-भागं वाअधिकम् । मृग-पशूनां शुल्कं वाअधिकं ।। ०२.२६.०३ ।।
pravṛtta-hiṃsānāṃ aparigṛhītānāṃ ṣaḍ-bhāgaṃ gṛhṇīyāt | matsya-pakṣiṇāṃ daśa-bhāgaṃ vāadhikam | mṛga-paśūnāṃ śulkaṃ vāadhikaṃ || 02.26.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

पक्षि-मृगाणां जीवत्षड्-भागं अभय-वनेषु प्रमुञ्चेत् ।। ०२.२६.०४ ।।
pakṣi-mṛgāṇāṃ jīvatṣaḍ-bhāgaṃ abhaya-vaneṣu pramuñcet || 02.26.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

सामुद्र-हस्त्य्-अश्व-पुरुष-वृष-गर्दभ-आकृतयो मत्स्याः सारसा नऽदेयास्तटाक-कुल्या-उद्भवा वा क्रौञ्च-उत्क्रोशक-दात्यूह-हंस-चक्रवाक-जीवन्-जीवक-भृङ्ग-राज-चकोर-मत्त-कोकिल-मयूर-शुक-मदन-शारिका विहार-पक्षिणो मङ्गल्याश्चान्येअपि प्राणिनः पक्षि-मृगा हिंसा-बाधेभ्यो रक्ष्याः ।। ०२.२६.०५ ।।
sāmudra-hasty-aśva-puruṣa-vṛṣa-gardabha-ākṛtayo matsyāḥ sārasā na'deyāstaṭāka-kulyā-udbhavā vā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bhṛṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇo maṅgalyāścānyeapi prāṇinaḥ pakṣi-mṛgā hiṃsā-bādhebhyo rakṣyāḥ || 02.26.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

रक्षा-अतिक्रमे पूर्वः साहस-दण्डः ।। ०२.२६.०६ ।।
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ || 02.26.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

मृग-पशूनां अनस्थि-मांसं सद्यो-हतं विक्रीणीरन् ।। ०२.२६.०७ ।।
mṛga-paśūnāṃ anasthi-māṃsaṃ sadyo-hataṃ vikrīṇīran || 02.26.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

अस्थिमतः प्रतिपातं दद्युः ।। ०२.२६.०८ ।।
asthimataḥ pratipātaṃ dadyuḥ || 02.26.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

तुला-हीने हीन-अष्ट-गुणं ।। ०२.२६.०९ ।।
tulā-hīne hīna-aṣṭa-guṇaṃ || 02.26.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

वत्सो वृषो धेनुश्चएषां अवध्याः ।। ०२.२६.१० ।।
vatso vṛṣo dhenuścaeṣāṃ avadhyāḥ || 02.26.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

घ्नतः पञ्चाशत्को दण्डः । क्लिष्ट-घातं घातयतश्च ।। ०२.२६.११ ।।
ghnataḥ pañcāśatko daṇḍaḥ | kliṣṭa-ghātaṃ ghātayataśca || 02.26.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

परिशूनं अशिरः-पाद-अस्थि विगन्धं स्वयं-मृतं च न विक्रीणीरन् ।। ०२.२६.१२ ।।
pariśūnaṃ aśiraḥ-pāda-asthi vigandhaṃ svayaṃ-mṛtaṃ ca na vikrīṇīran || 02.26.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अन्यथा द्वादश-पणो दण्डः ।। ०२.२६.१३ ।।
anyathā dvādaśa-paṇo daṇḍaḥ || 02.26.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

दुष्टाः पशु-मृग-व्याला मत्स्यश्चाभय-चारिणः । ।। ०२.२६.१४अ ब ।।
duṣṭāḥ paśu-mṛga-vyālā matsyaścābhaya-cāriṇaḥ | || 02.26.14a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

अन्यत्र गुप्ति-स्थानेभ्यो वध-बन्धं अवाप्नुयुः ।। ०२.२६.१४च्द् ।।
anyatra gupti-sthānebhyo vadha-bandhaṃ avāpnuyuḥ || 02.26.14cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In