| |
|

This overlay will guide you through the buttons:

सूना-अध्यक्षः प्रदिष्ट-अभयानां अभय-वन-वासिनां च मृग-पशु-पक्षि-मत्स्यानां बन्ध-वध-हिंसायां उत्तमं दण्डं कारयेत् । कुटुम्बिनां अभय-वन-परिग्रहेषु मध्यमं ॥ ०२.२६.०१ ॥
sūnā-adhyakṣaḥ pradiṣṭa-abhayānāṃ abhaya-vana-vāsināṃ ca mṛga-paśu-pakṣi-matsyānāṃ bandha-vadha-hiṃsāyāṃ uttamaṃ daṇḍaṃ kārayet . kuṭumbināṃ abhaya-vana-parigraheṣu madhyamaṃ .. 02.26.01 ..
अप्रवृत्त-वधानां मत्स्य-पक्षिणां बन्ध-वध-हिंसायां पाद-ऊन-सप्त-विंशति-पणं अत्ययं कुर्यात् । मृग-पशूनां द्वि-गुणं ॥ ०२.२६.०२ ॥
apravṛtta-vadhānāṃ matsya-pakṣiṇāṃ bandha-vadha-hiṃsāyāṃ pāda-ūna-sapta-viṃśati-paṇaṃ atyayaṃ kuryāt . mṛga-paśūnāṃ dvi-guṇaṃ .. 02.26.02 ..
प्रवृत्त-हिंसानां अपरिगृहीतानां षड्-भागं गृह्णीयात् । मत्स्य-पक्षिणां दश-भागं वाअधिकम् । मृग-पशूनां शुल्कं वाअधिकं ॥ ०२.२६.०३ ॥
pravṛtta-hiṃsānāṃ aparigṛhītānāṃ ṣaḍ-bhāgaṃ gṛhṇīyāt . matsya-pakṣiṇāṃ daśa-bhāgaṃ vāadhikam . mṛga-paśūnāṃ śulkaṃ vāadhikaṃ .. 02.26.03 ..
पक्षि-मृगाणां जीवत्षड्-भागं अभय-वनेषु प्रमुञ्चेत् ॥ ०२.२६.०४ ॥
pakṣi-mṛgāṇāṃ jīvatṣaḍ-bhāgaṃ abhaya-vaneṣu pramuñcet .. 02.26.04 ..
सामुद्र-हस्त्य्-अश्व-पुरुष-वृष-गर्दभ-आकृतयो मत्स्याः सारसा नऽदेयास्तटाक-कुल्या-उद्भवा वा क्रौञ्च-उत्क्रोशक-दात्यूह-हंस-चक्रवाक-जीवन्-जीवक-भृङ्ग-राज-चकोर-मत्त-कोकिल-मयूर-शुक-मदन-शारिका विहार-पक्षिणो मङ्गल्याश्चान्येअपि प्राणिनः पक्षि-मृगा हिंसा-बाधेभ्यो रक्ष्याः ॥ ०२.२६.०५ ॥
sāmudra-hasty-aśva-puruṣa-vṛṣa-gardabha-ākṛtayo matsyāḥ sārasā na'deyāstaṭāka-kulyā-udbhavā vā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bhṛṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇo maṅgalyāścānyeapi prāṇinaḥ pakṣi-mṛgā hiṃsā-bādhebhyo rakṣyāḥ .. 02.26.05 ..
रक्षा-अतिक्रमे पूर्वः साहस-दण्डः ॥ ०२.२६.०६ ॥
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ .. 02.26.06 ..
मृग-पशूनां अनस्थि-मांसं सद्यो-हतं विक्रीणीरन् ॥ ०२.२६.०७ ॥
mṛga-paśūnāṃ anasthi-māṃsaṃ sadyo-hataṃ vikrīṇīran .. 02.26.07 ..
अस्थिमतः प्रतिपातं दद्युः ॥ ०२.२६.०८ ॥
asthimataḥ pratipātaṃ dadyuḥ .. 02.26.08 ..
तुला-हीने हीन-अष्ट-गुणं ॥ ०२.२६.०९ ॥
tulā-hīne hīna-aṣṭa-guṇaṃ .. 02.26.09 ..
वत्सो वृषो धेनुश्चएषां अवध्याः ॥ ०२.२६.१० ॥
vatso vṛṣo dhenuścaeṣāṃ avadhyāḥ .. 02.26.10 ..
घ्नतः पञ्चाशत्को दण्डः । क्लिष्ट-घातं घातयतश्च ॥ ०२.२६.११ ॥
ghnataḥ pañcāśatko daṇḍaḥ . kliṣṭa-ghātaṃ ghātayataśca .. 02.26.11 ..
परिशूनं अशिरः-पाद-अस्थि विगन्धं स्वयं-मृतं च न विक्रीणीरन् ॥ ०२.२६.१२ ॥
pariśūnaṃ aśiraḥ-pāda-asthi vigandhaṃ svayaṃ-mṛtaṃ ca na vikrīṇīran .. 02.26.12 ..
अन्यथा द्वादश-पणो दण्डः ॥ ०२.२६.१३ ॥
anyathā dvādaśa-paṇo daṇḍaḥ .. 02.26.13 ..
दुष्टाः पशु-मृग-व्याला मत्स्यश्चाभय-चारिणः । ॥ ०२.२६.१४अ ब ॥
duṣṭāḥ paśu-mṛga-vyālā matsyaścābhaya-cāriṇaḥ . .. 02.26.14a ba ..
अन्यत्र गुप्ति-स्थानेभ्यो वध-बन्धं अवाप्नुयुः ॥ ०२.२६.१४च्द् ॥
anyatra gupti-sthānebhyo vadha-bandhaṃ avāpnuyuḥ .. 02.26.14cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In