| |
|

This overlay will guide you through the buttons:

गणिका-अध्यक्षो गणिका-अन्वयां अगणिका-अन्वयां वा रूप-यौवन-शिल्प-सम्पन्नां सहस्रेण गणिकां कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकां ॥ ०२.२७.०१ ॥
gaṇikā-adhyakṣo gaṇikā-anvayāṃ agaṇikā-anvayāṃ vā rūpa-yauvana-śilpa-sampannāṃ sahasreṇa gaṇikāṃ kārayet . kuṭumba-ardhena pratigaṇikāṃ .. 02.27.01 ..
निष्पतिता-प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत । माता वा प्रतिगणिकां स्थापयेत् ॥ ०२.२७.०२ ॥
niṣpatitā-pretayorduhitā bhaginī vā kuṭumbaṃ bhareta . mātā vā pratigaṇikāṃ sthāpayet .. 02.27.02 ..
तासां अभावे राजा हरेत् ॥ ०२.२७.०३ ॥
tāsāṃ abhāve rājā haret .. 02.27.03 ..
सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाआरोपयेत्छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थं ॥ ०२.२७.०४ ॥
saubhāgya-alaṃkāra-vṛddhyā sahasreṇa vāraṃ kaniṣṭhaṃ madhyamaṃ uttamaṃ vāāropayetchatra-bhṛṅgāra-vyajana-śibikā-pīṭhikā-ratheṣu ca viśeṣa-arthaṃ .. 02.27.04 ..
सौभाग्य-भङ्गे मातृकां कुर्यात् ॥ ०२.२७.०५ ॥
saubhāgya-bhaṅge mātṛkāṃ kuryāt .. 02.27.05 ..
निष्क्रयश्चतुर्-विंशति-साहस्रो गणिकायाः । द्वादश-साहस्रो गणिका-पुत्रस्य ॥ ०२.२७.०६ ॥
niṣkrayaścatur-viṃśati-sāhasro gaṇikāyāḥ . dvādaśa-sāhasro gaṇikā-putrasya .. 02.27.06 ..
अष्ट-वर्षात्प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ॥ ०२.२७.०७ ॥
aṣṭa-varṣātprabhṛti rājñaḥ kuśīlava-karma kuryāt .. 02.27.07 ..
गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ॥ ०२.२७.०८ ॥
gaṇikā-dāsī bhagna-bhogā koṣṭha-agāre mahānase vā karma kuryāt .. 02.27.08 ..
अविशन्ती सपाद-पणं अवरुद्धा मास-वेतनं दद्यात् ॥ ०२.२७.०९ ॥
aviśantī sapāda-paṇaṃ avaruddhā māsa-vetanaṃ dadyāt .. 02.27.09 ..
भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत् । अति-व्यय-कर्म च वारयेत् ॥ ०२.२७.१० ॥
bhogaṃ dāyamāyaṃ vyayaṃ āyatiṃ ca gaṇikāyā nibandhayet . ati-vyaya-karma ca vārayet .. 02.27.10 ..
मातृ-हस्तादन्यत्र अभरण-न्यासे स-पाद-चतुष्-पणो दण्डः ॥ ०२.२७.११ ॥
mātṛ-hastādanyatra abharaṇa-nyāse sa-pāda-catuṣ-paṇo daṇḍaḥ .. 02.27.11 ..
स्वापतेयं विक्रयं आधानं वा नयन्त्याः स-पाद-पञ्चाशत्-पणः पणोअर्ध-पण-च्छेदने ॥ ०२.२७.१२ ॥
svāpateyaṃ vikrayaṃ ādhānaṃ vā nayantyāḥ sa-pāda-pañcāśat-paṇaḥ paṇoardha-paṇa-cchedane .. 02.27.12 ..
अकामायाः कुमार्या वा साहसे उत्तमो दण्डः । स-कामायाः पूर्वः साहस-दण्डः ॥ ०२.२७.१३ ॥
akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ . sa-kāmāyāḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.27.13 ..
गणिकां अकामां रुन्धतो निष्पातयतो वा व्रण-विदारणेन वा रूपं-उपघ्नतः सहस्रं दण्डः ॥ ०२.२७.१४ ॥
gaṇikāṃ akāmāṃ rundhato niṣpātayato vā vraṇa-vidāraṇena vā rūpaṃ-upaghnataḥ sahasraṃ daṇḍaḥ .. 02.27.14 ..
स्थान्-विशेषेण वा दण्ड-वृद्धिः आ-निष्क्रय-द्वि-गुणात् ॥ ०२.२७.१५ ॥
sthān-viśeṣeṇa vā daṇḍa-vṛddhiḥ ā-niṣkraya-dvi-guṇāt .. 02.27.15 ..
प्राप्त-अधिकारं गणिकां घतयतो निष्क्रय-त्रि-गुणो दण्डः ॥ ०२.२७.१६ ॥
prāpta-adhikāraṃ gaṇikāṃ ghatayato niṣkraya-tri-guṇo daṇḍaḥ .. 02.27.16 ..
मातृका-दुहितृका-रूप-दासीनां घाते उत्तमः साहस-दण्डः ॥ ०२.२७.१७ ॥
mātṛkā-duhitṛkā-rūpa-dāsīnāṃ ghāte uttamaḥ sāhasa-daṇḍaḥ .. 02.27.17 ..
सर्वत्र प्रथमेअपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा-कामी स्यात् ॥ ०२.२७.१८ ॥
sarvatra prathameaparādhe prathamaḥ . dvitīye dvi-guṇaḥ . tṛtīye tri-guṇaḥ . caturthe yathā-kāmī syāt .. 02.27.18 ..
राज-आज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफा-सहस्रं लभीत । पञ्च-सहस्रं वा दण्डः ॥ ०२.२७.१९ ॥
rāja-ājñayā puruṣaṃ anabhigacchantī gaṇikā śiphā-sahasraṃ labhīta . pañca-sahasraṃ vā daṇḍaḥ .. 02.27.19 ..
भोगं गृहीत्वा द्विषत्या भोग-द्वि-गुणो दण्डः ॥ ०२.२७.२० ॥
bhogaṃ gṛhītvā dviṣatyā bhoga-dvi-guṇo daṇḍaḥ .. 02.27.20 ..
वसति-भोग-अपहारे भोगं अष्ट-गुणं दद्यादन्यत्र व्याधि-पुरुष-दोषेभ्यः ॥ ०२.२७.२१ ॥
vasati-bhoga-apahāre bhogaṃ aṣṭa-guṇaṃ dadyādanyatra vyādhi-puruṣa-doṣebhyaḥ .. 02.27.21 ..
पुरुषं घ्नत्याश्चिता-प्रतापेअप्सु प्रवेशनं वा ॥ ०२.२७.२२ ॥
puruṣaṃ ghnatyāścitā-pratāpeapsu praveśanaṃ vā .. 02.27.22 ..
गणिका-भरणं अर्थं भोगं वाअपहरतोअष्ट-गुणो दण्डः ॥ ०२.२७.२३ ॥
gaṇikā-bharaṇaṃ arthaṃ bhogaṃ vāapaharatoaṣṭa-guṇo daṇḍaḥ .. 02.27.23 ..
गणिका भोगं आयतिं पुरुषं च निवेदयेत् ॥ ०२.२७.२४ ॥
gaṇikā bhogaṃ āyatiṃ puruṣaṃ ca nivedayet .. 02.27.24 ..
एतेन नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानां स्त्री-व्यवहारिणां स्त्रियो गूढ-आजीवाश्च व्याख्याताः ॥ ०२.२७.२५ ॥
etena naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhika-cāraṇānāṃ strī-vyavahāriṇāṃ striyo gūḍha-ājīvāśca vyākhyātāḥ .. 02.27.25 ..
तेषां तूर्यं आगन्तुकं पञ्च-पणं प्रेक्षा-वेतनं दद्यात् ॥ ०२.२७.२६ ॥
teṣāṃ tūryaṃ āgantukaṃ pañca-paṇaṃ prekṣā-vetanaṃ dadyāt .. 02.27.26 ..
रूप-आजीवा भोग-द्वय-गुणं मासं दद्युः ॥ ०२.२७.२७ ॥
rūpa-ājīvā bhoga-dvaya-guṇaṃ māsaṃ dadyuḥ .. 02.27.27 ..
गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिका दासी रङ्ग-उपजीविनीश्च ग्राहयतो राज-मण्डलादाजीवं कुर्यात् ॥ ०२.२७.२८ ॥
gīta-vādya-pāṭhya-nṛtya-nāṭya-akṣara-citra-vīṇā-veṇu-mṛdaṅga-para-citta-jñāna-gandha-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikā dāsī raṅga-upajīvinīśca grāhayato rāja-maṇḍalādājīvaṃ kuryāt .. 02.27.28 ..
गणिका-पुत्रान्रङ्ग-उपजीविनां च मुख्यान्निष्पादयेयुः । सर्व-ताल-अवचराणां च ॥ ०२.२७.२९ ॥
gaṇikā-putrānraṅga-upajīvināṃ ca mukhyānniṣpādayeyuḥ . sarva-tāla-avacarāṇāṃ ca .. 02.27.29 ..
संज्ञा-भाषा-अन्तरज्ञाश्च स्त्रियस्तेषां अनात्मसु । ॥ ०२.२७.३०अ ब ॥
saṃjñā-bhāṣā-antarajñāśca striyasteṣāṃ anātmasu . .. 02.27.30a ba ..
चार-घात-प्रमाद-अर्थं प्रयोज्या बन्धु-वाहनाः ॥ ०२.२७.३०च्द् ॥
cāra-ghāta-pramāda-arthaṃ prayojyā bandhu-vāhanāḥ .. 02.27.30cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In