Artha Shastra

Dvitiya Adhikarana - Adhyaya 27

The Superintendent of Prostitutes

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
गणिका-अध्यक्षो गणिका-अन्वयां अगणिका-अन्वयां वा रूप-यौवन-शिल्प-सम्पन्नां सहस्रेण गणिकां कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकां ।। ०२.२७.०१ ।।
gaṇikā-adhyakṣo gaṇikā-anvayāṃ agaṇikā-anvayāṃ vā rūpa-yauvana-śilpa-sampannāṃ sahasreṇa gaṇikāṃ kārayet | kuṭumba-ardhena pratigaṇikāṃ || 02.27.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

निष्पतिता-प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत । माता वा प्रतिगणिकां स्थापयेत् ।। ०२.२७.०२ ।।
niṣpatitā-pretayorduhitā bhaginī vā kuṭumbaṃ bhareta | mātā vā pratigaṇikāṃ sthāpayet || 02.27.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

तासां अभावे राजा हरेत् ।। ०२.२७.०३ ।।
tāsāṃ abhāve rājā haret || 02.27.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाआरोपयेत्छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थं ।। ०२.२७.०४ ।।
saubhāgya-alaṃkāra-vṛddhyā sahasreṇa vāraṃ kaniṣṭhaṃ madhyamaṃ uttamaṃ vāāropayetchatra-bhṛṅgāra-vyajana-śibikā-pīṭhikā-ratheṣu ca viśeṣa-arthaṃ || 02.27.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

सौभाग्य-भङ्गे मातृकां कुर्यात् ।। ०२.२७.०५ ।।
saubhāgya-bhaṅge mātṛkāṃ kuryāt || 02.27.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

निष्क्रयश्चतुर्-विंशति-साहस्रो गणिकायाः । द्वादश-साहस्रो गणिका-पुत्रस्य ।। ०२.२७.०६ ।।
niṣkrayaścatur-viṃśati-sāhasro gaṇikāyāḥ | dvādaśa-sāhasro gaṇikā-putrasya || 02.27.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

अष्ट-वर्षात्प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ।। ०२.२७.०७ ।।
aṣṭa-varṣātprabhṛti rājñaḥ kuśīlava-karma kuryāt || 02.27.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ।। ०२.२७.०८ ।।
gaṇikā-dāsī bhagna-bhogā koṣṭha-agāre mahānase vā karma kuryāt || 02.27.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

अविशन्ती सपाद-पणं अवरुद्धा मास-वेतनं दद्यात् ।। ०२.२७.०९ ।।
aviśantī sapāda-paṇaṃ avaruddhā māsa-vetanaṃ dadyāt || 02.27.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत् । अति-व्यय-कर्म च वारयेत् ।। ०२.२७.१० ।।
bhogaṃ dāyamāyaṃ vyayaṃ āyatiṃ ca gaṇikāyā nibandhayet | ati-vyaya-karma ca vārayet || 02.27.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

मातृ-हस्तादन्यत्र अभरण-न्यासे स-पाद-चतुष्-पणो दण्डः ।। ०२.२७.११ ।।
mātṛ-hastādanyatra abharaṇa-nyāse sa-pāda-catuṣ-paṇo daṇḍaḥ || 02.27.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

स्वापतेयं विक्रयं आधानं वा नयन्त्याः स-पाद-पञ्चाशत्-पणः पणोअर्ध-पण-च्छेदने ।। ०२.२७.१२ ।।
svāpateyaṃ vikrayaṃ ādhānaṃ vā nayantyāḥ sa-pāda-pañcāśat-paṇaḥ paṇoardha-paṇa-cchedane || 02.27.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अकामायाः कुमार्या वा साहसे उत्तमो दण्डः । स-कामायाः पूर्वः साहस-दण्डः ।। ०२.२७.१३ ।।
akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ | sa-kāmāyāḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.27.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

गणिकां अकामां रुन्धतो निष्पातयतो वा व्रण-विदारणेन वा रूपं-उपघ्नतः सहस्रं दण्डः ।। ०२.२७.१४ ।।
gaṇikāṃ akāmāṃ rundhato niṣpātayato vā vraṇa-vidāraṇena vā rūpaṃ-upaghnataḥ sahasraṃ daṇḍaḥ || 02.27.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

स्थान्-विशेषेण वा दण्ड-वृद्धिः आ-निष्क्रय-द्वि-गुणात् ।। ०२.२७.१५ ।।
sthān-viśeṣeṇa vā daṇḍa-vṛddhiḥ ā-niṣkraya-dvi-guṇāt || 02.27.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

प्राप्त-अधिकारं गणिकां घतयतो निष्क्रय-त्रि-गुणो दण्डः ।। ०२.२७.१६ ।।
prāpta-adhikāraṃ gaṇikāṃ ghatayato niṣkraya-tri-guṇo daṇḍaḥ || 02.27.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

मातृका-दुहितृका-रूप-दासीनां घाते उत्तमः साहस-दण्डः ।। ०२.२७.१७ ।।
mātṛkā-duhitṛkā-rūpa-dāsīnāṃ ghāte uttamaḥ sāhasa-daṇḍaḥ || 02.27.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

सर्वत्र प्रथमेअपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा-कामी स्यात् ।। ०२.२७.१८ ।।
sarvatra prathameaparādhe prathamaḥ | dvitīye dvi-guṇaḥ | tṛtīye tri-guṇaḥ | caturthe yathā-kāmī syāt || 02.27.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

राज-आज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफा-सहस्रं लभीत । पञ्च-सहस्रं वा दण्डः ।। ०२.२७.१९ ।।
rāja-ājñayā puruṣaṃ anabhigacchantī gaṇikā śiphā-sahasraṃ labhīta | pañca-sahasraṃ vā daṇḍaḥ || 02.27.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

भोगं गृहीत्वा द्विषत्या भोग-द्वि-गुणो दण्डः ।। ०२.२७.२० ।।
bhogaṃ gṛhītvā dviṣatyā bhoga-dvi-guṇo daṇḍaḥ || 02.27.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

वसति-भोग-अपहारे भोगं अष्ट-गुणं दद्यादन्यत्र व्याधि-पुरुष-दोषेभ्यः ।। ०२.२७.२१ ।।
vasati-bhoga-apahāre bhogaṃ aṣṭa-guṇaṃ dadyādanyatra vyādhi-puruṣa-doṣebhyaḥ || 02.27.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

पुरुषं घ्नत्याश्चिता-प्रतापेअप्सु प्रवेशनं वा ।। ०२.२७.२२ ।।
puruṣaṃ ghnatyāścitā-pratāpeapsu praveśanaṃ vā || 02.27.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

गणिका-भरणं अर्थं भोगं वाअपहरतोअष्ट-गुणो दण्डः ।। ०२.२७.२३ ।।
gaṇikā-bharaṇaṃ arthaṃ bhogaṃ vāapaharatoaṣṭa-guṇo daṇḍaḥ || 02.27.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

गणिका भोगं आयतिं पुरुषं च निवेदयेत् ।। ०२.२७.२४ ।।
gaṇikā bhogaṃ āyatiṃ puruṣaṃ ca nivedayet || 02.27.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

एतेन नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानां स्त्री-व्यवहारिणां स्त्रियो गूढ-आजीवाश्च व्याख्याताः ।। ०२.२७.२५ ।।
etena naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhika-cāraṇānāṃ strī-vyavahāriṇāṃ striyo gūḍha-ājīvāśca vyākhyātāḥ || 02.27.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

तेषां तूर्यं आगन्तुकं पञ्च-पणं प्रेक्षा-वेतनं दद्यात् ।। ०२.२७.२६ ।।
teṣāṃ tūryaṃ āgantukaṃ pañca-paṇaṃ prekṣā-vetanaṃ dadyāt || 02.27.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

रूप-आजीवा भोग-द्वय-गुणं मासं दद्युः ।। ०२.२७.२७ ।।
rūpa-ājīvā bhoga-dvaya-guṇaṃ māsaṃ dadyuḥ || 02.27.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिका दासी रङ्ग-उपजीविनीश्च ग्राहयतो राज-मण्डलादाजीवं कुर्यात् ।। ०२.२७.२८ ।।
gīta-vādya-pāṭhya-nṛtya-nāṭya-akṣara-citra-vīṇā-veṇu-mṛdaṅga-para-citta-jñāna-gandha-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikā dāsī raṅga-upajīvinīśca grāhayato rāja-maṇḍalādājīvaṃ kuryāt || 02.27.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

गणिका-पुत्रान्रङ्ग-उपजीविनां च मुख्यान्निष्पादयेयुः । सर्व-ताल-अवचराणां च ।। ०२.२७.२९ ।।
gaṇikā-putrānraṅga-upajīvināṃ ca mukhyānniṣpādayeyuḥ | sarva-tāla-avacarāṇāṃ ca || 02.27.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

संज्ञा-भाषा-अन्तरज्ञाश्च स्त्रियस्तेषां अनात्मसु । ।। ०२.२७.३०अ ब ।।
saṃjñā-bhāṣā-antarajñāśca striyasteṣāṃ anātmasu | || 02.27.30a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

चार-घात-प्रमाद-अर्थं प्रयोज्या बन्धु-वाहनाः ।। ०२.२७.३०च्द् ।।
cāra-ghāta-pramāda-arthaṃ prayojyā bandhu-vāhanāḥ || 02.27.30cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In