Artha Shastra

Dvitiya Adhikarana - Adhyaya 3

Construction of Forts

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
चतुर्दिशं जन-पद-अन्ते साम्परायिकं दैव-कृतं दुर्गं कारयेत् । अन्तर्-द्वीपं स्थलं वा निम्न-अवरुद्धं औदकम् । प्रास्तरं गुहां वा पार्वतम् । निरुदक-स्तम्बं इरिणं वा धान्वनम् । खञ्जन-उदकं स्तम्ब-गहनं वा वन-दुर्गं ।। ०२.३.०१ ।।
caturdiśaṃ jana-pada-ante sāmparāyikaṃ daiva-kṛtaṃ durgaṃ kārayet | antar-dvīpaṃ sthalaṃ vā nimna-avaruddhaṃ audakam | prāstaraṃ guhāṃ vā pārvatam | nirudaka-stambaṃ iriṇaṃ vā dhānvanam | khañjana-udakaṃ stamba-gahanaṃ vā vana-durgaṃ || 02.3.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

तेषां नदी-पर्वत-दुर्गं जन-पद-आरक्ष-स्थानम् । धान्वन-वन-दुर्गं अटवी-स्थानं आपद्यपसारो वा ।। ०२.३.०२ ।।
teṣāṃ nadī-parvata-durgaṃ jana-pada-ārakṣa-sthānam | dhānvana-vana-durgaṃ aṭavī-sthānaṃ āpadyapasāro vā || 02.3.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

जन-पद-मध्ये समुदय-स्थानं स्थानीयं निवेशयेत् । वास्तुक-प्रशस्ते देशे नदी-सङ्गमे ह्रदस्याविशोषस्याङ्के सरसस्तटाकस्य वा । वृत्तं दीर्घं चतुर्-अश्रं वा वास्तु-वशेन वा प्रदक्षिण-उदकं पण्य-पुट-भेदनं अंसपथ-वारि-पथाभ्यां उपेतं ।। ०२.३.०३ ।।
jana-pada-madhye samudaya-sthānaṃ sthānīyaṃ niveśayet | vāstuka-praśaste deśe nadī-saṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā | vṛttaṃ dīrghaṃ catur-aśraṃ vā vāstu-vaśena vā pradakṣiṇa-udakaṃ paṇya-puṭa-bhedanaṃ aṃsapatha-vāri-pathābhyāṃ upetaṃ || 02.3.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

तस्य परिखास्तिस्रो दण्ड-अन्तराः कारयेत्चतुर्दश द्वादश दशैति दण्डान्विस्तीर्णाः । विस्तारादवगाढाः पाद-ऊनं अर्धं वा । त्रिभाग-मूलाः । मूल-चतुर्-अश्रा वा । पाषाण-उपहिताः पाषाण-इष्टका-बद्ध-पार्श्वा वा । तोय-अन्तिकीरागन्तु-तोय-पूर्णा वा सपरिवाहाः पद्म-ग्राहवतीश्च ।। ०२.३.०४ ।।
tasya parikhāstisro daṇḍa-antarāḥ kārayetcaturdaśa dvādaśa daśaiti daṇḍānvistīrṇāḥ | vistārādavagāḍhāḥ pāda-ūnaṃ ardhaṃ vā | tribhāga-mūlāḥ | mūla-catur-aśrā vā | pāṣāṇa-upahitāḥ pāṣāṇa-iṣṭakā-baddha-pārśvā vā | toya-antikīrāgantu-toya-pūrṇā vā saparivāhāḥ padma-grāhavatīśca || 02.3.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

चतुर्दण्ड-अपकृष्टं परिखायाः षड्दण्ड-उच्छ्रितं अवरुद्धं तद्-द्विगुण-विष्कम्भं खाताद्वप्रं कारयेदूर्ध्व-चयं मञ्च-पृष्ठं कुम्भ-कुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकि-गुल्म-विष-वल्ली-प्रतानवन्तं ।। ०२.३.०५ ।।
caturdaṇḍa-apakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍa-ucchritaṃ avaruddhaṃ tad-dviguṇa-viṣkambhaṃ khātādvapraṃ kārayedūrdhva-cayaṃ mañca-pṛṣṭhaṃ kumbha-kukṣikaṃ vā hastibhirgobhiśca kṣuṇṇaṃ kaṇṭaki-gulma-viṣa-vallī-pratānavantaṃ || 02.3.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

पांसु-शेषेण वास्तुच्-छिद्रं राज-भवनं वा पूरयेत् ।। ०२.३.०६ ।।
pāṃsu-śeṣeṇa vāstuc-chidraṃ rāja-bhavanaṃ vā pūrayet || 02.3.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

वप्रस्यौपरि प्राकारं विष्कम्भ-द्विगुण-उत्सेधं ऐष्टकं द्वादश-हस्तादूर्ध्वं ओजं युग्मं वा आ चतुर्विंशति-हस्तादिति कारयेत् ।। ०२.३.०७अ ।।
vaprasyaupari prākāraṃ viṣkambha-dviguṇa-utsedhaṃ aiṣṭakaṃ dvādaśa-hastādūrdhvaṃ ojaṃ yugmaṃ vā ā caturviṃśati-hastāditi kārayet || 02.3.07a ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

रथ-चर्या-संचारं ताल-मूलं मुरजकैः कपि-शीर्षकैश्चऽचित-अग्रं ।। ०२.३.०७ब ।।
ratha-caryā-saṃcāraṃ tāla-mūlaṃ murajakaiḥ kapi-śīrṣakaiśca'cita-agraṃ || 02.3.07ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

पृथु-शिला-संहतं वा शैलं कारयेत् । न त्वेव काष्टमयं ।। ०२.३.०८ ।।
pṛthu-śilā-saṃhataṃ vā śailaṃ kārayet | na tveva kāṣṭamayaṃ || 02.3.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

अग्निरवहितो हि तस्मिन्वसति ।। ०२.३.०९ ।।
agniravahito hi tasminvasati || 02.3.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

विष्कम्भ-चतुर्-अश्रं अट्टालकं उत्सेध-सम-अवक्षेप-सोपानं कारयेत्त्रिंशद्-दण्ड-अन्तरं च ।। ०२.३.१० ।।
viṣkambha-catur-aśraṃ aṭṭālakaṃ utsedha-sama-avakṣepa-sopānaṃ kārayettriṃśad-daṇḍa-antaraṃ ca || 02.3.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

द्वयोरट्टालकयोर्मध्ये सहर्म्य-द्वि-तलां अध्यर्धाय-आयामां प्रतोलीं कारयेत् ।। ०२.३.११ ।।
dvayoraṭṭālakayormadhye saharmya-dvi-talāṃ adhyardhāya-āyāmāṃ pratolīṃ kārayet || 02.3.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अट्टालक-प्रतोली-मध्ये त्रि-धानुष्क-अधिष्ठानं सापिधानच्-छिद्र-फलक-संहतं इन्द्र-कोशं कारयेत् ।। ०२.३.१२ ।।
aṭṭālaka-pratolī-madhye tri-dhānuṣka-adhiṣṭhānaṃ sāpidhānac-chidra-phalaka-saṃhataṃ indra-kośaṃ kārayet || 02.3.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

अन्तरेषु द्विहस्त-विष्कम्भं पार्श्वे चतुर्-गुण-आयामं देव-पथं कारयेत् ।। ०२.३.१३ ।।
antareṣu dvihasta-viṣkambhaṃ pārśve catur-guṇa-āyāmaṃ deva-pathaṃ kārayet || 02.3.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

दण्ड-अन्तरा द्वि-दण्ड-अन्तरा वा चर्याः कारयेत् । अग्राह्ये देशे प्रधावनिकां निष्किर-द्वारं च ।। ०२.३.१४ ।।
daṇḍa-antarā dvi-daṇḍa-antarā vā caryāḥ kārayet | agrāhye deśe pradhāvanikāṃ niṣkira-dvāraṃ ca || 02.3.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

बहिर्-जानु-भञ्जनी-शूल-प्रकर-कूप-कूट-अवपात-कण्टक-प्रतिसर-अहि-पृष्ठ-ताल-पत्त्र-शृङ्ग-अटक-श्व-दंष्ट्र-अर्गल-उपस्कन्दन-पादुक-अम्बरीष-उद-पानकैः प्रतिच्छन्नं छन्न-पथं कारयेत् ।। ०२.३.१५ ।।
bahir-jānu-bhañjanī-śūla-prakara-kūpa-kūṭa-avapāta-kaṇṭaka-pratisara-ahi-pṛṣṭha-tāla-pattra-śṛṅga-aṭaka-śva-daṃṣṭra-argala-upaskandana-pāduka-ambarīṣa-uda-pānakaiḥ praticchannaṃ channa-pathaṃ kārayet || 02.3.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

प्राकारं उभयतो मेण्ढकं अध्यर्ध-दण्डं कृत्वा प्रतोली-षट्-तुला-अन्तरं द्वारं निवेशयेत्पञ्च-दण्डादेक-उत्तरं आ-अष्ट-दण्डादिति चतुर्-अश्रं षड्-भागं आयामाद्-अधिकं अष्ट-भागं वा ।। ०२.३.१६ ।।
prākāraṃ ubhayato meṇḍhakaṃ adhyardha-daṇḍaṃ kṛtvā pratolī-ṣaṭ-tulā-antaraṃ dvāraṃ niveśayetpañca-daṇḍādeka-uttaraṃ ā-aṣṭa-daṇḍāditi catur-aśraṃ ṣaḍ-bhāgaṃ āyāmād-adhikaṃ aṣṭa-bhāgaṃ vā || 02.3.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

पञ्च-दश-हस्तादेक-उत्तरं आ-अष्टादश-हस्तादिति तल-उत्सेधः ।। ०२.३.१७ ।।
pañca-daśa-hastādeka-uttaraṃ ā-aṣṭādaśa-hastāditi tala-utsedhaḥ || 02.3.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

स्तम्भस्य परिक्षेपः षड्-आयामो । द्विगुणो निखातः । चूलिकायाश्चतुर्-भागः ।। ०२.३.१८ ।।
stambhasya parikṣepaḥ ṣaḍ-āyāmo | dviguṇo nikhātaḥ | cūlikāyāścatur-bhāgaḥ || 02.3.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

आदि-तलस्य पञ्च-भागाः शाला वापी सीमा-गृहं च ।। ०२.३.१९ ।।
ādi-talasya pañca-bhāgāḥ śālā vāpī sīmā-gṛhaṃ ca || 02.3.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

दश-भागिकौ द्वौ प्रतिमञ्चौ । अन्तरं आणी-हर्म्यं च ।। ०२.३.२० ।।
daśa-bhāgikau dvau pratimañcau | antaraṃ āṇī-harmyaṃ ca || 02.3.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

समुच्छ्रयादर्ध-तले स्थूणा-बन्धश्च ।। ०२.३.२१ ।।
samucchrayādardha-tale sthūṇā-bandhaśca || 02.3.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

अर्ध-वास्तुकं उत्तम-अगारम् । त्रिभाग-अन्तरं वा । इष्टका-अवबद्ध-पार्श्वम् । वामतः प्रदक्षिण-सोपानं गूढ-भित्ति-सोपानं इतरतः ।। ०२.३.२२ ।।
ardha-vāstukaṃ uttama-agāram | tribhāga-antaraṃ vā | iṣṭakā-avabaddha-pārśvam | vāmataḥ pradakṣiṇa-sopānaṃ gūḍha-bhitti-sopānaṃ itarataḥ || 02.3.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

द्वि-हस्तं तोरण-शिरः ।। ०२.३.२३ ।।
dvi-hastaṃ toraṇa-śiraḥ || 02.3.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

त्रि-पञ्च-भागिकौ द्वौ कपाट-योगौ ।। ०२.३.२४ ।।
tri-pañca-bhāgikau dvau kapāṭa-yogau || 02.3.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

द्वौ परिघौ ।। ०२.३.२५ ।।
dvau parighau || 02.3.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

अरत्निरिन्द्र-कीलः ।। ०२.३.२६ ।।
aratnirindra-kīlaḥ || 02.3.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

पञ्च-हस्तं आणि-द्वारं ।। ०२.३.२७ ।।
pañca-hastaṃ āṇi-dvāraṃ || 02.3.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

चत्वारो हस्ति-परिघाः ।। ०२.३.२८ ।।
catvāro hasti-parighāḥ || 02.3.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

निवेश-अर्धं हस्ति-नखं ।। ०२.३.२९ ।।
niveśa-ardhaṃ hasti-nakhaṃ || 02.3.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

मुख-समः संक्रमः संहार्यो भूमिमयो वा निरुदके ।। ०२.३.३० ।।
mukha-samaḥ saṃkramaḥ saṃhāryo bhūmimayo vā nirudake || 02.3.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

प्राकार-समं मुखं अवस्थाप्य त्रि-भाग-गोधा-मुखं गोपुरं कारयेत् ।। ०२.३.३१ ।।
prākāra-samaṃ mukhaṃ avasthāpya tri-bhāga-godhā-mukhaṃ gopuraṃ kārayet || 02.3.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

प्राकार-मध्ये वापीं कृत्वा पुष्करिणी-द्वारम् । चतुः-शालं अध्यर्ध-अन्तरं साणिकं कुमारी-पुरम् । मुण्ड-हर्म्य-द्वि-तलं मुण्डक-द्वारम् । भूमि-द्रव्य-वशेन वा निवेशयेत् ।। ०२.३.३२ ।।
prākāra-madhye vāpīṃ kṛtvā puṣkariṇī-dvāram | catuḥ-śālaṃ adhyardha-antaraṃ sāṇikaṃ kumārī-puram | muṇḍa-harmya-dvi-talaṃ muṇḍaka-dvāram | bhūmi-dravya-vaśena vā niveśayet || 02.3.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

त्रि-भाग-अधिक-आयामा भाण्ड-वाहिनीः कुल्याः कारयेत् ।। ०२.३.३३ ।।
tri-bhāga-adhika-āyāmā bhāṇḍa-vāhinīḥ kulyāḥ kārayet || 02.3.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

तासु पाषाण-कुद्दालाः कुठारी-काण्ड-कल्पनाः । ।। ०२.३.३४अ ब ।।
tāsu pāṣāṇa-kuddālāḥ kuṭhārī-kāṇḍa-kalpanāḥ | || 02.3.34a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

मुषुण्ढी-मुद्गरा दण्डाश्चक्र-यन्त्र-शतघ्नयः ।। ०२.३.३४च्द् ।।
muṣuṇḍhī-mudgarā daṇḍāścakra-yantra-śataghnayaḥ || 02.3.34cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

कार्याः कार्मारिकाः शूला वेधन-अग्राश्च वेणवः । ।। ०२.३.३५अ ब ।।
kāryāḥ kārmārikāḥ śūlā vedhana-agrāśca veṇavaḥ | || 02.3.35a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

उष्ट्र-ग्रीव्योअग्नि-सम्योगाः कुप्य-कल्पे च यो विधिः ।। ०२.३.३५च्द् ।।
uṣṭra-grīvyoagni-samyogāḥ kupya-kalpe ca yo vidhiḥ || 02.3.35cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In