| |
|

This overlay will guide you through the buttons:

अश्व-अध्यक्षः पण्य-आगारिकं क्रय-उपागतं आहव-लब्धं आजातं साहाय्य-आगतकं पण-स्थितं यावत्-कालिकं वाअश्व-पर्यग्रं कुल-वयो-वर्ण-चिह्न-वर्ग-आगमैर्लेखयेत् ॥ ०२.३०.०१ ॥
aśva-adhyakṣaḥ paṇya-āgārikaṃ kraya-upāgataṃ āhava-labdhaṃ ājātaṃ sāhāyya-āgatakaṃ paṇa-sthitaṃ yāvat-kālikaṃ vāaśva-paryagraṃ kula-vayo-varṇa-cihna-varga-āgamairlekhayet .. 02.30.01 ..
अप्रशस्त-न्यङ्ग-व्याधितांश्चऽवेदयेत् ॥ ०२.३०.०२ ॥
apraśasta-nyaṅga-vyādhitāṃśca'vedayet .. 02.30.02 ..
कोश-कोष्ठ-अगाराभ्यां च गृहीत्वा मास-लाभं अश्व-वाहश्चिन्तयेत् ॥ ०२.३०.०३ ॥
kośa-koṣṭha-agārābhyāṃ ca gṛhītvā māsa-lābhaṃ aśva-vāhaścintayet .. 02.30.03 ..
अश्व-विभवेनऽयतां अश्वायां अद्वि-गुण-विस्तारां चतुर्-द्वार-उपावर्तन-मध्यां सप्रग्रीवां प्रद्वार-आसन-फलक-युक्तानां वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णां शालां निवेशयेत् ॥ ०२.३०.०४ ॥
aśva-vibhavena'yatāṃ aśvāyāṃ advi-guṇa-vistārāṃ catur-dvāra-upāvartana-madhyāṃ sapragrīvāṃ pradvāra-āsana-phalaka-yuktānāṃ vānara-mayūra-pṛṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ śālāṃ niveśayet .. 02.30.04 ..
अश्वायां अचतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारं सखादन-कोष्ठकं समूत्र-पुरीष-उत्सर्गं एक-एकशः प्रान्-मुखं उदन्-मुखं वा स्थानं निवेशयेत् ॥ ०२.३०.०५ ॥
aśvāyāṃ acatur-aśra-ślakṣṇa-phalaka-āstāraṃ sakhādana-koṣṭhakaṃ samūtra-purīṣa-utsargaṃ eka-ekaśaḥ prān-mukhaṃ udan-mukhaṃ vā sthānaṃ niveśayet .. 02.30.05 ..
शाला-वशेन वा दिग्-विभागं कल्पयेत् ॥ ०२.३०.०६ ॥
śālā-vaśena vā dig-vibhāgaṃ kalpayet .. 02.30.06 ..
वडवा-वृष-किशोराणां एक-अन्तेषु ॥ ०२.३०.०७ ॥
vaḍavā-vṛṣa-kiśorāṇāṃ eka-anteṣu .. 02.30.07 ..
वडवायाः प्रजतायास्त्रि-रात्रं घृत-प्रस्थः पानं ॥ ०२.३०.०८ ॥
vaḍavāyāḥ prajatāyāstri-rātraṃ ghṛta-prasthaḥ pānaṃ .. 02.30.08 ..
अत ऊर्ध्वं सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानं दश-रात्रं ॥ ०२.३०.०९ ॥
ata ūrdhvaṃ saktu-prasthaḥ sneha-bhaiṣajya-pratipānaṃ daśa-rātraṃ .. 02.30.09 ..
ततः पुलाको यवसं आर्तवश्चऽहारः ॥ ०२.३०.१० ॥
tataḥ pulāko yavasaṃ ārtavaśca'hāraḥ .. 02.30.10 ..
दश-रात्रादूर्ध्वं किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थश्चऽहार आ-षण्-मासात् ॥ ०२.३०.११ ॥
daśa-rātrādūrdhvaṃ kiśorasya ghṛta-catur-bhāgaḥ saktu-kuḍubaḥ kṣīra-prasthaśca'hāra ā-ṣaṇ-māsāt .. 02.30.11 ..
ततः परं मास-उत्तरं अर्ध-वृद्धिर्यव-प्रस्थ आ-त्रि-वर्षात् । द्रोण आ-चतुर्-वर्षात् ॥ ०२.३०.१२ ॥
tataḥ paraṃ māsa-uttaraṃ ardha-vṛddhiryava-prastha ā-tri-varṣāt . droṇa ā-catur-varṣāt .. 02.30.12 ..
अत ऊर्ध्वं चतुर्-वर्षः पञ्च-वर्षो वा कर्मण्यः पूर्ण-प्रमाणः ॥ ०२.३०.१३ ॥
ata ūrdhvaṃ catur-varṣaḥ pañca-varṣo vā karmaṇyaḥ pūrṇa-pramāṇaḥ .. 02.30.13 ..
द्वात्रिंशद्-अङ्गुलं मुखं उत्तम-अश्वस्य । पञ्च-मुखान्यायामो । विंशत्य्-अङ्गुला जङ्घा । चतुर्-जङ्घ उत्सेधः ॥ ०२.३०.१४ ॥
dvātriṃśad-aṅgulaṃ mukhaṃ uttama-aśvasya . pañca-mukhānyāyāmo . viṃśaty-aṅgulā jaṅghā . catur-jaṅgha utsedhaḥ .. 02.30.14 ..
त्र्य्-अङ्गुल-अवरं मध्यम-अवरयोः ॥ ०२.३०.१५ ॥
try-aṅgula-avaraṃ madhyama-avarayoḥ .. 02.30.15 ..
शत-अङ्गुलः परिणाहः ॥ ०२.३०.१६ ॥
śata-aṅgulaḥ pariṇāhaḥ .. 02.30.16 ..
पञ्च-भाग-अवरो मध्यम-अवरयोः ॥ ०२.३०.१७ ॥
pañca-bhāga-avaro madhyama-avarayoḥ .. 02.30.17 ..
उत्तम-अश्वस्य द्वि-द्रोणं शालि-व्रीहि-यव-प्रियङ्गूणां अर्ध-शुष्कं अर्ध-सिद्धं वा मुद्ग-माषाणां वा पुलाकः स्नेह-प्रस्थश्च । पञ्च-पलं लवणस्य । मांसं पञ्चाशत्-पलिकं रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसो वा द्वि-गुणः प्रतिपानं ॥ ०२.३०.१८ ॥
uttama-aśvasya dvi-droṇaṃ śāli-vrīhi-yava-priyaṅgūṇāṃ ardha-śuṣkaṃ ardha-siddhaṃ vā mudga-māṣāṇāṃ vā pulākaḥ sneha-prasthaśca . pañca-palaṃ lavaṇasya . māṃsaṃ pañcāśat-palikaṃ rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham . kṣāra-pañca-palikaḥ surāyāḥ prasthaḥ payaso vā dvi-guṇaḥ pratipānaṃ .. 02.30.18 ..
दीर्घ-पथ-भार-क्लान्तानां च खादन-अर्थं स्नेह-प्रस्थोअनुवासनं कुडुबो नस्य-कर्मणः । यवसस्यार्ध-भारस्तृणस्य द्वि-गुणः षड्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहो वा ॥ ०२.३०.१९ ॥
dīrgha-patha-bhāra-klāntānāṃ ca khādana-arthaṃ sneha-prasthoanuvāsanaṃ kuḍubo nasya-karmaṇaḥ . yavasasyārdha-bhārastṛṇasya dvi-guṇaḥ ṣaḍ-aratni-parikṣepaḥ puñjīla-graho vā .. 02.30.19 ..
पाद-अवरं एतन्मध्यम-अवरयोः ॥ ०२.३०.२० ॥
pāda-avaraṃ etanmadhyama-avarayoḥ .. 02.30.20 ..
उत्तम-समो रथ्यो वृषश्च मध्यमः ॥ ०२.३०.२१ ॥
uttama-samo rathyo vṛṣaśca madhyamaḥ .. 02.30.21 ..
मध्यम-समश्चावरः ॥ ०२.३०.२२ ॥
madhyama-samaścāvaraḥ .. 02.30.22 ..
पाद-हीनं वडवानां पारशमानां च ॥ ०२.३०.२३ ॥
pāda-hīnaṃ vaḍavānāṃ pāraśamānāṃ ca .. 02.30.23 ..
अतोअर्धं किशोराणां च ॥ ०२.३०.२४ ॥
atoardhaṃ kiśorāṇāṃ ca .. 02.30.24 ..
इति विधा-योगः ॥ ०२.३०.२५ ॥
iti vidhā-yogaḥ .. 02.30.25 ..
विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ॥ ०२.३०.२६ ॥
vidhā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bhājaḥ .. 02.30.26 ..
युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ॥ ०२.३०.२७ ॥
yuddha-vyādhi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ .. 02.30.27 ..
असमर-प्रयोग्याः पौर-जानपदानां अर्थेन वृषा वडवास्वायोज्याः ॥ ०२.३०.२८ ॥
asamara-prayogyāḥ paura-jānapadānāṃ arthena vṛṣā vaḍavāsvāyojyāḥ .. 02.30.28 ..
प्रयोग्यानां उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायुजाः । मध्यमा बाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ॥ ०२.३०.२९ ॥
prayogyānāṃ uttamāḥ kāmboja-saindhava-āraṭṭa-vanāyujāḥ . madhyamā bāhlīka-pāpeyaka-sauvīraka-taitalāḥ . śeṣāḥ pratyavarāḥ .. 02.30.29 ..
तेषां तीष्क्ण-भद्र-मन्द-वशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत् ॥ ०२.३०.३० ॥
teṣāṃ tīṣkṇa-bhadra-manda-vaśena sāmnāhyaṃ aupavāhyakaṃ vā karma prayojayet .. 02.30.30 ..
चतुर्-अश्रं कर्म-अश्वस्य साम्नाह्यं ॥ ०२.३०.३१ ॥
catur-aśraṃ karma-aśvasya sāmnāhyaṃ .. 02.30.31 ..
वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ॥ ०२.३०.३२ ॥
valgano nīcairgato laṅghano ghoraṇo nāroṣṭraścāupavāhyāḥ .. 02.30.32 ..
तत्र-औपवेणुको वर्धमानको यमक आलीढ-प्लुतः पृथुग्-अस्त्रिक-चाली च वल्गनः ॥ ०२.३०.३३ ॥
tatra-aupaveṇuko vardhamānako yamaka ālīḍha-plutaḥ pṛthug-astrika-cālī ca valganaḥ .. 02.30.33 ..
स एव शिरः-कर्ण-विशुद्धो नीचैर्गतः । षोडश-मार्गो वा ॥ ०२.३०.३४ ॥
sa eva śiraḥ-karṇa-viśuddho nīcairgataḥ . ṣoḍaśa-mārgo vā .. 02.30.34 ..
प्रकीर्णकः प्रकीर्ण-उत्तरो निषण्णः पार्श्व-अनुवृत्त ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतस्त्रि-तालो बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प-अभिकीर्णश्चैति नीचैर्गत-मार्गः ॥ ०२.३०.३५ ॥
prakīrṇakaḥ prakīrṇa-uttaro niṣaṇṇaḥ pārśva-anuvṛtta ūrmi-mārgaḥ śarabha-krīḍitaḥ śarabha-plutastri-tālo bāhya-anuvṛttaḥ pañca-pāṇiḥ siṃha-āyataḥ svādhūtaḥ kliṣṭaḥ śliṅgito bṛṃhitaḥ puṣpa-abhikīrṇaścaiti nīcairgata-mārgaḥ .. 02.30.35 ..
कपि-प्लुतो भेक-प्लुतेण-प्लुतएक-पाद-प्लुतः कोकिल-संचार्य्-उरस्यो बक-चारी च लङ्घनः ॥ ०२.३०.३६ ॥
kapi-pluto bheka-pluteṇa-plutaeka-pāda-plutaḥ kokila-saṃcāry-urasyo baka-cārī ca laṅghanaḥ .. 02.30.36 ..
काङ्को वारि-काङ्को मायूरोअर्ध-मायूरो नाकुलोर्ध-नाकुलो वाराहोअर्ध-वाराहश्चैति धोरणः ॥ ०२.३०.३७ ॥
kāṅko vāri-kāṅko māyūroardha-māyūro nākulordha-nākulo vārāhoardha-vārāhaścaiti dhoraṇaḥ .. 02.30.37 ..
संज्ञा-प्रतिकारो नार-उष्ट्रैति ॥ ०२.३०.३८ ॥
saṃjñā-pratikāro nāra-uṣṭraiti .. 02.30.38 ..
षण्णव द्वादशैति योजनान्य्ध्वा रथ्यानाम् । पञ्च योजनान्यर्ध-अष्टमानि दशैति पृष्ठ-वाहिनां अश्वानां अध्वा ॥ ०२.३०.३९ ॥
ṣaṇṇava dvādaśaiti yojanānydhvā rathyānām . pañca yojanānyardha-aṣṭamāni daśaiti pṛṣṭha-vāhināṃ aśvānāṃ adhvā .. 02.30.39 ..
विक्रमो भद्र-अश्वासो भार-वाह्य इति मार्गाः ॥ ०२.३०.४० ॥
vikramo bhadra-aśvāso bhāra-vāhya iti mārgāḥ .. 02.30.40 ..
विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः ॥ ०२.३०.४१ ॥
vikramo valgitaṃ upakaṇṭhaṃ upajavo javaśca dhārāḥ .. 02.30.41 ..
तेषां बन्धन-उपकरणं योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकं रथ-अश्व-अलंकारं च सूताः ॥ ०२.३०.४२ ॥
teṣāṃ bandhana-upakaraṇaṃ yogya-ācāryāḥ pratidiśeyuḥ . sāṃgrāmikaṃ ratha-aśva-alaṃkāraṃ ca sūtāḥ .. 02.30.42 ..
अश्वानां चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारं ऋतु-विभक्तं चऽहारं ॥ ०२.३०.४३ ॥
aśvānāṃ cikitsakāḥ śarīra-hrāsa-vṛddhi-pratīkāraṃ ṛtu-vibhaktaṃ ca'hāraṃ .. 02.30.43 ..
सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुलीविदश्च स्व-कर्मभिरश्वानाराधयेयुः ॥ ०२.३०.४४ ॥
sūtra-grāhaka-aśva-bandhaka-yāvasika-vidhā-pācaka-sthāna-pāla-keśa-kāra-jāṅgulīvidaśca sva-karmabhiraśvānārādhayeyuḥ .. 02.30.44 ..
कर्म-अतिक्रमे चएषां दिवस-वेतनच्-छेदनं कुर्यात् ॥ ०२.३०.४५ ॥
karma-atikrame caeṣāṃ divasa-vetanac-chedanaṃ kuryāt .. 02.30.45 ..
नीराजन-उपरुद्धं वाहयतश्चिकित्सक-उपरुद्धं वा द्वादश-पणो दण्डः ॥ ०२.३०.४६ ॥
nīrājana-uparuddhaṃ vāhayataścikitsaka-uparuddhaṃ vā dvādaśa-paṇo daṇḍaḥ .. 02.30.46 ..
क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणो दण्डः ॥ ०२.३०.४७ ॥
kriyā-bhaiṣajya-saṅgena vyādhi-vṛddhau pratīkāra-dvi-guṇo daṇḍaḥ .. 02.30.47 ..
तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यं दण्डः ॥ ०२.३०.४८ ॥
tad-aparādhena vailomye pattra-mūlyaṃ daṇḍaḥ .. 02.30.48 ..
तेन गो-मण्डलं खर-उष्ट्र-महिषं अज-अविकं च व्याख्यातं ॥ ०२.३०.४९ ॥
tena go-maṇḍalaṃ khara-uṣṭra-mahiṣaṃ aja-avikaṃ ca vyākhyātaṃ .. 02.30.49 ..
द्विरह्नः स्नानं अश्वानां गन्ध-माल्यं च दापयेत् । ॥ ०२.३०.५०अ ब ॥
dvirahnaḥ snānaṃ aśvānāṃ gandha-mālyaṃ ca dāpayet . .. 02.30.50a ba ..
कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनं ॥ ०२.३०.५०च्द् ॥
kṛṣṇa-saṃdhiṣu bhūta-ijyāḥ śukleṣu svasti-vācanaṃ .. 02.30.50cd ..
नीराजनां आश्वयुजे कारयेन्नवमेअहनि । ॥ ०२.३०.५१अ ब ॥
nīrājanāṃ āśvayuje kārayennavameahani . .. 02.30.51a ba ..
यात्रा-आदाववसाने वा व्याधौ वा शान्तिके रतः ॥ ०२.३०.५१च्द् ॥
yātrā-ādāvavasāne vā vyādhau vā śāntike rataḥ .. 02.30.51cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In