Artha Shastra

Dvitiya Adhikarana - Adhyaya 30

The Superintendent of Horses

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अश्व-अध्यक्षः पण्य-आगारिकं क्रय-उपागतं आहव-लब्धं आजातं साहाय्य-आगतकं पण-स्थितं यावत्-कालिकं वाअश्व-पर्यग्रं कुल-वयो-वर्ण-चिह्न-वर्ग-आगमैर्लेखयेत् ।। ०२.३०.०१ ।।
aśva-adhyakṣaḥ paṇya-āgārikaṃ kraya-upāgataṃ āhava-labdhaṃ ājātaṃ sāhāyya-āgatakaṃ paṇa-sthitaṃ yāvat-kālikaṃ vāaśva-paryagraṃ kula-vayo-varṇa-cihna-varga-āgamairlekhayet || 02.30.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

अप्रशस्त-न्यङ्ग-व्याधितांश्चऽवेदयेत् ।। ०२.३०.०२ ।।
apraśasta-nyaṅga-vyādhitāṃśca'vedayet || 02.30.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

कोश-कोष्ठ-अगाराभ्यां च गृहीत्वा मास-लाभं अश्व-वाहश्चिन्तयेत् ।। ०२.३०.०३ ।।
kośa-koṣṭha-agārābhyāṃ ca gṛhītvā māsa-lābhaṃ aśva-vāhaścintayet || 02.30.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

अश्व-विभवेनऽयतां अश्वायां अद्वि-गुण-विस्तारां चतुर्-द्वार-उपावर्तन-मध्यां सप्रग्रीवां प्रद्वार-आसन-फलक-युक्तानां वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णां शालां निवेशयेत् ।। ०२.३०.०४ ।।
aśva-vibhavena'yatāṃ aśvāyāṃ advi-guṇa-vistārāṃ catur-dvāra-upāvartana-madhyāṃ sapragrīvāṃ pradvāra-āsana-phalaka-yuktānāṃ vānara-mayūra-pṛṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ śālāṃ niveśayet || 02.30.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

अश्वायां अचतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारं सखादन-कोष्ठकं समूत्र-पुरीष-उत्सर्गं एक-एकशः प्रान्-मुखं उदन्-मुखं वा स्थानं निवेशयेत् ।। ०२.३०.०५ ।।
aśvāyāṃ acatur-aśra-ślakṣṇa-phalaka-āstāraṃ sakhādana-koṣṭhakaṃ samūtra-purīṣa-utsargaṃ eka-ekaśaḥ prān-mukhaṃ udan-mukhaṃ vā sthānaṃ niveśayet || 02.30.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

शाला-वशेन वा दिग्-विभागं कल्पयेत् ।। ०२.३०.०६ ।।
śālā-vaśena vā dig-vibhāgaṃ kalpayet || 02.30.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

वडवा-वृष-किशोराणां एक-अन्तेषु ।। ०२.३०.०७ ।।
vaḍavā-vṛṣa-kiśorāṇāṃ eka-anteṣu || 02.30.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

वडवायाः प्रजतायास्त्रि-रात्रं घृत-प्रस्थः पानं ।। ०२.३०.०८ ।।
vaḍavāyāḥ prajatāyāstri-rātraṃ ghṛta-prasthaḥ pānaṃ || 02.30.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

अत ऊर्ध्वं सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानं दश-रात्रं ।। ०२.३०.०९ ।।
ata ūrdhvaṃ saktu-prasthaḥ sneha-bhaiṣajya-pratipānaṃ daśa-rātraṃ || 02.30.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

ततः पुलाको यवसं आर्तवश्चऽहारः ।। ०२.३०.१० ।।
tataḥ pulāko yavasaṃ ārtavaśca'hāraḥ || 02.30.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

दश-रात्रादूर्ध्वं किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थश्चऽहार आ-षण्-मासात् ।। ०२.३०.११ ।।
daśa-rātrādūrdhvaṃ kiśorasya ghṛta-catur-bhāgaḥ saktu-kuḍubaḥ kṣīra-prasthaśca'hāra ā-ṣaṇ-māsāt || 02.30.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

ततः परं मास-उत्तरं अर्ध-वृद्धिर्यव-प्रस्थ आ-त्रि-वर्षात् । द्रोण आ-चतुर्-वर्षात् ।। ०२.३०.१२ ।।
tataḥ paraṃ māsa-uttaraṃ ardha-vṛddhiryava-prastha ā-tri-varṣāt | droṇa ā-catur-varṣāt || 02.30.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अत ऊर्ध्वं चतुर्-वर्षः पञ्च-वर्षो वा कर्मण्यः पूर्ण-प्रमाणः ।। ०२.३०.१३ ।।
ata ūrdhvaṃ catur-varṣaḥ pañca-varṣo vā karmaṇyaḥ pūrṇa-pramāṇaḥ || 02.30.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

द्वात्रिंशद्-अङ्गुलं मुखं उत्तम-अश्वस्य । पञ्च-मुखान्यायामो । विंशत्य्-अङ्गुला जङ्घा । चतुर्-जङ्घ उत्सेधः ।। ०२.३०.१४ ।।
dvātriṃśad-aṅgulaṃ mukhaṃ uttama-aśvasya | pañca-mukhānyāyāmo | viṃśaty-aṅgulā jaṅghā | catur-jaṅgha utsedhaḥ || 02.30.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

त्र्य्-अङ्गुल-अवरं मध्यम-अवरयोः ।। ०२.३०.१५ ।।
try-aṅgula-avaraṃ madhyama-avarayoḥ || 02.30.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

शत-अङ्गुलः परिणाहः ।। ०२.३०.१६ ।।
śata-aṅgulaḥ pariṇāhaḥ || 02.30.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

पञ्च-भाग-अवरो मध्यम-अवरयोः ।। ०२.३०.१७ ।।
pañca-bhāga-avaro madhyama-avarayoḥ || 02.30.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

उत्तम-अश्वस्य द्वि-द्रोणं शालि-व्रीहि-यव-प्रियङ्गूणां अर्ध-शुष्कं अर्ध-सिद्धं वा मुद्ग-माषाणां वा पुलाकः स्नेह-प्रस्थश्च । पञ्च-पलं लवणस्य । मांसं पञ्चाशत्-पलिकं रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसो वा द्वि-गुणः प्रतिपानं ।। ०२.३०.१८ ।।
uttama-aśvasya dvi-droṇaṃ śāli-vrīhi-yava-priyaṅgūṇāṃ ardha-śuṣkaṃ ardha-siddhaṃ vā mudga-māṣāṇāṃ vā pulākaḥ sneha-prasthaśca | pañca-palaṃ lavaṇasya | māṃsaṃ pañcāśat-palikaṃ rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham | kṣāra-pañca-palikaḥ surāyāḥ prasthaḥ payaso vā dvi-guṇaḥ pratipānaṃ || 02.30.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

दीर्घ-पथ-भार-क्लान्तानां च खादन-अर्थं स्नेह-प्रस्थोअनुवासनं कुडुबो नस्य-कर्मणः । यवसस्यार्ध-भारस्तृणस्य द्वि-गुणः षड्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहो वा ।। ०२.३०.१९ ।।
dīrgha-patha-bhāra-klāntānāṃ ca khādana-arthaṃ sneha-prasthoanuvāsanaṃ kuḍubo nasya-karmaṇaḥ | yavasasyārdha-bhārastṛṇasya dvi-guṇaḥ ṣaḍ-aratni-parikṣepaḥ puñjīla-graho vā || 02.30.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

पाद-अवरं एतन्मध्यम-अवरयोः ।। ०२.३०.२० ।।
pāda-avaraṃ etanmadhyama-avarayoḥ || 02.30.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

उत्तम-समो रथ्यो वृषश्च मध्यमः ।। ०२.३०.२१ ।।
uttama-samo rathyo vṛṣaśca madhyamaḥ || 02.30.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

मध्यम-समश्चावरः ।। ०२.३०.२२ ।।
madhyama-samaścāvaraḥ || 02.30.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

पाद-हीनं वडवानां पारशमानां च ।। ०२.३०.२३ ।।
pāda-hīnaṃ vaḍavānāṃ pāraśamānāṃ ca || 02.30.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

अतोअर्धं किशोराणां च ।। ०२.३०.२४ ।।
atoardhaṃ kiśorāṇāṃ ca || 02.30.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

इति विधा-योगः ।। ०२.३०.२५ ।।
iti vidhā-yogaḥ || 02.30.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ।। ०२.३०.२६ ।।
vidhā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bhājaḥ || 02.30.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ।। ०२.३०.२७ ।।
yuddha-vyādhi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ || 02.30.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

असमर-प्रयोग्याः पौर-जानपदानां अर्थेन वृषा वडवास्वायोज्याः ।। ०२.३०.२८ ।।
asamara-prayogyāḥ paura-jānapadānāṃ arthena vṛṣā vaḍavāsvāyojyāḥ || 02.30.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

प्रयोग्यानां उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायुजाः । मध्यमा बाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ।। ०२.३०.२९ ।।
prayogyānāṃ uttamāḥ kāmboja-saindhava-āraṭṭa-vanāyujāḥ | madhyamā bāhlīka-pāpeyaka-sauvīraka-taitalāḥ | śeṣāḥ pratyavarāḥ || 02.30.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

तेषां तीष्क्ण-भद्र-मन्द-वशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत् ।। ०२.३०.३० ।।
teṣāṃ tīṣkṇa-bhadra-manda-vaśena sāmnāhyaṃ aupavāhyakaṃ vā karma prayojayet || 02.30.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

चतुर्-अश्रं कर्म-अश्वस्य साम्नाह्यं ।। ०२.३०.३१ ।।
catur-aśraṃ karma-aśvasya sāmnāhyaṃ || 02.30.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ।। ०२.३०.३२ ।।
valgano nīcairgato laṅghano ghoraṇo nāroṣṭraścāupavāhyāḥ || 02.30.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

तत्र-औपवेणुको वर्धमानको यमक आलीढ-प्लुतः पृथुग्-अस्त्रिक-चाली च वल्गनः ।। ०२.३०.३३ ।।
tatra-aupaveṇuko vardhamānako yamaka ālīḍha-plutaḥ pṛthug-astrika-cālī ca valganaḥ || 02.30.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

स एव शिरः-कर्ण-विशुद्धो नीचैर्गतः । षोडश-मार्गो वा ।। ०२.३०.३४ ।।
sa eva śiraḥ-karṇa-viśuddho nīcairgataḥ | ṣoḍaśa-mārgo vā || 02.30.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

प्रकीर्णकः प्रकीर्ण-उत्तरो निषण्णः पार्श्व-अनुवृत्त ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतस्त्रि-तालो बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प-अभिकीर्णश्चैति नीचैर्गत-मार्गः ।। ०२.३०.३५ ।।
prakīrṇakaḥ prakīrṇa-uttaro niṣaṇṇaḥ pārśva-anuvṛtta ūrmi-mārgaḥ śarabha-krīḍitaḥ śarabha-plutastri-tālo bāhya-anuvṛttaḥ pañca-pāṇiḥ siṃha-āyataḥ svādhūtaḥ kliṣṭaḥ śliṅgito bṛṃhitaḥ puṣpa-abhikīrṇaścaiti nīcairgata-mārgaḥ || 02.30.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

कपि-प्लुतो भेक-प्लुतेण-प्लुतएक-पाद-प्लुतः कोकिल-संचार्य्-उरस्यो बक-चारी च लङ्घनः ।। ०२.३०.३६ ।।
kapi-pluto bheka-pluteṇa-plutaeka-pāda-plutaḥ kokila-saṃcāry-urasyo baka-cārī ca laṅghanaḥ || 02.30.36 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

काङ्को वारि-काङ्को मायूरोअर्ध-मायूरो नाकुलोर्ध-नाकुलो वाराहोअर्ध-वाराहश्चैति धोरणः ।। ०२.३०.३७ ।।
kāṅko vāri-kāṅko māyūroardha-māyūro nākulordha-nākulo vārāhoardha-vārāhaścaiti dhoraṇaḥ || 02.30.37 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

संज्ञा-प्रतिकारो नार-उष्ट्रैति ।। ०२.३०.३८ ।।
saṃjñā-pratikāro nāra-uṣṭraiti || 02.30.38 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

षण्णव द्वादशैति योजनान्य्ध्वा रथ्यानाम् । पञ्च योजनान्यर्ध-अष्टमानि दशैति पृष्ठ-वाहिनां अश्वानां अध्वा ।। ०२.३०.३९ ।।
ṣaṇṇava dvādaśaiti yojanānydhvā rathyānām | pañca yojanānyardha-aṣṭamāni daśaiti pṛṣṭha-vāhināṃ aśvānāṃ adhvā || 02.30.39 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

विक्रमो भद्र-अश्वासो भार-वाह्य इति मार्गाः ।। ०२.३०.४० ।।
vikramo bhadra-aśvāso bhāra-vāhya iti mārgāḥ || 02.30.40 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः ।। ०२.३०.४१ ।।
vikramo valgitaṃ upakaṇṭhaṃ upajavo javaśca dhārāḥ || 02.30.41 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

तेषां बन्धन-उपकरणं योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकं रथ-अश्व-अलंकारं च सूताः ।। ०२.३०.४२ ।।
teṣāṃ bandhana-upakaraṇaṃ yogya-ācāryāḥ pratidiśeyuḥ | sāṃgrāmikaṃ ratha-aśva-alaṃkāraṃ ca sūtāḥ || 02.30.42 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   42

अश्वानां चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारं ऋतु-विभक्तं चऽहारं ।। ०२.३०.४३ ।।
aśvānāṃ cikitsakāḥ śarīra-hrāsa-vṛddhi-pratīkāraṃ ṛtu-vibhaktaṃ ca'hāraṃ || 02.30.43 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   43

सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुलीविदश्च स्व-कर्मभिरश्वानाराधयेयुः ।। ०२.३०.४४ ।।
sūtra-grāhaka-aśva-bandhaka-yāvasika-vidhā-pācaka-sthāna-pāla-keśa-kāra-jāṅgulīvidaśca sva-karmabhiraśvānārādhayeyuḥ || 02.30.44 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   44

कर्म-अतिक्रमे चएषां दिवस-वेतनच्-छेदनं कुर्यात् ।। ०२.३०.४५ ।।
karma-atikrame caeṣāṃ divasa-vetanac-chedanaṃ kuryāt || 02.30.45 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   45

नीराजन-उपरुद्धं वाहयतश्चिकित्सक-उपरुद्धं वा द्वादश-पणो दण्डः ।। ०२.३०.४६ ।।
nīrājana-uparuddhaṃ vāhayataścikitsaka-uparuddhaṃ vā dvādaśa-paṇo daṇḍaḥ || 02.30.46 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   46

क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणो दण्डः ।। ०२.३०.४७ ।।
kriyā-bhaiṣajya-saṅgena vyādhi-vṛddhau pratīkāra-dvi-guṇo daṇḍaḥ || 02.30.47 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   47

तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यं दण्डः ।। ०२.३०.४८ ।।
tad-aparādhena vailomye pattra-mūlyaṃ daṇḍaḥ || 02.30.48 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   48

तेन गो-मण्डलं खर-उष्ट्र-महिषं अज-अविकं च व्याख्यातं ।। ०२.३०.४९ ।।
tena go-maṇḍalaṃ khara-uṣṭra-mahiṣaṃ aja-avikaṃ ca vyākhyātaṃ || 02.30.49 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   49

द्विरह्नः स्नानं अश्वानां गन्ध-माल्यं च दापयेत् । ।। ०२.३०.५०अ ब ।।
dvirahnaḥ snānaṃ aśvānāṃ gandha-mālyaṃ ca dāpayet | || 02.30.50a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   50

कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनं ।। ०२.३०.५०च्द् ।।
kṛṣṇa-saṃdhiṣu bhūta-ijyāḥ śukleṣu svasti-vācanaṃ || 02.30.50cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   51

नीराजनां आश्वयुजे कारयेन्नवमेअहनि । ।। ०२.३०.५१अ ब ।।
nīrājanāṃ āśvayuje kārayennavameahani | || 02.30.51a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   52

यात्रा-आदाववसाने वा व्याधौ वा शान्तिके रतः ।। ०२.३०.५१च्द् ।।
yātrā-ādāvavasāne vā vyādhau vā śāntike rataḥ || 02.30.51cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In