Artha Shastra

Dvitiya Adhikarana - Adhyaya 31

The Superintendent of Elephants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
हस्त्य्-अध्यक्षो हस्ति-वन-रक्षां दम्य-कर्म-क्षान्तानां हस्ति-हस्तिनी-कलभानां शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणं कर्मस्वायोगं बन्धन-उपकरणं सांग्रामिकं अलंकारं चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गं चानुतिष्ठेत् ।। ०२.३१.०१ ।।
hasty-adhyakṣo hasti-vana-rakṣāṃ damya-karma-kṣāntānāṃ hasti-hastinī-kalabhānāṃ śālā-sthāna-śayyā-karma-vidhā-yavasa-pramāṇaṃ karmasvāyogaṃ bandhana-upakaraṇaṃ sāṃgrāmikaṃ alaṃkāraṃ cikitsaka-anīkastha-aupasthāyika-vargaṃ cānutiṣṭhet || 02.31.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

हस्त्य्-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामां हस्तिनी-स्थान-अधिकां सप्रग्रीवां कुमारी-संग्रहां प्रान्-मुखीं उदन्-मुखीं वा शालां निवेशयेत् ।। ०२.३१.०२ ।।
hasty-āyāma-dvi-guṇa-utsedha-viṣkambha-āyāmāṃ hastinī-sthāna-adhikāṃ sapragrīvāṃ kumārī-saṃgrahāṃ prān-mukhīṃ udan-mukhīṃ vā śālāṃ niveśayet || 02.31.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

हस्त्य्-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकं समूत्र-पुरीष-उत्सर्गं स्थानं निवेशयेत् ।। ०२.३१.०३ ।।
hasty-āyāma-catur-aśra-ślakṣṇa-ālāna-stambha-phalaka-āstarakaṃ samūtra-purīṣa-utsargaṃ sthānaṃ niveśayet || 02.31.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

स्थान-समां शय्यां अर्ध-अपाश्रयां दुर्गे साम्नाह्य-औपवाह्यानां बहिर्दम्य-व्यालानां ।। ०२.३१.०४ ।।
sthāna-samāṃ śayyāṃ ardha-apāśrayāṃ durge sāmnāhya-aupavāhyānāṃ bahirdamya-vyālānāṃ || 02.31.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

प्रथम-सप्तम अष्टम-भागावह्नः स्नान-कालौ । तद्-अनन्तरं विधायाः ।। ०२.३१.०५ ।।
prathama-saptama aṣṭama-bhāgāvahnaḥ snāna-kālau | tad-anantaraṃ vidhāyāḥ || 02.31.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ।। ०२.३१.०६ ।।
pūrva-ahne vyāyāma-kālaḥ | paśca-ahnaḥ pratipāna-kālaḥ || 02.31.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ।। ०२.३१.०७ ।।
rātri-bhāgau dvau svapna-kālā | tri-bhāgaḥ saṃveśana-utthānikaḥ || 02.31.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

ग्रीष्मे ग्रहण-कालः ।। ०२.३१.०८ ।।
grīṣme grahaṇa-kālaḥ || 02.31.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

विंशति-वर्षो ग्राह्यः ।। ०२.३१.०९ ।।
viṃśati-varṣo grāhyaḥ || 02.31.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ।। ०२.३१.१० ।।
vikko moḍho makkaṇo vyāthito garbhiṇī dhenukā hastinī cāgrāhyāḥ || 02.31.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

सप्त-अरत्नि उत्सेधो नव-आयामो दश परिणाहः प्रमाणतश्चत्वारिंशद्-वर्षो भवत्युत्तमः । त्रिंशद्-वर्षो मध्यमः । पञ्च-विंशति-वर्षोअवरः ।। ०२.३१.११ ।।
sapta-aratni utsedho nava-āyāmo daśa pariṇāhaḥ pramāṇataścatvāriṃśad-varṣo bhavatyuttamaḥ | triṃśad-varṣo madhyamaḥ | pañca-viṃśati-varṣoavaraḥ || 02.31.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

तयोः पाद-अवरो विधा-विधिः ।। ०२.३१.१२ ।।
tayoḥ pāda-avaro vidhā-vidhiḥ || 02.31.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अरत्नौ तणुल-द्रोणः । अर्ध-आढकं तैलस्य । सर्पिषस्त्रयः प्रस्थाः । दश-पलं लवणस्य । मांसं पञ्चाशत्-पलिकम् । रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकं मद्यस्यऽढकं द्वि-गुणं वा पयसः प्रतिपानम् । गात्र-अवसेकस्तैल-प्रस्थः । शिरसोअष्ट-भागः प्रादीपिकश्च । यवसस्य द्वौ भारौ सपादौ । शष्पस्य शुष्कस्यार्ध-तृतीयो भारः । कडङ्करस्यानियमः ।। ०२.३१.१३ ।।
aratnau taṇula-droṇaḥ | ardha-āḍhakaṃ tailasya | sarpiṣastrayaḥ prasthāḥ | daśa-palaṃ lavaṇasya | māṃsaṃ pañcāśat-palikam | rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham | kṣāra-daśa-palikaṃ madyasya'ḍhakaṃ dvi-guṇaṃ vā payasaḥ pratipānam | gātra-avasekastaila-prasthaḥ | śirasoaṣṭa-bhāgaḥ prādīpikaśca | yavasasya dvau bhārau sapādau | śaṣpasya śuṣkasyārdha-tṛtīyo bhāraḥ | kaḍaṅkarasyāniyamaḥ || 02.31.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

सप्त-अरत्निना तुल्य-भोजनोअष्ट-अरत्निरत्यरालः ।। ०२.३१.१४ ।।
sapta-aratninā tulya-bhojanoaṣṭa-aratniratyarālaḥ || 02.31.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

यथा-हस्तं अवशेषः षड्-अरत्निः पञ्च-अरत्निश्च ।। ०२.३१.१५ ।।
yathā-hastaṃ avaśeṣaḥ ṣaḍ-aratniḥ pañca-aratniśca || 02.31.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

क्षीर-यावसिको विक्कः क्रीडा-अर्थं ग्राह्यः ।। ०२.३१.१६ ।।
kṣīra-yāvasiko vikkaḥ krīḍā-arthaṃ grāhyaḥ || 02.31.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिकाइति शोभाः ।। ०२.३१.१७ ।।
saṃjāta-lohitā praticchannā samlipta-pakṣā sama-kakṣyā vyatikīrṇa-māṃsā sama-talpa-talā jāta-droṇikāiti śobhāḥ || 02.31.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

शोभा-वशेन व्यायामं भद्र्म मन्दं च कारयेत् । ।। ०२.३१.१८अ ब ।।
śobhā-vaśena vyāyāmaṃ bhadrma mandaṃ ca kārayet | || 02.31.18a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

मृगं संकीर्ण-लिङ्गं च कर्मस्वृतु-वशेन वा ।। ०२.३१.१८च्द् ।।
mṛgaṃ saṃkīrṇa-liṅgaṃ ca karmasvṛtu-vaśena vā || 02.31.18cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In