| |
|

This overlay will guide you through the buttons:

हस्त्य्-अध्यक्षो हस्ति-वन-रक्षां दम्य-कर्म-क्षान्तानां हस्ति-हस्तिनी-कलभानां शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणं कर्मस्वायोगं बन्धन-उपकरणं सांग्रामिकं अलंकारं चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गं चानुतिष्ठेत् ॥ ०२.३१.०१ ॥
hasty-adhyakṣo hasti-vana-rakṣāṃ damya-karma-kṣāntānāṃ hasti-hastinī-kalabhānāṃ śālā-sthāna-śayyā-karma-vidhā-yavasa-pramāṇaṃ karmasvāyogaṃ bandhana-upakaraṇaṃ sāṃgrāmikaṃ alaṃkāraṃ cikitsaka-anīkastha-aupasthāyika-vargaṃ cānutiṣṭhet .. 02.31.01 ..
हस्त्य्-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामां हस्तिनी-स्थान-अधिकां सप्रग्रीवां कुमारी-संग्रहां प्रान्-मुखीं उदन्-मुखीं वा शालां निवेशयेत् ॥ ०२.३१.०२ ॥
hasty-āyāma-dvi-guṇa-utsedha-viṣkambha-āyāmāṃ hastinī-sthāna-adhikāṃ sapragrīvāṃ kumārī-saṃgrahāṃ prān-mukhīṃ udan-mukhīṃ vā śālāṃ niveśayet .. 02.31.02 ..
हस्त्य्-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकं समूत्र-पुरीष-उत्सर्गं स्थानं निवेशयेत् ॥ ०२.३१.०३ ॥
hasty-āyāma-catur-aśra-ślakṣṇa-ālāna-stambha-phalaka-āstarakaṃ samūtra-purīṣa-utsargaṃ sthānaṃ niveśayet .. 02.31.03 ..
स्थान-समां शय्यां अर्ध-अपाश्रयां दुर्गे साम्नाह्य-औपवाह्यानां बहिर्दम्य-व्यालानां ॥ ०२.३१.०४ ॥
sthāna-samāṃ śayyāṃ ardha-apāśrayāṃ durge sāmnāhya-aupavāhyānāṃ bahirdamya-vyālānāṃ .. 02.31.04 ..
प्रथम-सप्तम अष्टम-भागावह्नः स्नान-कालौ । तद्-अनन्तरं विधायाः ॥ ०२.३१.०५ ॥
prathama-saptama aṣṭama-bhāgāvahnaḥ snāna-kālau . tad-anantaraṃ vidhāyāḥ .. 02.31.05 ..
पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ॥ ०२.३१.०६ ॥
pūrva-ahne vyāyāma-kālaḥ . paśca-ahnaḥ pratipāna-kālaḥ .. 02.31.06 ..
रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ॥ ०२.३१.०७ ॥
rātri-bhāgau dvau svapna-kālā . tri-bhāgaḥ saṃveśana-utthānikaḥ .. 02.31.07 ..
ग्रीष्मे ग्रहण-कालः ॥ ०२.३१.०८ ॥
grīṣme grahaṇa-kālaḥ .. 02.31.08 ..
विंशति-वर्षो ग्राह्यः ॥ ०२.३१.०९ ॥
viṃśati-varṣo grāhyaḥ .. 02.31.09 ..
विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ॥ ०२.३१.१० ॥
vikko moḍho makkaṇo vyāthito garbhiṇī dhenukā hastinī cāgrāhyāḥ .. 02.31.10 ..
सप्त-अरत्नि उत्सेधो नव-आयामो दश परिणाहः प्रमाणतश्चत्वारिंशद्-वर्षो भवत्युत्तमः । त्रिंशद्-वर्षो मध्यमः । पञ्च-विंशति-वर्षोअवरः ॥ ०२.३१.११ ॥
sapta-aratni utsedho nava-āyāmo daśa pariṇāhaḥ pramāṇataścatvāriṃśad-varṣo bhavatyuttamaḥ . triṃśad-varṣo madhyamaḥ . pañca-viṃśati-varṣoavaraḥ .. 02.31.11 ..
तयोः पाद-अवरो विधा-विधिः ॥ ०२.३१.१२ ॥
tayoḥ pāda-avaro vidhā-vidhiḥ .. 02.31.12 ..
अरत्नौ तणुल-द्रोणः । अर्ध-आढकं तैलस्य । सर्पिषस्त्रयः प्रस्थाः । दश-पलं लवणस्य । मांसं पञ्चाशत्-पलिकम् । रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकं मद्यस्यऽढकं द्वि-गुणं वा पयसः प्रतिपानम् । गात्र-अवसेकस्तैल-प्रस्थः । शिरसोअष्ट-भागः प्रादीपिकश्च । यवसस्य द्वौ भारौ सपादौ । शष्पस्य शुष्कस्यार्ध-तृतीयो भारः । कडङ्करस्यानियमः ॥ ०२.३१.१३ ॥
aratnau taṇula-droṇaḥ . ardha-āḍhakaṃ tailasya . sarpiṣastrayaḥ prasthāḥ . daśa-palaṃ lavaṇasya . māṃsaṃ pañcāśat-palikam . rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham . kṣāra-daśa-palikaṃ madyasya'ḍhakaṃ dvi-guṇaṃ vā payasaḥ pratipānam . gātra-avasekastaila-prasthaḥ . śirasoaṣṭa-bhāgaḥ prādīpikaśca . yavasasya dvau bhārau sapādau . śaṣpasya śuṣkasyārdha-tṛtīyo bhāraḥ . kaḍaṅkarasyāniyamaḥ .. 02.31.13 ..
सप्त-अरत्निना तुल्य-भोजनोअष्ट-अरत्निरत्यरालः ॥ ०२.३१.१४ ॥
sapta-aratninā tulya-bhojanoaṣṭa-aratniratyarālaḥ .. 02.31.14 ..
यथा-हस्तं अवशेषः षड्-अरत्निः पञ्च-अरत्निश्च ॥ ०२.३१.१५ ॥
yathā-hastaṃ avaśeṣaḥ ṣaḍ-aratniḥ pañca-aratniśca .. 02.31.15 ..
क्षीर-यावसिको विक्कः क्रीडा-अर्थं ग्राह्यः ॥ ०२.३१.१६ ॥
kṣīra-yāvasiko vikkaḥ krīḍā-arthaṃ grāhyaḥ .. 02.31.16 ..
संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिकाइति शोभाः ॥ ०२.३१.१७ ॥
saṃjāta-lohitā praticchannā samlipta-pakṣā sama-kakṣyā vyatikīrṇa-māṃsā sama-talpa-talā jāta-droṇikāiti śobhāḥ .. 02.31.17 ..
शोभा-वशेन व्यायामं भद्र्म मन्दं च कारयेत् । ॥ ०२.३१.१८अ ब ॥
śobhā-vaśena vyāyāmaṃ bhadrma mandaṃ ca kārayet . .. 02.31.18a ba ..
मृगं संकीर्ण-लिङ्गं च कर्मस्वृतु-वशेन वा ॥ ०२.३१.१८च्द् ॥
mṛgaṃ saṃkīrṇa-liṅgaṃ ca karmasvṛtu-vaśena vā .. 02.31.18cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In