| |
|

This overlay will guide you through the buttons:

कर्म-स्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च ॥ ०२.३२.०१ ॥
karma-skandhāścatvāro damyaḥ sāmnāhya aupavāhyo vyālaśca .. 02.32.01 ..
तत्र दम्यः पञ्च-विधः स्कन्ध-गतः स्तम्भ-गतो वारि-गतोअवपात-गतो यूथ-गतश्चैति ॥ ०२.३२.०२ ॥
tatra damyaḥ pañca-vidhaḥ skandha-gataḥ stambha-gato vāri-gatoavapāta-gato yūtha-gataścaiti .. 02.32.02 ..
तस्यौपविचारो विक्क-कर्म ॥ ०२.३२.०३ ॥
tasyaupavicāro vikka-karma .. 02.32.03 ..
साम्नाह्यः सप्त-क्रिया-पथ उपस्थानं संवर्तनं सम्यानं वध-आवधो हस्ति-युद्धं नाग-रायणं सांग्रामिकं च ॥ ०२.३२.०४ ॥
sāmnāhyaḥ sapta-kriyā-patha upasthānaṃ saṃvartanaṃ samyānaṃ vadha-āvadho hasti-yuddhaṃ nāga-rāyaṇaṃ sāṃgrāmikaṃ ca .. 02.32.04 ..
तस्यौपविचारः कक्ष्या-कर्म ग्रैवेय-कर्म यूथ-कर्म च ॥ ०२.३२.०५ ॥
tasyaupavicāraḥ kakṣyā-karma graiveya-karma yūtha-karma ca .. 02.32.05 ..
औपवाह्योअष्ट-विध आचरणः कुञ्जर-औपवाह्यो धोरण आधान-गतिको यष्ट्य्-उपवाह्यस्तोत्र-उपवाह्यः शुद्ध-उपवाह्यो मार्गयुकश्चैति ॥ ०२.३२.०६ ॥
aupavāhyoaṣṭa-vidha ācaraṇaḥ kuñjara-aupavāhyo dhoraṇa ādhāna-gatiko yaṣṭy-upavāhyastotra-upavāhyaḥ śuddha-upavāhyo mārgayukaścaiti .. 02.32.06 ..
तस्यौपविचारः शारद-कर्म हीन-कर्म नार-उष्ट्र-कर्म च ॥ ०२.३२.०७ ॥
tasyaupavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca .. 02.32.07 ..
व्यालएक-क्रिया-पथः शङ्कितोअवरुद्धो विषमः प्रभिन्नः प्रभिन्न-विनिश्चयो मद-हेतु-विनिश्चयश्च ॥ ०२.३२.०८ ॥
vyālaeka-kriyā-pathaḥ śaṅkitoavaruddho viṣamaḥ prabhinnaḥ prabhinna-viniścayo mada-hetu-viniścayaśca .. 02.32.08 ..
तस्यौपविचार आयम्यएक-रक्षा-कर्म ॥ ०२.३२.०९ ॥
tasyaupavicāra āyamyaeka-rakṣā-karma .. 02.32.09 ..
क्रिया-विपन्नो व्यालः शुद्धः सु-व्रतो विषमः सर्व-दोष-प्रदुष्टश्च ॥ ०२.३२.१० ॥
kriyā-vipanno vyālaḥ śuddhaḥ su-vrato viṣamaḥ sarva-doṣa-praduṣṭaśca .. 02.32.10 ..
तेषां बन्धन-उपकरणं अनीक-स्थ-प्रमाणं ॥ ०२.३२.११ ॥
teṣāṃ bandhana-upakaraṇaṃ anīka-stha-pramāṇaṃ .. 02.32.11 ..
आलान-ग्रैवेय-कक्ष्या-पार-अयण-परिक्षेप-उत्तर-आदिकं बन्धनं ॥ ०२.३२.१२ ॥
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ bandhanaṃ .. 02.32.12 ..
अङ्कुश-वेणु-यन्त्र-आदिकं उपकरणं ॥ ०२.३२.१३ ॥
aṅkuśa-veṇu-yantra-ādikaṃ upakaraṇaṃ .. 02.32.13 ..
वैजयन्ती-क्षुर-प्रमाल-आस्तरण-कुथा-आदिकं भूषणं ॥ ०२.३२.१४ ॥
vaijayantī-kṣura-pramāla-āstaraṇa-kuthā-ādikaṃ bhūṣaṇaṃ .. 02.32.14 ..
वर्म-तोमर-शर-आवाप-यन्त्र-आदिकः सांग्रामिक-अलंकारः ॥ ०२.३२.१५ ॥
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ .. 02.32.15 ..
चिकित्सक-अनीकस्थ-आरोहक-आधोरण-हस्तिप-कौपचारिक-विधा-पाचक-यावसिक-पादपाशिक-कुटीर्-रक्षक-औपशयैक-आदिरौपस्थायिक-वर्गः ॥ ०२.३२.१६ ॥
cikitsaka-anīkastha-ārohaka-ādhoraṇa-hastipa-kaupacārika-vidhā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādiraupasthāyika-vargaḥ .. 02.32.16 ..
चिकित्सक-कुटी-रक्ष-विधा-पाचकाः प्रस्थ-ओदनं स्नेह-प्रसृतिं क्षार-लवणयोश्च द्वि-पलिकं हरेयुः । दश-पलं मांसस्य । अन्यत्र चिकित्सकेभ्यः ॥ ०२.३२.१७ ॥
cikitsaka-kuṭī-rakṣa-vidhā-pācakāḥ prastha-odanaṃ sneha-prasṛtiṃ kṣāra-lavaṇayośca dvi-palikaṃ hareyuḥ . daśa-palaṃ māṃsasya . anyatra cikitsakebhyaḥ .. 02.32.17 ..
पथि-व्याधि-कर्म-मद-जरा-अभितप्तानां चिकित्सकाः प्रतिकुर्युः ॥ ०२.३२.१८ ॥
pathi-vyādhi-karma-mada-jarā-abhitaptānāṃ cikitsakāḥ pratikuryuḥ .. 02.32.18 ..
स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः पर-आरोहणं अकाले यानं अभूमावतीर्थेअवतारणं तरु-षण्ड इत्यत्यय-स्थानानि ॥ ०२.३२.१९ ॥
sthānasyāśuddhiryavasasyāgrahaṇaṃ sthale śāyanaṃ abhāge ghātaḥ para-ārohaṇaṃ akāle yānaṃ abhūmāvatīrtheavatāraṇaṃ taru-ṣaṇḍa ityatyaya-sthānāni .. 02.32.19 ..
तं एषां भक्त-वेतनादाददीत ॥ ०२.३२.२० ॥
taṃ eṣāṃ bhakta-vetanādādadīta .. 02.32.20 ..
तिस्रो नीराजनाः कार्याश्चातुर्मास्य-ऋतु-संधिषु । ॥ ०२.३२.२१अ ब ॥
tisro nīrājanāḥ kāryāścāturmāsya-ṛtu-saṃdhiṣu . .. 02.32.21a ba ..
भूतानां कृष्ण-संधीइज्याः सेनान्यः शुक्ल-संधुषु ॥ ०२.३२.२१च्द् ॥
bhūtānāṃ kṛṣṇa-saṃdhīijyāḥ senānyaḥ śukla-saṃdhuṣu .. 02.32.21cd ..
दन्त-मूल-परीणाह-द्वि-गुणं प्रोज्झ्य कल्पयेत् । ॥ ०२.३२.२२अ ब ॥
danta-mūla-parīṇāha-dvi-guṇaṃ projjhya kalpayet . .. 02.32.22a ba ..
अब्दे द्व्य्-अर्धे नदी-जानां पञ्च-अब्दे पर्वत-ओकसां ॥ ०२.३२.२२च्द् ॥
abde dvy-ardhe nadī-jānāṃ pañca-abde parvata-okasāṃ .. 02.32.22cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In