Artha Shastra

Dvitiya Adhikarana - Adhyaya 32

Training of Elephants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कर्म-स्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च ।। ०२.३२.०१ ।।
karma-skandhāścatvāro damyaḥ sāmnāhya aupavāhyo vyālaśca || 02.32.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

तत्र दम्यः पञ्च-विधः स्कन्ध-गतः स्तम्भ-गतो वारि-गतोअवपात-गतो यूथ-गतश्चैति ।। ०२.३२.०२ ।।
tatra damyaḥ pañca-vidhaḥ skandha-gataḥ stambha-gato vāri-gatoavapāta-gato yūtha-gataścaiti || 02.32.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

तस्यौपविचारो विक्क-कर्म ।। ०२.३२.०३ ।।
tasyaupavicāro vikka-karma || 02.32.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

साम्नाह्यः सप्त-क्रिया-पथ उपस्थानं संवर्तनं सम्यानं वध-आवधो हस्ति-युद्धं नाग-रायणं सांग्रामिकं च ।। ०२.३२.०४ ।।
sāmnāhyaḥ sapta-kriyā-patha upasthānaṃ saṃvartanaṃ samyānaṃ vadha-āvadho hasti-yuddhaṃ nāga-rāyaṇaṃ sāṃgrāmikaṃ ca || 02.32.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

तस्यौपविचारः कक्ष्या-कर्म ग्रैवेय-कर्म यूथ-कर्म च ।। ०२.३२.०५ ।।
tasyaupavicāraḥ kakṣyā-karma graiveya-karma yūtha-karma ca || 02.32.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

औपवाह्योअष्ट-विध आचरणः कुञ्जर-औपवाह्यो धोरण आधान-गतिको यष्ट्य्-उपवाह्यस्तोत्र-उपवाह्यः शुद्ध-उपवाह्यो मार्गयुकश्चैति ।। ०२.३२.०६ ।।
aupavāhyoaṣṭa-vidha ācaraṇaḥ kuñjara-aupavāhyo dhoraṇa ādhāna-gatiko yaṣṭy-upavāhyastotra-upavāhyaḥ śuddha-upavāhyo mārgayukaścaiti || 02.32.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

तस्यौपविचारः शारद-कर्म हीन-कर्म नार-उष्ट्र-कर्म च ।। ०२.३२.०७ ।।
tasyaupavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca || 02.32.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

व्यालएक-क्रिया-पथः शङ्कितोअवरुद्धो विषमः प्रभिन्नः प्रभिन्न-विनिश्चयो मद-हेतु-विनिश्चयश्च ।। ०२.३२.०८ ।।
vyālaeka-kriyā-pathaḥ śaṅkitoavaruddho viṣamaḥ prabhinnaḥ prabhinna-viniścayo mada-hetu-viniścayaśca || 02.32.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

तस्यौपविचार आयम्यएक-रक्षा-कर्म ।। ०२.३२.०९ ।।
tasyaupavicāra āyamyaeka-rakṣā-karma || 02.32.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

क्रिया-विपन्नो व्यालः शुद्धः सु-व्रतो विषमः सर्व-दोष-प्रदुष्टश्च ।। ०२.३२.१० ।।
kriyā-vipanno vyālaḥ śuddhaḥ su-vrato viṣamaḥ sarva-doṣa-praduṣṭaśca || 02.32.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

तेषां बन्धन-उपकरणं अनीक-स्थ-प्रमाणं ।। ०२.३२.११ ।।
teṣāṃ bandhana-upakaraṇaṃ anīka-stha-pramāṇaṃ || 02.32.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

आलान-ग्रैवेय-कक्ष्या-पार-अयण-परिक्षेप-उत्तर-आदिकं बन्धनं ।। ०२.३२.१२ ।।
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ bandhanaṃ || 02.32.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अङ्कुश-वेणु-यन्त्र-आदिकं उपकरणं ।। ०२.३२.१३ ।।
aṅkuśa-veṇu-yantra-ādikaṃ upakaraṇaṃ || 02.32.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

वैजयन्ती-क्षुर-प्रमाल-आस्तरण-कुथा-आदिकं भूषणं ।। ०२.३२.१४ ।।
vaijayantī-kṣura-pramāla-āstaraṇa-kuthā-ādikaṃ bhūṣaṇaṃ || 02.32.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

वर्म-तोमर-शर-आवाप-यन्त्र-आदिकः सांग्रामिक-अलंकारः ।। ०२.३२.१५ ।।
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ || 02.32.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

चिकित्सक-अनीकस्थ-आरोहक-आधोरण-हस्तिप-कौपचारिक-विधा-पाचक-यावसिक-पादपाशिक-कुटीर्-रक्षक-औपशयैक-आदिरौपस्थायिक-वर्गः ।। ०२.३२.१६ ।।
cikitsaka-anīkastha-ārohaka-ādhoraṇa-hastipa-kaupacārika-vidhā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādiraupasthāyika-vargaḥ || 02.32.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

चिकित्सक-कुटी-रक्ष-विधा-पाचकाः प्रस्थ-ओदनं स्नेह-प्रसृतिं क्षार-लवणयोश्च द्वि-पलिकं हरेयुः । दश-पलं मांसस्य । अन्यत्र चिकित्सकेभ्यः ।। ०२.३२.१७ ।।
cikitsaka-kuṭī-rakṣa-vidhā-pācakāḥ prastha-odanaṃ sneha-prasṛtiṃ kṣāra-lavaṇayośca dvi-palikaṃ hareyuḥ | daśa-palaṃ māṃsasya | anyatra cikitsakebhyaḥ || 02.32.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

पथि-व्याधि-कर्म-मद-जरा-अभितप्तानां चिकित्सकाः प्रतिकुर्युः ।। ०२.३२.१८ ।।
pathi-vyādhi-karma-mada-jarā-abhitaptānāṃ cikitsakāḥ pratikuryuḥ || 02.32.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः पर-आरोहणं अकाले यानं अभूमावतीर्थेअवतारणं तरु-षण्ड इत्यत्यय-स्थानानि ।। ०२.३२.१९ ।।
sthānasyāśuddhiryavasasyāgrahaṇaṃ sthale śāyanaṃ abhāge ghātaḥ para-ārohaṇaṃ akāle yānaṃ abhūmāvatīrtheavatāraṇaṃ taru-ṣaṇḍa ityatyaya-sthānāni || 02.32.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

तं एषां भक्त-वेतनादाददीत ।। ०२.३२.२० ।।
taṃ eṣāṃ bhakta-vetanādādadīta || 02.32.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

तिस्रो नीराजनाः कार्याश्चातुर्मास्य-ऋतु-संधिषु । ।। ०२.३२.२१अ ब ।।
tisro nīrājanāḥ kāryāścāturmāsya-ṛtu-saṃdhiṣu | || 02.32.21a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

भूतानां कृष्ण-संधीइज्याः सेनान्यः शुक्ल-संधुषु ।। ०२.३२.२१च्द् ।।
bhūtānāṃ kṛṣṇa-saṃdhīijyāḥ senānyaḥ śukla-saṃdhuṣu || 02.32.21cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

दन्त-मूल-परीणाह-द्वि-गुणं प्रोज्झ्य कल्पयेत् । ।। ०२.३२.२२अ ब ।।
danta-mūla-parīṇāha-dvi-guṇaṃ projjhya kalpayet | || 02.32.22a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

अब्दे द्व्य्-अर्धे नदी-जानां पञ्च-अब्दे पर्वत-ओकसां ।। ०२.३२.२२च्द् ।।
abde dvy-ardhe nadī-jānāṃ pañca-abde parvata-okasāṃ || 02.32.22cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In