इष्व्-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानां च कर्मस्वायोगं विद्यात् । आ-कर्मभ्यश्च भक्त-वेतनं भृतानां अभृतानां च योग्या-रक्षा-अनुष्ठानं अर्थ-मान-कर्म च ॥ ०२.३३.०६ ॥
PADACHEDA
इषु-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानाम् च कर्मसु आयोगम् विद्यात् । आ कर्मभ्यः च भक्त-वेतनम् भृतानाम् अभृतानाम् च योग्या-रक्षा-अनुष्ठानम् अर्थ-मान-कर्म च ॥ ०२।३३।०६ ॥
TRANSLITERATION
iṣu-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sārathi-rathika-rathyānām ca karmasu āyogam vidyāt . ā karmabhyaḥ ca bhakta-vetanam bhṛtānām abhṛtānām ca yogyā-rakṣā-anuṣṭhānam artha-māna-karma ca .. 02.33.06 ..
स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ॥ ०२.३३.०८ ॥
PADACHEDA
स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानाम् सार-फल्गु-ताम् विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा रात्रि-युद्ध-व्यायामम् च । आयोगम् अयोगम् च कर्मसु ॥ ०२।३३।०८ ॥
TRANSLITERATION
sa maula-bhṛta-śreṇi-mitra-amitra-aṭavī-balānām sāra-phalgu-tām vidyāt . nimna-sthala-prakāśa-kūṭa-khanaka-ākāśa-divā rātri-yuddha-vyāyāmam ca . āyogam ayogam ca karmasu .. 02.33.08 ..