स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ।। ०२.३३.०८ ।।
sa maula-bhṛta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-phalgutāṃ vidyāt | nimna-sthala-prakāśa-kūṭa-khanaka-ākāśa-divā-rātri-yuddha-vyāyāmaṃ ca | āyogaṃ ayogaṃ ca karmasu || 02.33.08 ||