| |
|

This overlay will guide you through the buttons:

अश्व-अध्यक्षेण रथ-अध्यक्षो व्याख्यातः ॥ ०२.३३.०१ ॥
aśva-adhyakṣeṇa ratha-adhyakṣo vyākhyātaḥ .. 02.33.01 ..
स रथ-कर्म-अन्तान्कारयेत् ॥ ०२.३३.०२ ॥
sa ratha-karma-antānkārayet .. 02.33.02 ..
दश-पुरुषो द्वादश-अन्तरो रथः ॥ ०२.३३.०३ ॥
daśa-puruṣo dvādaśa-antaro rathaḥ .. 02.33.03 ..
तस्मादेक-अन्तर-अवरा आ-षड्-अन्तरादिति सप्त रथाः ॥ ०२.३३.०४ ॥
tasmādeka-antara-avarā ā-ṣaḍ-antarāditi sapta rathāḥ .. 02.33.04 ..
देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकांश्च रथान्कारयेत् ॥ ०२.३३.०५ ॥
deva-ratha-puṣya-ratha-sāṃgrāmika-pāriyāṇika-para-pura-abhiyānika-vainayikāṃśca rathānkārayet .. 02.33.05 ..
इष्व्-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानां च कर्मस्वायोगं विद्यात् । आ-कर्मभ्यश्च भक्त-वेतनं भृतानां अभृतानां च योग्या-रक्षा-अनुष्ठानं अर्थ-मान-कर्म च ॥ ०२.३३.०६ ॥
iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sārathi-rathika-rathyānāṃ ca karmasvāyogaṃ vidyāt . ā-karmabhyaśca bhakta-vetanaṃ bhṛtānāṃ abhṛtānāṃ ca yogyā-rakṣā-anuṣṭhānaṃ artha-māna-karma ca .. 02.33.06 ..
एतेन पत्त्य्-अध्यक्षो व्याख्यातः ॥ ०२.३३.०७ ॥
etena patty-adhyakṣo vyākhyātaḥ .. 02.33.07 ..
स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ॥ ०२.३३.०८ ॥
sa maula-bhṛta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-phalgutāṃ vidyāt . nimna-sthala-prakāśa-kūṭa-khanaka-ākāśa-divā-rātri-yuddha-vyāyāmaṃ ca . āyogaṃ ayogaṃ ca karmasu .. 02.33.08 ..
तेदेव सेना-पतिः सर्व-युद्ध-प्रहरण-विद्या-विनीतो हस्त्य्-अश्व-रथ-चर्या-संघुष्टश्चतुर्-अङ्गस्य बलस्यानुष्ठान-अधिष्ठानं विद्यात् ॥ ०२.३३.०९ ॥
tedeva senā-patiḥ sarva-yuddha-praharaṇa-vidyā-vinīto hasty-aśva-ratha-caryā-saṃghuṣṭaścatur-aṅgasya balasyānuṣṭhāna-adhiṣṭhānaṃ vidyāt .. 02.33.09 ..
स्व-भूमिं युद्ध-कालं प्रत्यनीकं अभिन्न-भेदनं भिन्न-संधानं संहत-भेदनं भिन्न-वधं दुर्ग-वधं यात्रा-कालं च पश्येत् ॥ ०२.३३.१० ॥
sva-bhūmiṃ yuddha-kālaṃ pratyanīkaṃ abhinna-bhedanaṃ bhinna-saṃdhānaṃ saṃhata-bhedanaṃ bhinna-vadhaṃ durga-vadhaṃ yātrā-kālaṃ ca paśyet .. 02.33.10 ..
तूर्य-ध्वज-पताकाभिर्व्यूह-संज्ञाः प्रकल्पयेत् । ॥ ०२.३३.११अ ब ॥
tūrya-dhvaja-patākābhirvyūha-saṃjñāḥ prakalpayet . .. 02.33.11a ba ..
स्थाने याने प्रहरणे सैन्यानां विनये रतः ॥ ०२.३३.११च्द् ॥
sthāne yāne praharaṇe sainyānāṃ vinaye rataḥ .. 02.33.11cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In