अश्व-अध्यक्षेण रथ-अध्यक्षो व्याख्यातः ।। ०२.३३.०१ ।।
aśva-adhyakṣeṇa ratha-adhyakṣo vyākhyātaḥ || 02.33.01 ||
स रथ-कर्म-अन्तान्कारयेत् ।। ०२.३३.०२ ।।
sa ratha-karma-antānkārayet || 02.33.02 ||
दश-पुरुषो द्वादश-अन्तरो रथः ।। ०२.३३.०३ ।।
daśa-puruṣo dvādaśa-antaro rathaḥ || 02.33.03 ||
तस्मादेक-अन्तर-अवरा आ-षड्-अन्तरादिति सप्त रथाः ।। ०२.३३.०४ ।।
tasmādeka-antara-avarā ā-ṣaḍ-antarāditi sapta rathāḥ || 02.33.04 ||
देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकांश्च रथान्कारयेत् ।। ०२.३३.०५ ।।
deva-ratha-puṣya-ratha-sāṃgrāmika-pāriyāṇika-para-pura-abhiyānika-vainayikāṃśca rathānkārayet || 02.33.05 ||
इष्व्-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानां च कर्मस्वायोगं विद्यात् । आ-कर्मभ्यश्च भक्त-वेतनं भृतानां अभृतानां च योग्या-रक्षा-अनुष्ठानं अर्थ-मान-कर्म च ।। ०२.३३.०६ ।।
iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sārathi-rathika-rathyānāṃ ca karmasvāyogaṃ vidyāt | ā-karmabhyaśca bhakta-vetanaṃ bhṛtānāṃ abhṛtānāṃ ca yogyā-rakṣā-anuṣṭhānaṃ artha-māna-karma ca || 02.33.06 ||
एतेन पत्त्य्-अध्यक्षो व्याख्यातः ।। ०२.३३.०७ ।।
etena patty-adhyakṣo vyākhyātaḥ || 02.33.07 ||
स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ।। ०२.३३.०८ ।।
sa maula-bhṛta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-phalgutāṃ vidyāt | nimna-sthala-prakāśa-kūṭa-khanaka-ākāśa-divā-rātri-yuddha-vyāyāmaṃ ca | āyogaṃ ayogaṃ ca karmasu || 02.33.08 ||
तेदेव सेना-पतिः सर्व-युद्ध-प्रहरण-विद्या-विनीतो हस्त्य्-अश्व-रथ-चर्या-संघुष्टश्चतुर्-अङ्गस्य बलस्यानुष्ठान-अधिष्ठानं विद्यात् ।। ०२.३३.०९ ।।
tedeva senā-patiḥ sarva-yuddha-praharaṇa-vidyā-vinīto hasty-aśva-ratha-caryā-saṃghuṣṭaścatur-aṅgasya balasyānuṣṭhāna-adhiṣṭhānaṃ vidyāt || 02.33.09 ||
स्व-भूमिं युद्ध-कालं प्रत्यनीकं अभिन्न-भेदनं भिन्न-संधानं संहत-भेदनं भिन्न-वधं दुर्ग-वधं यात्रा-कालं च पश्येत् ।। ०२.३३.१० ।।
sva-bhūmiṃ yuddha-kālaṃ pratyanīkaṃ abhinna-bhedanaṃ bhinna-saṃdhānaṃ saṃhata-bhedanaṃ bhinna-vadhaṃ durga-vadhaṃ yātrā-kālaṃ ca paśyet || 02.33.10 ||
तूर्य-ध्वज-पताकाभिर्व्यूह-संज्ञाः प्रकल्पयेत् । ।। ०२.३३.११अ ब ।।
tūrya-dhvaja-patākābhirvyūha-saṃjñāḥ prakalpayet | || 02.33.11a ba ||
स्थाने याने प्रहरणे सैन्यानां विनये रतः ।। ०२.३३.११च्द् ।।
sthāne yāne praharaṇe sainyānāṃ vinaye rataḥ || 02.33.11cd ||
ॐ श्री परमात्मने नमः