| |
|

This overlay will guide you through the buttons:

मुद्रा-अध्यक्षो मुद्रां माषकेण दद्यात् ॥ ०२.३४.०१ ॥
mudrā-adhyakṣo mudrāṃ māṣakeṇa dadyāt .. 02.34.01 ..
समुद्रो जन-पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ॥ ०२.३४.०२ ॥
samudro jana-padaṃ praveṣṭuṃ niṣkramituṃ vā labheta .. 02.34.02 ..
द्वादश-पणं अमुद्रो जानपदो दद्यात् ॥ ०२.३४.०३ ॥
dvādaśa-paṇaṃ amudro jānapado dadyāt .. 02.34.03 ..
कूट-मुद्रायां पूर्वः साहस-दण्डः तिरो-जन-पदस्यौत्तमः ॥ ०२.३४.०४ ॥
kūṭa-mudrāyāṃ pūrvaḥ sāhasa-daṇḍaḥ tiro-jana-padasyauttamaḥ .. 02.34.04 ..
विवीत-अध्यक्षो मुद्रां पश्येत् ॥ ०२.३४.०५ ॥
vivīta-adhyakṣo mudrāṃ paśyet .. 02.34.05 ..
ग्राम-अन्तरेषु च विवीतं स्थापयेत् ॥ ०२.३४.०६ ॥
grāma-antareṣu ca vivītaṃ sthāpayet .. 02.34.06 ..
चोर-व्याल-भयान्-निम्न-अरण्यानि शोधयेत् ॥ ०२.३४.०७ ॥
cora-vyāla-bhayān-nimna-araṇyāni śodhayet .. 02.34.07 ..
अनुदके कूप-सेतु-बन्ध-उत्सान्स्थापयेत् । पुष्प-फल-वाटांश्च ॥ ०२.३४.०८ ॥
anudake kūpa-setu-bandha-utsānsthāpayet . puṣpa-phala-vāṭāṃśca .. 02.34.08 ..
लुब्धक-श्व-गणिनः परिव्रजेयुररण्यानि ॥ ०२.३४.०९ ॥
lubdhaka-śva-gaṇinaḥ parivrajeyuraraṇyāni .. 02.34.09 ..
तस्कर-अमित्र-अभ्यागमे शङ्ख-दुन्दुभि-शब्दं अग्राह्याः कुर्युः शैल-वृक्ष-अधिरूढा वा शीघ्र-वाहना वा ॥ ०२.३४.१० ॥
taskara-amitra-abhyāgame śaṅkha-dundubhi-śabdaṃ agrāhyāḥ kuryuḥ śaila-vṛkṣa-adhirūḍhā vā śīghra-vāhanā vā .. 02.34.10 ..
अमित्र-अटवी-संचारं च राज्ञो गृह-कपोतैर्मुद्रा-युक्तैर्हारयेत् । धूम-अग्नि-परम्परया वा ॥ ०२.३४.११ ॥
amitra-aṭavī-saṃcāraṃ ca rājño gṛha-kapotairmudrā-yuktairhārayet . dhūma-agni-paramparayā vā .. 02.34.11 ..
द्रव्य-हस्ति-वन-आजीवं वर्तनीं चोर-रक्षणं । ॥ ०२.३४.१२अ ब ॥
dravya-hasti-vana-ājīvaṃ vartanīṃ cora-rakṣaṇaṃ . .. 02.34.12a ba ..
सार्थ-अतिवाह्यं गो-रक्ष्यं व्यवहारं च कारयेत् ॥ ०२.३४.१२च्द् ॥
sārtha-ativāhyaṃ go-rakṣyaṃ vyavahāraṃ ca kārayet .. 02.34.12cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In