Artha Shastra

Dvitiya Adhikarana - Adhyaya 34

The Superintendent of Passports

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुद्रा-अध्यक्षो मुद्रां माषकेण दद्यात् ।। ०२.३४.०१ ।।
mudrā-adhyakṣo mudrāṃ māṣakeṇa dadyāt || 02.34.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

समुद्रो जन-पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ।। ०२.३४.०२ ।।
samudro jana-padaṃ praveṣṭuṃ niṣkramituṃ vā labheta || 02.34.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

द्वादश-पणं अमुद्रो जानपदो दद्यात् ।। ०२.३४.०३ ।।
dvādaśa-paṇaṃ amudro jānapado dadyāt || 02.34.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

कूट-मुद्रायां पूर्वः साहस-दण्डः तिरो-जन-पदस्यौत्तमः ।। ०२.३४.०४ ।।
kūṭa-mudrāyāṃ pūrvaḥ sāhasa-daṇḍaḥ tiro-jana-padasyauttamaḥ || 02.34.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

विवीत-अध्यक्षो मुद्रां पश्येत् ।। ०२.३४.०५ ।।
vivīta-adhyakṣo mudrāṃ paśyet || 02.34.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

ग्राम-अन्तरेषु च विवीतं स्थापयेत् ।। ०२.३४.०६ ।।
grāma-antareṣu ca vivītaṃ sthāpayet || 02.34.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

चोर-व्याल-भयान्-निम्न-अरण्यानि शोधयेत् ।। ०२.३४.०७ ।।
cora-vyāla-bhayān-nimna-araṇyāni śodhayet || 02.34.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

अनुदके कूप-सेतु-बन्ध-उत्सान्स्थापयेत् । पुष्प-फल-वाटांश्च ।। ०२.३४.०८ ।।
anudake kūpa-setu-bandha-utsānsthāpayet | puṣpa-phala-vāṭāṃśca || 02.34.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

लुब्धक-श्व-गणिनः परिव्रजेयुररण्यानि ।। ०२.३४.०९ ।।
lubdhaka-śva-gaṇinaḥ parivrajeyuraraṇyāni || 02.34.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

तस्कर-अमित्र-अभ्यागमे शङ्ख-दुन्दुभि-शब्दं अग्राह्याः कुर्युः शैल-वृक्ष-अधिरूढा वा शीघ्र-वाहना वा ।। ०२.३४.१० ।।
taskara-amitra-abhyāgame śaṅkha-dundubhi-śabdaṃ agrāhyāḥ kuryuḥ śaila-vṛkṣa-adhirūḍhā vā śīghra-vāhanā vā || 02.34.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

अमित्र-अटवी-संचारं च राज्ञो गृह-कपोतैर्मुद्रा-युक्तैर्हारयेत् । धूम-अग्नि-परम्परया वा ।। ०२.३४.११ ।।
amitra-aṭavī-saṃcāraṃ ca rājño gṛha-kapotairmudrā-yuktairhārayet | dhūma-agni-paramparayā vā || 02.34.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

द्रव्य-हस्ति-वन-आजीवं वर्तनीं चोर-रक्षणं । ।। ०२.३४.१२अ ब ।।
dravya-hasti-vana-ājīvaṃ vartanīṃ cora-rakṣaṇaṃ | || 02.34.12a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

सार्थ-अतिवाह्यं गो-रक्ष्यं व्यवहारं च कारयेत् ।। ०२.३४.१२च्द् ।।
sārtha-ativāhyaṃ go-rakṣyaṃ vyavahāraṃ ca kārayet || 02.34.12cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In