तेषु च एतावत् चातुर्वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाः च । एतावत् च द्वि-पद-चतुर्-पदम् । इदम् च एषु हिरण्यलु-इष्टि-शुल्क-दण्डम् समुत्तिष्ठति इति ॥ ०२।३५।०४ ॥
TRANSLITERATION
teṣu ca etāvat cāturvārṇyam . etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāḥ ca . etāvat ca dvi-pada-catur-padam . idam ca eṣu hiraṇyalu-iṣṭi-śulka-daṇḍam samuttiṣṭhati iti .. 02.35.04 ..