पथिक-उत्पथिकाः च बहिस् अन्तर् च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु स व्रणम् अनिष्ट-उपकरणम् उद्भाण्डी-कृतम् आविग्नम् अतिस्वप्नम् अध्व-क्लान्तम् अपूर्वम् वा गृह्णीयुः ॥ ०२।३६।१३ ॥
TRANSLITERATION
pathika-utpathikāḥ ca bahis antar ca nagarasya deva-gṛha-puṇya-sthāna-vana-śmaśāneṣu sa vraṇam aniṣṭa-upakaraṇam udbhāṇḍī-kṛtam āvignam atisvapnam adhva-klāntam apūrvam vā gṛhṇīyuḥ .. 02.36.13 ..