Artha Shastra

Dvitiya Adhikarana - Adhyaya 36

The Duty of a city Sperintendent

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
समाहर्तृवन्नागरिको नगरं चिन्तयेत् ।। ०२.३६.०१ ।।
samāhartṛvannāgariko nagaraṃ cintayet || 02.36.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

दश-कुलीं गोपो विंशति-कुलीं चत्वारिंशत्-कुलीं वा ।। ०२.३६.०२ ।।
daśa-kulīṃ gopo viṃśati-kulīṃ catvāriṃśat-kulīṃ vā || 02.36.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

स तस्यां स्त्री-पुरुषाणां जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रं आय-व्ययौ च विद्यात् ।। ०२.३६.०३ ।।
sa tasyāṃ strī-puruṣāṇāṃ jāti-gotra-nāma-karmabhiḥ jaṅgha-agraṃ āya-vyayau ca vidyāt || 02.36.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

एवं दुर्ग-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३६.०४ ।।
evaṃ durga-catur-bhāgaṃ sthānikaścintayet || 02.36.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

धर्म-आवसथिनः पाषण्डि-पथिकानावेद्य वासयेयुः । स्व-प्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ।। ०२.३६.०५ ।।
dharma-āvasathinaḥ pāṣaṇḍi-pathikānāvedya vāsayeyuḥ | sva-pratyayāśca tapasvinaḥ śrotriyāṃśca || 02.36.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनं वासयेयुः । वैदेहकाश्चान्योन्यं स्व-कर्म-स्थानेषु ।। ०२.३६.०६ ।।
kāru-śilpinaḥ sva-karma-sthāneṣu sva-janaṃ vāsayeyuḥ | vaidehakāścānyonyaṃ sva-karma-sthāneṣu || 02.36.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

पण्यानां अदेश-काल-विक्रेतारं अस्वकरणं च निवेदयेयुः ।। ०२.३६.०७ ।।
paṇyānāṃ adeśa-kāla-vikretāraṃ asvakaraṇaṃ ca nivedayeyuḥ || 02.36.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातं आवासयेयुः ।। ०२.३६.०८ ।।
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ parijñātaṃ āvāsayeyuḥ || 02.36.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

अतिव्यय-कर्तारं अत्याहित-कर्माणं च निवेदयेयुः ।। ०२.३६.०९ ।।
ativyaya-kartāraṃ atyāhita-karmāṇaṃ ca nivedayeyuḥ || 02.36.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारं अपथ्य-कारिणं च गृह-स्वामी च निवेद्य गोप-स्थानिकयोर्मुच्येत । अन्यथा तुल्य-दोषः स्यात् ।। ०२.३६.१० ।।
cikitsakaḥ pracchanna-vraṇa-pratīkāra-kārayitāraṃ apathya-kāriṇaṃ ca gṛha-svāmī ca nivedya gopa-sthānikayormucyeta | anyathā tulya-doṣaḥ syāt || 02.36.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषं भजेत ।। ०२.३६.११ ।।
prasthita-āgatau ca nivedayet | anyathā rātri-doṣaṃ bhajeta || 02.36.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

क्षेम-रात्रिषु त्रि-पणं दद्यात् ।। ०२.३६.१२ ।।
kṣema-rātriṣu tri-paṇaṃ dadyāt || 02.36.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

पथिक-उत्पथिकाश्च बहिर्-अन्तश्च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु सव्रणं अनिष्ट-उपकरणं उद्भाण्डी-कृतं आविग्नं अतिस्वप्नं अध्व-क्लान्तं अपूर्वं वा गृह्णीयुः ।। ०२.३६.१३ ।।
pathika-utpathikāśca bahir-antaśca nagarasya deva-gṛha-puṇya-sthāna-vana-śmaśāneṣu savraṇaṃ aniṣṭa-upakaraṇaṃ udbhāṇḍī-kṛtaṃ āvignaṃ atisvapnaṃ adhva-klāntaṃ apūrvaṃ vā gṛhṇīyuḥ || 02.36.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

एवं अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयं कुर्युः ।। ०२.३६.१४ ।।
evaṃ abhyantare śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu vicayaṃ kuryuḥ || 02.36.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

अग्नि-प्रतीकारं च ग्रीष्मे ।। ०२.३६.१५ ।।
agni-pratīkāraṃ ca grīṣme || 02.36.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

मध्यमयोरह्नश्चतुर्-भागयोरष्ट-भागोअग्नि-दण्डः ।। ०२.३६.१६ ।।
madhyamayorahnaścatur-bhāgayoraṣṭa-bhāgoagni-daṇḍaḥ || 02.36.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

बहिर्-अधिश्रयणं वा कुर्युः ।। ०२.३६.१७ ।।
bahir-adhiśrayaṇaṃ vā kuryuḥ || 02.36.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

पादः पञ्च-घटीनां कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनां चाकरणे ।। ०२.३६.१८ ।।
pādaḥ pañca-ghaṭīnāṃ kumbha-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dṛtīnāṃ cākaraṇe || 02.36.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

तृण-कटच्-छन्नान्यपनयेत् ।। ०२.३६.१९ ।।
tṛṇa-kaṭac-channānyapanayet || 02.36.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

अग्नि-जीविन एकस्थान्वासयेत् ।। ०२.३६.२० ।।
agni-jīvina ekasthānvāsayet || 02.36.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

स्व-गृह-प्रद्वारेषु गृह-स्वामिनो वसेयुः असम्पातिनो रात्रौ ।। ०२.३६.२१ ।।
sva-gṛha-pradvāreṣu gṛha-svāmino vaseyuḥ asampātino rātrau || 02.36.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

रथ्यासु कुट-व्रजाः सहस्रं तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ।। ०२.३६.२२ ।।
rathyāsu kuṭa-vrajāḥ sahasraṃ tiṣṭheyuḥ | catuṣpatha-dvāra-rāja-parigraheṣu ca || 02.36.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

प्रदीप्तं अनभिधावतो गृह-स्वामिनो द्वादश-पणो दण्डः । षट्-पणोअवक्रयिणः ।। ०२.३६.२३ ।।
pradīptaṃ anabhidhāvato gṛha-svāmino dvādaśa-paṇo daṇḍaḥ | ṣaṭ-paṇoavakrayiṇaḥ || 02.36.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

प्रमादाद्दीप्तेषु चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.३६.२४ ।।
pramādāddīpteṣu catuṣ-pañcāśat-paṇo daṇḍaḥ || 02.36.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

प्रदीपिकोअग्निना वध्यः ।। ०२.३६.२५ ।।
pradīpikoagninā vadhyaḥ || 02.36.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

पांसु-न्यासे रथ्यायां अष्ट-भागो दण्डः । पङ्क-उदक-सम्निरोधे पादः ।। ०२.३६.२६ ।।
pāṃsu-nyāse rathyāyāṃ aṣṭa-bhāgo daṇḍaḥ | paṅka-udaka-samnirodhe pādaḥ || 02.36.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

राज-मार्गे द्वि-गुणः ।। ०२.३६.२७ ।।
rāja-mārge dvi-guṇaḥ || 02.36.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तरा विष्टा-दण्डाः । मूत्रेष्वर्ध-दण्डाः ।। ०२.३६.२८ ।।
paṇya-sthāna-udaka-sthāna-deva-gṛha-rāja-parigraheṣu paṇa-uttarā viṣṭā-daṇḍāḥ | mūtreṣvardha-daṇḍāḥ || 02.36.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

भैषज्य-व्याधि-भय-निमित्तं अदण्ड्याः ।। ०२.३६.२९ ।।
bhaiṣajya-vyādhi-bhaya-nimittaṃ adaṇḍyāḥ || 02.36.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

मार्जार-श्व-नकुल-सर्प-प्रेतानां नगरस्य-अन्तर्-उत्सर्गे त्रि-पणो दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानां षट्-पणः । मनुष्य-प्रेतानां पञ्चाशत्-पणः ।। ०२.३६.३० ।।
mārjāra-śva-nakula-sarpa-pretānāṃ nagarasya-antar-utsarge tri-paṇo daṇḍaḥ | khara-uṣṭra-aśvatara-aśva-pretānāṃ ṣaṭ-paṇaḥ | manuṣya-pretānāṃ pañcāśat-paṇaḥ || 02.36.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

मार्ग-विपर्यासे शव-द्वारादन्यतश्च शव-निर्णयने पूर्वः साहस-दण्डः ।। ०२.३६.३१ ।।
mārga-viparyāse śava-dvārādanyataśca śava-nirṇayane pūrvaḥ sāhasa-daṇḍaḥ || 02.36.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

द्वाः-स्थानां द्विशतं ।। ०२.३६.३२ ।।
dvāḥ-sthānāṃ dviśataṃ || 02.36.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

श्मशानादन्यत्र न्यासे दहने च द्वादश-पणो दण्डः ।। ०२.३६.३३ ।।
śmaśānādanyatra nyāse dahane ca dvādaśa-paṇo daṇḍaḥ || 02.36.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

विषण्ण-अलिकं उभयतोरात्रं याम-तूर्यं ।। ०२.३६.३४ ।।
viṣaṇṇa-alikaṃ ubhayatorātraṃ yāma-tūryaṃ || 02.36.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

तूर्य-शब्दे राज्ञो गृह-अभ्याशे स-पाद-पणं-अक्षण-ताडनं प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकं द्वि-गुणम् । अन्तश्-चतुर्-गुणं ।। ०२.३६.३५ ।।
tūrya-śabde rājño gṛha-abhyāśe sa-pāda-paṇaṃ-akṣaṇa-tāḍanaṃ prathama-paścima-yāmikam | madhyama-yāmikaṃ dvi-guṇam | antaś-catur-guṇaṃ || 02.36.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतं अनुयुञ्जीत ।। ०२.३६.३६ ।।
śaṅkanīye deśe liṅge pūrva-apadāne ca gṛhītaṃ anuyuñjīta || 02.36.36 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ।। ०२.३६.३७ ।।
rāja-parigraha-upagamane nagara-rakṣā-ārohaṇe ca madhyamaḥ sāhasa-daṇḍaḥ || 02.36.37 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तं मुद्राभिश्चाग्राह्याः ।। ०२.३६.३८ ।।
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittaṃ mudrābhiścāgrāhyāḥ || 02.36.38 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिता दण्ड-शस्त्र-हस्ताश्च मनुष्या दोषतो दण्ड्याः ।। ०२.३६.३९ ।।
cāra-rātriṣu pracchanna-viparīta-veṣāḥ pravrajitā daṇḍa-śastra-hastāśca manuṣyā doṣato daṇḍyāḥ || 02.36.39 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

रक्षिणां अवार्यं वारयतां वार्यं चऽवारयतां क्षण-द्वि-गुणो दण्डः ।। ०२.३६.४० ।।
rakṣiṇāṃ avāryaṃ vārayatāṃ vāryaṃ ca'vārayatāṃ kṣaṇa-dvi-guṇo daṇḍaḥ || 02.36.40 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

स्त्रियं दासीं अधिमेहयतां पूर्वः साहस-दण्डः । अदासीं मध्यमः । कृत-अवरोधां उत्तमः । कुल-स्त्रियं वधः ।। ०२.३६.४१ ।।
striyaṃ dāsīṃ adhimehayatāṃ pūrvaḥ sāhasa-daṇḍaḥ | adāsīṃ madhyamaḥ | kṛta-avarodhāṃ uttamaḥ | kula-striyaṃ vadhaḥ || 02.36.41 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

चेतन-अचेतनिकं रात्रि-दोषं अशंसतो नागरिकस्य दोष-अनुरूपो दण्डः । प्रमाद-स्थाने च ।। ०२.३६.४२ ।।
cetana-acetanikaṃ rātri-doṣaṃ aśaṃsato nāgarikasya doṣa-anurūpo daṇḍaḥ | pramāda-sthāne ca || 02.36.42 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   42

नित्यं उदक-स्थान-मार्ग-भ्रमच्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणं नष्ट-प्रस्मृत-अपसृतानां च रक्षणं ।। ०२.३६.४३ ।।
nityaṃ udaka-sthāna-mārga-bhramac-channa-patha-vapra-prākāra-rakṣā-avekṣaṇaṃ naṣṭa-prasmṛta-apasṛtānāṃ ca rakṣaṇaṃ || 02.36.43 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   43

बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानां जात-नक्षत्र-पौर्णमासीषु विसर्गः ।। ०२.३६.४४ ।।
bandhana-agāre ca bāla-vṛddha-vyādhita-anāthānāṃ jāta-nakṣatra-paurṇamāsīṣu visargaḥ || 02.36.44 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   44

पण्य-शीलाः समय-अनुबद्धा वा दोष-निष्क्रयं दद्युः ।। ०२.३६.४५ ।।
paṇya-śīlāḥ samaya-anubaddhā vā doṣa-niṣkrayaṃ dadyuḥ || 02.36.45 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   45

दिवसे पञ्च-रात्रे वा बन्धनस्थान्विशोधयेत् । ।। ०२.३६.४६अ ब ।।
divase pañca-rātre vā bandhanasthānviśodhayet | || 02.36.46a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   46

कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ।। ०२.३६.४६च्द् ।।
karmaṇā kāya-daṇḍena hiraṇya-anugraheṇa vā || 02.36.46cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   47

अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ।। ०२.३६.४७अ ब ।।
apūrva-deśa-adhigame yuva-rāja-abhiṣecane | || 02.36.47a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   48

पुत्र-जन्मनि वा मोक्षो बन्धनस्य विधीयते ।। ०२.३६.४७च्द् ।।
putra-janmani vā mokṣo bandhanasya vidhīyate || 02.36.47cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In