स र व स न ए ह ध न य क ष र लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयान् अनेक-वर्ष-उपभोग- ॥ ०२।४।२७ ॥
TRANSLITERATION
sa ra va sa na e ha dha na ya ka ṣa ra lavaṇa-gandha-bhaiṣajya-śuṣka-śāka-yavasa-vallūra-tṛṇa-kāṣṭha-loha-carma-aṅgāra-snāyu-viṣa-viṣāṇa-veṇu-valkala-sāra-dāru-praharaṇa-āvaraṇa-aśma-nicayān aneka-varṣa-upabhoga- .. 02.4.27 ..