Artha Shastra

Dvitiya Adhikarana - Adhyaya 4

Buildings within the forts

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
त्रयः प्राचीना राज-मार्गास्त्रय उदीचीना इति वास्तु-विभागः ।। ०२.४.०१ ।।
trayaḥ prācīnā rāja-mārgāstraya udīcīnā iti vāstu-vibhāgaḥ || 02.4.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

स द्वादश-द्वारो युक्त-उदक-भ्रमच्-छन्न-पथः ।। ०२.४.०२ ।।
sa dvādaśa-dvāro yukta-udaka-bhramac-channa-pathaḥ || 02.4.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

चतुर्-दण्ड-अन्तरा रथ्याः ।। ०२.४.०३ ।।
catur-daṇḍa-antarā rathyāḥ || 02.4.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

राज-मार्ग-द्रोण-मुख-स्थानीय-राष्ट्र-विवीत-पथाः सम्यानीय-व्यूह-श्मशान-ग्राम-पथाश्चाष्ट-दण्डाः ।। ०२.४.०४ ।।
rāja-mārga-droṇa-mukha-sthānīya-rāṣṭra-vivīta-pathāḥ samyānīya-vyūha-śmaśāna-grāma-pathāścāṣṭa-daṇḍāḥ || 02.4.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

चतुर्-दण्डः सेतु-वन-पथः । द्वि-दण्डो हस्ति-क्षेत्र-पथः । पञ्च-अरत्नयो रथ-पथः । चत्वारः पशु-पथः । द्वौ क्षुद्र-पशु-मनुष्य-पथः ।। ०२.४.०५ ।।
catur-daṇḍaḥ setu-vana-pathaḥ | dvi-daṇḍo hasti-kṣetra-pathaḥ | pañca-aratnayo ratha-pathaḥ | catvāraḥ paśu-pathaḥ | dvau kṣudra-paśu-manuṣya-pathaḥ || 02.4.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

प्रवीरे वास्तुनि राज-निवेशश्चातुर्वर्ण्य-समाजीवे ।। ०२.४.०६ ।।
pravīre vāstuni rāja-niveśaścāturvarṇya-samājīve || 02.4.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

वास्तु-हृदयादुत्तरे नव-भागे यथा-उक्त-विधानं अन्तःपुरं प्रान्-मुखं उदन्-मुखं वा कारयेत् ।। ०२.४.०७ ।।
vāstu-hṛdayāduttare nava-bhāge yathā-ukta-vidhānaṃ antaḥpuraṃ prān-mukhaṃ udan-mukhaṃ vā kārayet || 02.4.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

तस्य पूर्व-उत्तरं भागं आचार्य-पुरोहित-इज्या-तोय-स्थानं मन्त्रिणश्चऽवसेयुः । पूर्व-दक्षिणं भागं महानसं हस्ति-शाला कोष्ठ-अगारं च ।। ०२.४.०८ ।।
tasya pūrva-uttaraṃ bhāgaṃ ācārya-purohita-ijyā-toya-sthānaṃ mantriṇaśca'vaseyuḥ | pūrva-dakṣiṇaṃ bhāgaṃ mahānasaṃ hasti-śālā koṣṭha-agāraṃ ca || 02.4.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

ततः परं गन्ध-माल्य-रस-पण्याः प्रसाधन-कारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः ।। ०२.४.०९ ।।
tataḥ paraṃ gandha-mālya-rasa-paṇyāḥ prasādhana-kāravaḥ kṣatriyāśca pūrvāṃ diśaṃ adhivaseyuḥ || 02.4.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

दक्षिण-पूर्वं भागं भाण्ड-अगारं अक्ष-पटलं कर्म-निषद्याश्च । दक्षिण-पश्चिमं भागं कुप्य-गृहं आयुध-अगारं च ।। ०२.४.१० ।।
dakṣiṇa-pūrvaṃ bhāgaṃ bhāṇḍa-agāraṃ akṣa-paṭalaṃ karma-niṣadyāśca | dakṣiṇa-paścimaṃ bhāgaṃ kupya-gṛhaṃ āyudha-agāraṃ ca || 02.4.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

ततः परं नगर-धान्य-व्यावहारिक-कार्मान्तिक-बल-अध्यक्षाः पक्व-अन्न-सुरा-मांस-पण्या रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः ।। ०२.४.११ ।।
tataḥ paraṃ nagara-dhānya-vyāvahārika-kārmāntika-bala-adhyakṣāḥ pakva-anna-surā-māṃsa-paṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśaṃ adhivaseyuḥ || 02.4.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

पश्चिम-दक्षिणं भागं खर-उष्ट्र-गुप्ति-स्थानं कर्म-गृहं च । पश्चिम-उत्तरं भागं यान-रथ-शालाः ।। ०२.४.१२ ।।
paścima-dakṣiṇaṃ bhāgaṃ khara-uṣṭra-gupti-sthānaṃ karma-gṛhaṃ ca | paścima-uttaraṃ bhāgaṃ yāna-ratha-śālāḥ || 02.4.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

ततः परं ऊर्णा-सूत्र-वेणु-चर्म-वर्म-शस्त्र-आवरण-कारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः ।। ०२.४.१३ ।।
tataḥ paraṃ ūrṇā-sūtra-veṇu-carma-varma-śastra-āvaraṇa-kāravaḥ śūdrāśca paścimāṃ diśaṃ adhivaseyuḥ || 02.4.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

उत्तर-पश्चिमं भागं पण्य-भैषज्य-गृहम् । उत्तर-पूर्वं भागं कोशो गव-अश्वं च ।। ०२.४.१४ ।।
uttara-paścimaṃ bhāgaṃ paṇya-bhaiṣajya-gṛham | uttara-pūrvaṃ bhāgaṃ kośo gava-aśvaṃ ca || 02.4.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

ततः परं नगर-राज-देवता-लोह-मणि-कारवो ब्राह्मणाश्चौत्तरां दिशं अधिवसेयुः ।। ०२.४.१५ ।।
tataḥ paraṃ nagara-rāja-devatā-loha-maṇi-kāravo brāhmaṇāścauttarāṃ diśaṃ adhivaseyuḥ || 02.4.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

वास्तुच्-छिद्र-अनुशालेषु श्रेणी-प्रपणि-निकाया आवसेयुः ।। ०२.४.१६ ।।
vāstuc-chidra-anuśāleṣu śreṇī-prapaṇi-nikāyā āvaseyuḥ || 02.4.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

अपर-अजित-अप्रतिहत-जयन्त-वैजयन्त-कोष्ठान्शिव-वैश्रवण-अश्वि-श्री-मदिरा-गृहाणि च पुर-मध्ये कारयेत् ।। ०२.४.१७ ।।
apara-ajita-apratihata-jayanta-vaijayanta-koṣṭhānśiva-vaiśravaṇa-aśvi-śrī-madirā-gṛhāṇi ca pura-madhye kārayet || 02.4.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

यथा-उद्देशं वास्तु-देवताः स्थापयेत् ।। ०२.४.१८ ।।
yathā-uddeśaṃ vāstu-devatāḥ sthāpayet || 02.4.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

ब्राह्म-ऐन्द्र-याम्य-सैनापत्यानि द्वाराणि ।। ०२.४.१९ ।।
brāhma-aindra-yāmya-saināpatyāni dvārāṇi || 02.4.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

बहिः परिखाया धनुः-शत-अपकृष्टाश्चैत्य-पुण्य-स्थान-वन-सेतु-बन्धाः कार्याः । यथा-दिशं च दिग्-देवताः ।। ०२.४.२० ।।
bahiḥ parikhāyā dhanuḥ-śata-apakṛṣṭāścaitya-puṇya-sthāna-vana-setu-bandhāḥ kāryāḥ | yathā-diśaṃ ca dig-devatāḥ || 02.4.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

उत्तरः पूर्वो वा श्मशान-भागो वर्ण-उत्तमानाम् । दक्षिणेन श्मशानं वर्ण-अवराणां ।। ०२.४.२१ ।।
uttaraḥ pūrvo vā śmaśāna-bhāgo varṇa-uttamānām | dakṣiṇena śmaśānaṃ varṇa-avarāṇāṃ || 02.4.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०२.४.२२ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ || 02.4.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

पाषण्ड-चण्डालानां श्मशान-अन्ते वासः ।। ०२.४.२३ ।।
pāṣaṇḍa-caṇḍālānāṃ śmaśāna-ante vāsaḥ || 02.4.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

कर्म-अन्त-क्षेत्र-वशेन कुटुम्बिनां सीमानं स्थापयेत् ।। ०२.४.२४ ।।
karma-anta-kṣetra-vaśena kuṭumbināṃ sīmānaṃ sthāpayet || 02.4.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

तेषु पुष्प-फल-वाटान्धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०२.४.२५ ।।
teṣu puṣpa-phala-vāṭāndhānya-paṇya-nicayāṃścānujñātāḥ kuryuḥ || 02.4.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

दश-कुली-वाटं कूप-स्थानं ।। ०२.४.२६ ।।
daśa-kulī-vāṭaṃ kūpa-sthānaṃ || 02.4.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

सर्व-स्नेह-धान्य-क्षार-लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयाननेक-वर्ष-उपभोग-सहान्कारयेत् ।। ०२.४.२७ ।।
sarva-sneha-dhānya-kṣāra-lavaṇa-gandha-bhaiṣajya-śuṣka-śāka-yavasa-vallūra-tṛṇa-kāṣṭha-loha-carma-aṅgāra-snāyu-viṣa-viṣāṇa-veṇu-valkala-sāra-dāru-praharaṇa-āvaraṇa-aśma-nicayānaneka-varṣa-upabhoga-sahānkārayet || 02.4.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

नवेनानवं शोधयेत् ।। ०२.४.२८ ।।
navenānavaṃ śodhayet || 02.4.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

हस्ति-अश्व-रथ-पादातं अनेक-मुख्यं अवस्थापयेत् ।। ०२.४.२९ ।।
hasti-aśva-ratha-pādātaṃ aneka-mukhyaṃ avasthāpayet || 02.4.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

अनेक-मुख्यं हि परस्पर-भयात्पर-उपजापं नौपैति ।। ०२.४.३० ।।
aneka-mukhyaṃ hi paraspara-bhayātpara-upajāpaṃ naupaiti || 02.4.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

एतेनान्त-पाल-दुर्ग-संस्कारा व्याख्याताः ।। ०२.४.३१ ।।
etenānta-pāla-durga-saṃskārā vyākhyātāḥ || 02.4.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

न च बाहिरिकान्कुर्यात्पुरे राष्ट्र-उपघातकान् । ।। ०२.४.३२अ ब ।।
na ca bāhirikānkuryātpure rāṣṭra-upaghātakān | || 02.4.32a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

क्षिपेज्जन-पदे चएतान्सर्वान्वा दापयेत्करान् ।। ०२.४.३२च्द् ।।
kṣipejjana-pade caetānsarvānvā dāpayetkarān || 02.4.32cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In