| |
|

This overlay will guide you through the buttons:

सम्निधाता कोश-गृहं पण्य-गृहं कोष्ठ-अगारं कुप्य-गृहं आयुध-अगारं बन्धन-अगारं च कारयेत् ॥ ०२.५.०१ ॥
samnidhātā kośa-gṛhaṃ paṇya-gṛhaṃ koṣṭha-agāraṃ kupya-gṛhaṃ āyudha-agāraṃ bandhana-agāraṃ ca kārayet .. 02.5.01 ..
चतुर्-अश्रां वापीं अनुदक-उपस्नेहां खानयित्वा पृथु-शिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सार-दारु-पञ्जरं भूमि-समं त्रि-तलं अनेक-विधानं कुट्टिम-देश-स्थान-तलं एक-द्वारं यन्त्र-युक्त-सोपानं भूमि-गृहं कारयेत् ॥ ०२.५.०२ ॥
catur-aśrāṃ vāpīṃ anudaka-upasnehāṃ khānayitvā pṛthu-śilābhirubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāra-dāru-pañjaraṃ bhūmi-samaṃ tri-talaṃ aneka-vidhānaṃ kuṭṭima-deśa-sthāna-talaṃ eka-dvāraṃ yantra-yukta-sopānaṃ bhūmi-gṛhaṃ kārayet .. 02.5.02 ..
तस्यौपरिउभयतो-निषेधं सप्रग्रीवं ऐष्टकं भाण्ड-वाहिनी-परिक्षिप्तं कोश-गृहं कारयेत् । प्रासादं वा ॥ ०२.५.०३ ॥
tasyaupariubhayato-niṣedhaṃ sapragrīvaṃ aiṣṭakaṃ bhāṇḍa-vāhinī-parikṣiptaṃ kośa-gṛhaṃ kārayet . prāsādaṃ vā .. 02.5.03 ..
जन-पद-अन्ते ध्रुव-निधिं आपद्-अर्थं अभित्यक्तैः कारयेत् ॥ ०२.५.०४ ॥
jana-pada-ante dhruva-nidhiṃ āpad-arthaṃ abhityaktaiḥ kārayet .. 02.5.04 ..
पक्व-इष्टका-स्तम्भं चतुः-शालं एक-द्वारं अनेक-स्थान-तलं विवृत-स्तम्भ-अपसारं उभयतः पण्य-गृहं कोष्ठ-अगारं च ॥ ०२.५.०५अ ॥
pakva-iṣṭakā-stambhaṃ catuḥ-śālaṃ eka-dvāraṃ aneka-sthāna-talaṃ vivṛta-stambha-apasāraṃ ubhayataḥ paṇya-gṛhaṃ koṣṭha-agāraṃ ca .. 02.5.05a ..
दीर्घ-बहु-शालं कक्ष्य-आवृत-कुड्यं अन्तः कुप्य-गृहम् । तदेव भूमि-गृह-युक्तं आयुध-अगारं ॥ ०२.५.०५ब ॥
dīrgha-bahu-śālaṃ kakṣya-āvṛta-kuḍyaṃ antaḥ kupya-gṛham . tadeva bhūmi-gṛha-yuktaṃ āyudha-agāraṃ .. 02.5.05ba ..
पृथग्-धर्म-स्थीयं महा-मात्रीयं विभक्त-स्त्री-पुरुष-स्थानं अपसारतः सुगुप्त-कक्ष्यं बन्धन-अगारं कारयेत् ॥ ०२.५.०५क ॥
pṛthag-dharma-sthīyaṃ mahā-mātrīyaṃ vibhakta-strī-puruṣa-sthānaṃ apasārataḥ sugupta-kakṣyaṃ bandhana-agāraṃ kārayet .. 02.5.05ka ..
सर्वेषां शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ॥ ०२.५.०६ ॥
sarveṣāṃ śālāḥ khāta-uda-pāna-varca-snāna-gṛha-agni-viṣa-trāṇa-mārjāra-nakula-ārakṣā-sva-daivata-pūjana-yuktāḥ kārayet .. 02.5.06 ..
कोष्ठ-अगारे वर्षमानं अरत्नि-मुखं कुण्डं स्थापयेत् ॥ ०२.५.०७ ॥
koṣṭha-agāre varṣamānaṃ aratni-mukhaṃ kuṇḍaṃ sthāpayet .. 02.5.07 ..
तत्-जात-करण-अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ॥ ०२.५.०८ ॥
tat-jāta-karaṇa-adhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt .. 02.5.08 ..
तत्र रत्न-उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ॥ ०२.५.०९ ॥
tatra ratna-upadhāvuttamo daṇḍaḥ kartuḥ kārayituśca sāra-upadhau madhyamaḥ . phalgu-kupya-upadhau tat ca tāvat ca daṇḍaḥ .. 02.5.09 ..
रूप-दर्शक-विशुद्धं हिरण्यं प्रतिगृह्णीयात् ॥ ०२.५.१० ॥
rūpa-darśaka-viśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt .. 02.5.10 ..
अशुद्धं छेदयेत् ॥ ०२.५.११ ॥
aśuddhaṃ chedayet .. 02.5.11 ..
आहर्तुः पूर्वः साहस-दण्डः ॥ ०२.५.१२ ॥
āhartuḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.5.12 ..
शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात् ॥ ०२.५.१३ ॥
śuddhaṃ pūrṇaṃ abhinavaṃ ca dhānyaṃ pratigṛhṇīyāt .. 02.5.13 ..
विपर्यये मूल्य-द्विगुणो दण्डः ॥ ०२.५.१४ ॥
viparyaye mūlya-dviguṇo daṇḍaḥ .. 02.5.14 ..
तेन पण्यं कुप्यं आयुधं च व्याख्यातं ॥ ०२.५.१५ ॥
tena paṇyaṃ kupyaṃ āyudhaṃ ca vyākhyātaṃ .. 02.5.15 ..
सर्व-अधिकरणेषु युक्त-उपयुक्त-तत्पुरुषाणां पण-आदि-चतुष्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधा दण्डाः ॥ ०२.५.१६ ॥
sarva-adhikaraṇeṣu yukta-upayukta-tatpuruṣāṇāṃ paṇa-ādi-catuṣ-paṇa-parama-apahāreṣu pūrva-madhyama-uttama-vadhā daṇḍāḥ .. 02.5.16 ..
कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ॥ ०२.५.१७ ॥
kośa-adhiṣṭhitasya kośa-avacchede ghātaḥ .. 02.5.17 ..
तद्-वैयावृत्य-कराणां अर्ध-दण्डाः ॥ ०२.५.१८ ॥
tad-vaiyāvṛtya-karāṇāṃ ardha-daṇḍāḥ .. 02.5.18 ..
परिभाषणं अविज्ञाते ॥ ०२.५.१९ ॥
paribhāṣaṇaṃ avijñāte .. 02.5.19 ..
चोराणां अभिप्रधर्षणे चित्रो घातः ॥ ०२.५.२० ॥
corāṇāṃ abhipradharṣaṇe citro ghātaḥ .. 02.5.20 ..
तस्मादाप्त-पुरुWअ-अधिष्ठितः सम्निधाता निचयाननुतिष्ठेत् ०२.५.२२अ ॥ ०२.५.२१ ॥
tasmādāpta-puruWa-adhiṣṭhitaḥ samnidhātā nicayānanutiṣṭhet 02.5.22a .. 02.5.21 ..
यथा पृष्टो न सज्जेत व्यये शेषे च संचये ॥ ०२.५.२२ब ॥
yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye .. 02.5.22ba ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In