सम्निधाता कोश-गृहं पण्य-गृहं कोष्ठ-अगारं कुप्य-गृहं आयुध-अगारं बन्धन-अगारं च कारयेत् ।। ०२.५.०१ ।।
samnidhātā kośa-gṛhaṃ paṇya-gṛhaṃ koṣṭha-agāraṃ kupya-gṛhaṃ āyudha-agāraṃ bandhana-agāraṃ ca kārayet || 02.5.01 ||
चतुर्-अश्रां वापीं अनुदक-उपस्नेहां खानयित्वा पृथु-शिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सार-दारु-पञ्जरं भूमि-समं त्रि-तलं अनेक-विधानं कुट्टिम-देश-स्थान-तलं एक-द्वारं यन्त्र-युक्त-सोपानं भूमि-गृहं कारयेत् ।। ०२.५.०२ ।।
catur-aśrāṃ vāpīṃ anudaka-upasnehāṃ khānayitvā pṛthu-śilābhirubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāra-dāru-pañjaraṃ bhūmi-samaṃ tri-talaṃ aneka-vidhānaṃ kuṭṭima-deśa-sthāna-talaṃ eka-dvāraṃ yantra-yukta-sopānaṃ bhūmi-gṛhaṃ kārayet || 02.5.02 ||
तस्यौपरिउभयतो-निषेधं सप्रग्रीवं ऐष्टकं भाण्ड-वाहिनी-परिक्षिप्तं कोश-गृहं कारयेत् । प्रासादं वा ।। ०२.५.०३ ।।
tasyaupariubhayato-niṣedhaṃ sapragrīvaṃ aiṣṭakaṃ bhāṇḍa-vāhinī-parikṣiptaṃ kośa-gṛhaṃ kārayet | prāsādaṃ vā || 02.5.03 ||
जन-पद-अन्ते ध्रुव-निधिं आपद्-अर्थं अभित्यक्तैः कारयेत् ।। ०२.५.०४ ।।
jana-pada-ante dhruva-nidhiṃ āpad-arthaṃ abhityaktaiḥ kārayet || 02.5.04 ||
पक्व-इष्टका-स्तम्भं चतुः-शालं एक-द्वारं अनेक-स्थान-तलं विवृत-स्तम्भ-अपसारं उभयतः पण्य-गृहं कोष्ठ-अगारं च ।। ०२.५.०५अ ।।
pakva-iṣṭakā-stambhaṃ catuḥ-śālaṃ eka-dvāraṃ aneka-sthāna-talaṃ vivṛta-stambha-apasāraṃ ubhayataḥ paṇya-gṛhaṃ koṣṭha-agāraṃ ca || 02.5.05a ||
दीर्घ-बहु-शालं कक्ष्य-आवृत-कुड्यं अन्तः कुप्य-गृहम् । तदेव भूमि-गृह-युक्तं आयुध-अगारं ।। ०२.५.०५ब ।।
dīrgha-bahu-śālaṃ kakṣya-āvṛta-kuḍyaṃ antaḥ kupya-gṛham | tadeva bhūmi-gṛha-yuktaṃ āyudha-agāraṃ || 02.5.05ba ||
पृथग्-धर्म-स्थीयं महा-मात्रीयं विभक्त-स्त्री-पुरुष-स्थानं अपसारतः सुगुप्त-कक्ष्यं बन्धन-अगारं कारयेत् ।। ०२.५.०५क ।।
pṛthag-dharma-sthīyaṃ mahā-mātrīyaṃ vibhakta-strī-puruṣa-sthānaṃ apasārataḥ sugupta-kakṣyaṃ bandhana-agāraṃ kārayet || 02.5.05ka ||
सर्वेषां शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ।। ०२.५.०६ ।।
sarveṣāṃ śālāḥ khāta-uda-pāna-varca-snāna-gṛha-agni-viṣa-trāṇa-mārjāra-nakula-ārakṣā-sva-daivata-pūjana-yuktāḥ kārayet || 02.5.06 ||
कोष्ठ-अगारे वर्षमानं अरत्नि-मुखं कुण्डं स्थापयेत् ।। ०२.५.०७ ।।
koṣṭha-agāre varṣamānaṃ aratni-mukhaṃ kuṇḍaṃ sthāpayet || 02.5.07 ||
तत्-जात-करण-अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ।। ०२.५.०८ ।।
tat-jāta-karaṇa-adhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt || 02.5.08 ||
तत्र रत्न-उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ।। ०२.५.०९ ।।
tatra ratna-upadhāvuttamo daṇḍaḥ kartuḥ kārayituśca sāra-upadhau madhyamaḥ | phalgu-kupya-upadhau tat ca tāvat ca daṇḍaḥ || 02.5.09 ||
रूप-दर्शक-विशुद्धं हिरण्यं प्रतिगृह्णीयात् ।। ०२.५.१० ।।
rūpa-darśaka-viśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt || 02.5.10 ||
अशुद्धं छेदयेत् ।। ०२.५.११ ।।
aśuddhaṃ chedayet || 02.5.11 ||
आहर्तुः पूर्वः साहस-दण्डः ।। ०२.५.१२ ।।
āhartuḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.5.12 ||
शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात् ।। ०२.५.१३ ।।
śuddhaṃ pūrṇaṃ abhinavaṃ ca dhānyaṃ pratigṛhṇīyāt || 02.5.13 ||
विपर्यये मूल्य-द्विगुणो दण्डः ।। ०२.५.१४ ।।
viparyaye mūlya-dviguṇo daṇḍaḥ || 02.5.14 ||
तेन पण्यं कुप्यं आयुधं च व्याख्यातं ।। ०२.५.१५ ।।
tena paṇyaṃ kupyaṃ āyudhaṃ ca vyākhyātaṃ || 02.5.15 ||
सर्व-अधिकरणेषु युक्त-उपयुक्त-तत्पुरुषाणां पण-आदि-चतुष्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधा दण्डाः ।। ०२.५.१६ ।।
sarva-adhikaraṇeṣu yukta-upayukta-tatpuruṣāṇāṃ paṇa-ādi-catuṣ-paṇa-parama-apahāreṣu pūrva-madhyama-uttama-vadhā daṇḍāḥ || 02.5.16 ||
कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ।। ०२.५.१७ ।।
kośa-adhiṣṭhitasya kośa-avacchede ghātaḥ || 02.5.17 ||
तद्-वैयावृत्य-कराणां अर्ध-दण्डाः ।। ०२.५.१८ ।।
tad-vaiyāvṛtya-karāṇāṃ ardha-daṇḍāḥ || 02.5.18 ||
परिभाषणं अविज्ञाते ।। ०२.५.१९ ।।
paribhāṣaṇaṃ avijñāte || 02.5.19 ||
चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०२.५.२० ।।
corāṇāṃ abhipradharṣaṇe citro ghātaḥ || 02.5.20 ||
तस्मादाप्त-पुरुWअ-अधिष्ठितः सम्निधाता निचयाननुतिष्ठेत् ०२.५.२२अ ।। ०२.५.२१ ।।
tasmādāpta-puruWa-adhiṣṭhitaḥ samnidhātā nicayānanutiṣṭhet 02.5.22a || 02.5.21 ||
यथा पृष्टो न सज्जेत व्यये शेषे च संचये ।। ०२.५.२२ब ।।
yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye || 02.5.22ba ||
ॐ श्री परमात्मने नमः