| |
|

This overlay will guide you through the buttons:

समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्-पथं चावेक्षेत ॥ ०२.६.०१ ॥
samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇik-pathaṃ cāvekṣeta .. 02.6.01 ..
शुल्कं दण्डः पौतवं नागरिको लक्षण-अध्यक्षो मुद्रा-अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतं वास्तुकं कारु-शिल्पि-गणो देवता-अध्यक्षो द्वार-बहिरिका-आदेयं च दुर्गं ॥ ०२.६.०२ ॥
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa-adhyakṣo mudrā-adhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇya-saṃsthā veśyā dyūtaṃ vāstukaṃ kāru-śilpi-gaṇo devatā-adhyakṣo dvāra-bahirikā-ādeyaṃ ca durgaṃ .. 02.6.02 ..
सीता भागो बलिः करो वणिक्नदी-पालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोर-रज्जुश्च राष्ट्रं ॥ ०२.६.०३ ॥
sītā bhāgo baliḥ karo vaṇiknadī-pālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścora-rajjuśca rāṣṭraṃ .. 02.6.03 ..
सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ॥ ०२.६.०४ ॥
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-śaṅkha-loha-lavaṇa-bhūmi-prastara-rasa-dhātavaḥ khaniḥ .. 02.6.04 ..
पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ॥ ०२.६.०५ ॥
puṣpa-phala-vāṭa-ṣaṇḍa-kedāra-mūla-vāpāḥ setuḥ .. 02.6.05 ..
पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहो वनं ॥ ०२.६.०६ ॥
paśu-mṛga-dravya-hasti-vana-parigraho vanaṃ .. 02.6.06 ..
गो-महिषं अज-अविकं खर-उष्त्रं अश्व-अश्वतरं च व्रजः ॥ ०२.६.०७ ॥
go-mahiṣaṃ aja-avikaṃ khara-uṣtraṃ aśva-aśvataraṃ ca vrajaḥ .. 02.6.07 ..
स्थल-पथो वारि-पथश्च वणिक्-पथः ॥ ०२.६.०८ ॥
sthala-patho vāri-pathaśca vaṇik-pathaḥ .. 02.6.08 ..
इत्याय-शरीरं ॥ ०२.६.०९ ॥
ityāya-śarīraṃ .. 02.6.09 ..
मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चऽय-मुखं ॥ ०२.६.१० ॥
mūlyaṃ bhāgo vyājī parighaḥ klptam(klṛptam) rūpikaṃ atyayaśca'ya-mukhaṃ .. 02.6.10 ..
देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तो । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहो । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाश्चैति व्यय-शरीरं ॥ ०२.६.११ ॥
deva-pitṛ-pūjā-dāna-artham . svasti-vācanam . antaḥpuram . mahānasam . dūta-prāvartimam . koṣṭha-agāram . āyudha-agāram . paṇya-gṛham . kupya-gṛham . karma-anto . viṣṭiḥ . patti-aśva-ratha-dvipa-parigraho . go-maṇḍalam . paśu-mṛga-pakṣi-vyāla-vāṭāḥ . kāṣṭha-tṛṇa-vāṭāścaiti vyaya-śarīraṃ .. 02.6.11 ..
राज-वर्षं मासः पक्षो दिवसश्च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणां तृतीय-सप्तमा दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथग्-अधिमासकः । इति कालः ॥ ०२.६.१२ ॥
rāja-varṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam . varṣā-hemanta-grīṣmāṇāṃ tṛtīya-saptamā divasa-ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ . pṛthag-adhimāsakaḥ . iti kālaḥ .. 02.6.12 ..
करणीयं सिद्धं शेषं आय-व्ययौ नीवी च ॥ ०२.६.१३ ॥
karaṇīyaṃ siddhaṃ śeṣaṃ āya-vyayau nīvī ca .. 02.6.13 ..
संस्थानं प्रचारः शरीर-अवस्थापनं आदानं सर्व-समुदय-पिण्डः संजातं एतत्करणीयं ॥ ०२.६.१४ ॥
saṃsthānaṃ pracāraḥ śarīra-avasthāpanaṃ ādānaṃ sarva-samudaya-piṇḍaḥ saṃjātaṃ etatkaraṇīyaṃ .. 02.6.14 ..
कोश-अर्पितं राज-हारः पुर-व्ययश्च प्रविष्टं परम-संवत्सर-अनुवृत्तं शासन-मुक्तं मुख-आज्ञप्तं चापातनीयं एतत्सिद्धं ॥ ०२.६.१५ ॥
kośa-arpitaṃ rāja-hāraḥ pura-vyayaśca praviṣṭaṃ parama-saṃvatsara-anuvṛttaṃ śāsana-muktaṃ mukha-ājñaptaṃ cāpātanīyaṃ etatsiddhaṃ .. 02.6.15 ..
सिद्धि-कर्म-योगः दण्ड-शेषं आहरणीयं बलात्-कृत-प्रतिष्टब्धं अवमृष्टं च प्रशोध्यं एतत्शेषम् । असारं अल्प-सारं च ॥ ०२.६.१६ ॥
siddhi-karma-yogaḥ daṇḍa-śeṣaṃ āharaṇīyaṃ balāt-kṛta-pratiṣṭabdhaṃ avamṛṣṭaṃ ca praśodhyaṃ etatśeṣam . asāraṃ alpa-sāraṃ ca .. 02.6.16 ..
वर्तमानः पर्युषितोअन्य-जातश्चऽयः ॥ ०२.६.१७ ॥
vartamānaḥ paryuṣitoanya-jātaśca'yaḥ .. 02.6.17 ..
दिवस-अनुवृत्तो वर्तमानः ॥ ०२.६.१८ ॥
divasa-anuvṛtto vartamānaḥ .. 02.6.18 ..
परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ॥ ०२.६.१९ ॥
parama-sāṃvatsarikaḥ para-pracāra-saṃkrānto vā paryuṣitaḥ .. 02.6.19 ..
नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ॥ ०२.६.२० ॥
naṣṭa-prasmṛtaṃ āyukta-daṇḍaḥ pārśvaṃ pārihīṇikaṃ aupāyanikaṃ ḍamara-gataka-svaṃ aputrakaṃ nidhiścānya-jātaḥ .. 02.6.20 ..
विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ॥ ०२.६.२१ ॥
vikṣepa-vyādhita-antara-ārambha-śeṣaṃ ca vyaya-pratyāyaḥ .. 02.6.21 ..
विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ॥ ०२.६.२२ ॥
vikriye paṇyānāṃ argha-vṛddhirupajā . māna-unmāna-viśeṣo vyājī . kraya-saṃgharṣe vārdha-vṛddhiḥ ityāyaḥ .. 02.6.22 ..
नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ॥ ०२.६.२३ ॥
nityo nitya-utpādiko lābho lābha-utpādika iti vyayaḥ bāhyaṃ abhyantaraṃ cāyaṃ vidyādvarṣa-śatādapi .. 02.6.23 ..
दिवस-अनुवृत्तो नित्यः ॥ ०२.६.२४ ॥
divasa-anuvṛtto nityaḥ .. 02.6.24 ..
पक्ष-मास-संवत्सर-लाभो लाभः ॥ ०२.६.२५ ॥
pakṣa-māsa-saṃvatsara-lābho lābhaḥ .. 02.6.25 ..
तयोरुत्पन्नो नित्य-उत्पादिको लाभ-उत्पादिक इति व्ययः ॥ ०२.६.२६ ॥
tayorutpanno nitya-utpādiko lābha-utpādika iti vyayaḥ .. 02.6.26 ..
संजातादाय-व्यय-विशुद्धा नीवी । प्राप्ता चानुवृत्ता च ॥ ०२.६.२७ ॥
saṃjātādāya-vyaya-viśuddhā nīvī . prāptā cānuvṛttā ca .. 02.6.27 ..
एवं कुर्यात्समुदयं वृद्धिं चऽयस्य दर्शयेत् । ॥ ०२.६.२८अ ब ॥
evaṃ kuryātsamudayaṃ vṛddhiṃ ca'yasya darśayet . .. 02.6.28a ba ..
ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ॥ ०२.६.२८च्द् ॥
hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayaṃ .. 02.6.28cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In