Artha Shastra

Dvitiya Adhikarana - Adhyaya 6

The business of Collection of Revenue by the collector general

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्-पथं चावेक्षेत ।। ०२.६.०१ ।।
samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇik-pathaṃ cāvekṣeta || 02.6.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

शुल्कं दण्डः पौतवं नागरिको लक्षण-अध्यक्षो मुद्रा-अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतं वास्तुकं कारु-शिल्पि-गणो देवता-अध्यक्षो द्वार-बहिरिका-आदेयं च दुर्गं ।। ०२.६.०२ ।।
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa-adhyakṣo mudrā-adhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇya-saṃsthā veśyā dyūtaṃ vāstukaṃ kāru-śilpi-gaṇo devatā-adhyakṣo dvāra-bahirikā-ādeyaṃ ca durgaṃ || 02.6.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

सीता भागो बलिः करो वणिक्नदी-पालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोर-रज्जुश्च राष्ट्रं ।। ०२.६.०३ ।।
sītā bhāgo baliḥ karo vaṇiknadī-pālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścora-rajjuśca rāṣṭraṃ || 02.6.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ।। ०२.६.०४ ।।
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-śaṅkha-loha-lavaṇa-bhūmi-prastara-rasa-dhātavaḥ khaniḥ || 02.6.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ।। ०२.६.०५ ।।
puṣpa-phala-vāṭa-ṣaṇḍa-kedāra-mūla-vāpāḥ setuḥ || 02.6.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहो वनं ।। ०२.६.०६ ।।
paśu-mṛga-dravya-hasti-vana-parigraho vanaṃ || 02.6.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

गो-महिषं अज-अविकं खर-उष्त्रं अश्व-अश्वतरं च व्रजः ।। ०२.६.०७ ।।
go-mahiṣaṃ aja-avikaṃ khara-uṣtraṃ aśva-aśvataraṃ ca vrajaḥ || 02.6.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

स्थल-पथो वारि-पथश्च वणिक्-पथः ।। ०२.६.०८ ।।
sthala-patho vāri-pathaśca vaṇik-pathaḥ || 02.6.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

इत्याय-शरीरं ।। ०२.६.०९ ।।
ityāya-śarīraṃ || 02.6.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चऽय-मुखं ।। ०२.६.१० ।।
mūlyaṃ bhāgo vyājī parighaḥ klptam(klṛptam) rūpikaṃ atyayaśca'ya-mukhaṃ || 02.6.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तो । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहो । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाश्चैति व्यय-शरीरं ।। ०२.६.११ ।।
deva-pitṛ-pūjā-dāna-artham | svasti-vācanam | antaḥpuram | mahānasam | dūta-prāvartimam | koṣṭha-agāram | āyudha-agāram | paṇya-gṛham | kupya-gṛham | karma-anto | viṣṭiḥ | patti-aśva-ratha-dvipa-parigraho | go-maṇḍalam | paśu-mṛga-pakṣi-vyāla-vāṭāḥ | kāṣṭha-tṛṇa-vāṭāścaiti vyaya-śarīraṃ || 02.6.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

राज-वर्षं मासः पक्षो दिवसश्च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणां तृतीय-सप्तमा दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथग्-अधिमासकः । इति कालः ।। ०२.६.१२ ।।
rāja-varṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam | varṣā-hemanta-grīṣmāṇāṃ tṛtīya-saptamā divasa-ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ | pṛthag-adhimāsakaḥ | iti kālaḥ || 02.6.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

करणीयं सिद्धं शेषं आय-व्ययौ नीवी च ।। ०२.६.१३ ।।
karaṇīyaṃ siddhaṃ śeṣaṃ āya-vyayau nīvī ca || 02.6.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

संस्थानं प्रचारः शरीर-अवस्थापनं आदानं सर्व-समुदय-पिण्डः संजातं एतत्करणीयं ।। ०२.६.१४ ।।
saṃsthānaṃ pracāraḥ śarīra-avasthāpanaṃ ādānaṃ sarva-samudaya-piṇḍaḥ saṃjātaṃ etatkaraṇīyaṃ || 02.6.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

कोश-अर्पितं राज-हारः पुर-व्ययश्च प्रविष्टं परम-संवत्सर-अनुवृत्तं शासन-मुक्तं मुख-आज्ञप्तं चापातनीयं एतत्सिद्धं ।। ०२.६.१५ ।।
kośa-arpitaṃ rāja-hāraḥ pura-vyayaśca praviṣṭaṃ parama-saṃvatsara-anuvṛttaṃ śāsana-muktaṃ mukha-ājñaptaṃ cāpātanīyaṃ etatsiddhaṃ || 02.6.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

सिद्धि-कर्म-योगः दण्ड-शेषं आहरणीयं बलात्-कृत-प्रतिष्टब्धं अवमृष्टं च प्रशोध्यं एतत्शेषम् । असारं अल्प-सारं च ।। ०२.६.१६ ।।
siddhi-karma-yogaḥ daṇḍa-śeṣaṃ āharaṇīyaṃ balāt-kṛta-pratiṣṭabdhaṃ avamṛṣṭaṃ ca praśodhyaṃ etatśeṣam | asāraṃ alpa-sāraṃ ca || 02.6.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

वर्तमानः पर्युषितोअन्य-जातश्चऽयः ।। ०२.६.१७ ।।
vartamānaḥ paryuṣitoanya-jātaśca'yaḥ || 02.6.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

दिवस-अनुवृत्तो वर्तमानः ।। ०२.६.१८ ।।
divasa-anuvṛtto vartamānaḥ || 02.6.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ।। ०२.६.१९ ।।
parama-sāṃvatsarikaḥ para-pracāra-saṃkrānto vā paryuṣitaḥ || 02.6.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ।। ०२.६.२० ।।
naṣṭa-prasmṛtaṃ āyukta-daṇḍaḥ pārśvaṃ pārihīṇikaṃ aupāyanikaṃ ḍamara-gataka-svaṃ aputrakaṃ nidhiścānya-jātaḥ || 02.6.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.६.२१ ।।
vikṣepa-vyādhita-antara-ārambha-śeṣaṃ ca vyaya-pratyāyaḥ || 02.6.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ।। ०२.६.२२ ।।
vikriye paṇyānāṃ argha-vṛddhirupajā | māna-unmāna-viśeṣo vyājī | kraya-saṃgharṣe vārdha-vṛddhiḥ ityāyaḥ || 02.6.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ।। ०२.६.२३ ।।
nityo nitya-utpādiko lābho lābha-utpādika iti vyayaḥ bāhyaṃ abhyantaraṃ cāyaṃ vidyādvarṣa-śatādapi || 02.6.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

दिवस-अनुवृत्तो नित्यः ।। ०२.६.२४ ।।
divasa-anuvṛtto nityaḥ || 02.6.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

पक्ष-मास-संवत्सर-लाभो लाभः ।। ०२.६.२५ ।।
pakṣa-māsa-saṃvatsara-lābho lābhaḥ || 02.6.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

तयोरुत्पन्नो नित्य-उत्पादिको लाभ-उत्पादिक इति व्ययः ।। ०२.६.२६ ।।
tayorutpanno nitya-utpādiko lābha-utpādika iti vyayaḥ || 02.6.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

संजातादाय-व्यय-विशुद्धा नीवी । प्राप्ता चानुवृत्ता च ।। ०२.६.२७ ।।
saṃjātādāya-vyaya-viśuddhā nīvī | prāptā cānuvṛttā ca || 02.6.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

एवं कुर्यात्समुदयं वृद्धिं चऽयस्य दर्शयेत् । ।। ०२.६.२८अ ब ।।
evaṃ kuryātsamudayaṃ vṛddhiṃ ca'yasya darśayet | || 02.6.28a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ।। ०२.६.२८च्द् ।।
hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayaṃ || 02.6.28cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In