| |
|

This overlay will guide you through the buttons:

अक्ष-पटलं अध्यक्षः प्रान्-मुखं उदन्-मुखं वा विभक्त-उपस्थानं निबन्ध-पुस्तक-स्थानं कारयेत् ॥ ०२.७.०१ ॥
akṣa-paṭalaṃ adhyakṣaḥ prān-mukhaṃ udan-mukhaṃ vā vibhakta-upasthānaṃ nibandha-pustaka-sthānaṃ kārayet .. 02.7.01 ..
तत्राधिकरणानां संख्या-प्रचार-संजात-अग्रम् । कर्म-अन्तानां द्रव्य-प्रयोग-वृद्धि-क्षय-व्यय-प्रयाम-व्याजी-योग-स्थान-वेतन-विष्टि-प्रमाणम् । रत्न-सार-फल्गु-कुप्यानां अर्घ-प्रतिवर्णक-मान-प्रतिमान-उन्मान-अवमान-भाण्डम् । देश-ग्राम-जाति-कुल-संघानां धर्म-व्यवहार-चरित्र-संस्थानम् । राज-उपजीविनां प्रग्रह-प्रदेश-भोग-परिहार-भक्त-वेतन-लाभम् । राज्ञश्च पत्नी-पुत्राणां रत्न-भूमि-लाभं निर्देश-उत्पातिक-प्रतीकार-लाभम् । मित्र-अमित्राणां च संधि-विग्रह-प्रदान-आदानं निबन्ध-पुस्तकस्थं कारयेत् ॥ ०२.७.०२ ॥
tatrādhikaraṇānāṃ saṃkhyā-pracāra-saṃjāta-agram . karma-antānāṃ dravya-prayoga-vṛddhi-kṣaya-vyaya-prayāma-vyājī-yoga-sthāna-vetana-viṣṭi-pramāṇam . ratna-sāra-phalgu-kupyānāṃ argha-prativarṇaka-māna-pratimāna-unmāna-avamāna-bhāṇḍam . deśa-grāma-jāti-kula-saṃghānāṃ dharma-vyavahāra-caritra-saṃsthānam . rāja-upajīvināṃ pragraha-pradeśa-bhoga-parihāra-bhakta-vetana-lābham . rājñaśca patnī-putrāṇāṃ ratna-bhūmi-lābhaṃ nirdeśa-utpātika-pratīkāra-lābham . mitra-amitrāṇāṃ ca saṃdhi-vigraha-pradāna-ādānaṃ nibandha-pustakasthaṃ kārayet .. 02.7.02 ..
ततः सर्व-अधिकरणानां करणीयं सिद्धं शेषं आय-व्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ॥ ०२.७.०३ ॥
tataḥ sarva-adhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣaṃ āya-vyayau nīvīṃ upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet .. 02.7.03 ..
उत्तम-मध्यम-अवरेषु च कर्मसु तज्-जातिकं अध्यक्षं कुर्यात् । सामुदयिकेष्ववक्लृप्तिकम्(अवक्ल्प्तिकम्) यं उपहत्य राजा नानुतप्येत ॥ ०२.७.०४ ॥
uttama-madhyama-avareṣu ca karmasu taj-jātikaṃ adhyakṣaṃ kuryāt . sāmudayikeṣvavaklṛptikam(avaklptikam) yaṃ upahatya rājā nānutapyeta .. 02.7.04 ..
सहग्राहिणः प्रतिभुवः कर्म-उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्-छेदं वहेयुः ॥ ०२.७.०५ ॥
sahagrāhiṇaḥ pratibhuvaḥ karma-upajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmac-chedaṃ vaheyuḥ .. 02.7.05 ..
त्रि-शतं चतुः-पञ्चाशत् चाहोरात्राणां कर्म-संवत्सरः ॥ ०२.७.०६ ॥
tri-śataṃ catuḥ-pañcāśat cāhorātrāṇāṃ karma-saṃvatsaraḥ .. 02.7.06 ..
तं आषाढी-पर्यवसानं ऊनं पूर्णं वा दद्यात् ॥ ०२.७.०७ ॥
taṃ āṣāḍhī-paryavasānaṃ ūnaṃ pūrṇaṃ vā dadyāt .. 02.7.07 ..
करण-अधिष्ठितं अधिमासकं कुर्यात् ॥ ०२.७.०८ ॥
karaṇa-adhiṣṭhitaṃ adhimāsakaṃ kuryāt .. 02.7.08 ..
अपसर्प-अधिष्ठितंच प्रचारं ॥ ०२.७.०९ ॥
apasarpa-adhiṣṭhitaṃca pracāraṃ .. 02.7.09 ..
प्रचार-चरित्र-संस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति । उत्थान-क्लेश-असहत्वादालस्येन । शब्दादिष्विन्द्रिय-अर्थेषु प्रसक्तः प्रमादेन । संक्रोश-अधर्म-अनर्थ-भीरु-भायेन । कार्य-अर्थिष्वनुग्रह-बुद्धिः कामेन । हिंसा-बुद्धिः कोपेन । विद्या-द्रव्य-वल्लभ-अपाश्रयाद्दर्पेण । तुला-मान-तर्क-गणित-अन्तर-उपधानात् लोभेन ॥ ०२.७.१० ॥
pracāra-caritra-saṃsthānānyanupalabhamāno hi prakṛtaḥ samudayaṃ ajñānena parihāpayati . utthāna-kleśa-asahatvādālasyena . śabdādiṣvindriya-artheṣu prasaktaḥ pramādena . saṃkrośa-adharma-anartha-bhīru-bhāyena . kārya-arthiṣvanugraha-buddhiḥ kāmena . hiṃsā-buddhiḥ kopena . vidyā-dravya-vallabha-apāśrayāddarpeṇa . tulā-māna-tarka-gaṇita-antara-upadhānāt lobhena .. 02.7.10 ..
तेषां आनुपूर्व्या यावानर्थ-उपघातस्तावानेक-उत्तरो दण्डः इति मानवाः ॥ ०२.७.११ ॥
teṣāṃ ānupūrvyā yāvānartha-upaghātastāvāneka-uttaro daṇḍaḥ iti mānavāḥ .. 02.7.11 ..
सर्वत्राष्ट-गुणः इति पाराशराः ॥ ०२.७.१२ ॥
sarvatrāṣṭa-guṇaḥ iti pārāśarāḥ .. 02.7.12 ..
दश-गुणः इति बार्हस्पत्याः ॥ ०२.७.१३ ॥
daśa-guṇaḥ iti bārhaspatyāḥ .. 02.7.13 ..
विंशति-गुणः इत्यौशनसाः ॥ ०२.७.१४ ॥
viṃśati-guṇaḥ ityauśanasāḥ .. 02.7.14 ..
यथा-अपराधं इति कौटिल्यः ॥ ०२.७.१५ ॥
yathā-aparādhaṃ iti kauṭilyaḥ .. 02.7.15 ..
गाणनिक्यानि आषाढीं आगच्छेयुः ॥ ०२.७.१६ ॥
gāṇanikyāni āṣāḍhīṃ āgaccheyuḥ .. 02.7.16 ..
आगतानां समुद्र-पुस्तक-भाण्ड-नीवीकानां एकत्र-असम्भाषा-अवरोधं कारयेत् ॥ ०२.७.१७ ॥
āgatānāṃ samudra-pustaka-bhāṇḍa-nīvīkānāṃ ekatra-asambhāṣā-avarodhaṃ kārayet .. 02.7.17 ..
आय-व्यय-नीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत् ॥ ०२.७.१८ ॥
āya-vyaya-nīvīnāṃ agrāṇi śrutvā nīvīṃ avahārayet .. 02.7.18 ..
यच्चाग्रादायस्यान्तर-पर्णे नीव्यां वर्धेत व्ययस्य वा यत्परिहापयेत् । तदष्ट-गुणं अध्यक्षं दापयेत् ॥ ०२.७.१९ ॥
yaccāgrādāyasyāntara-parṇe nīvyāṃ vardheta vyayasya vā yatparihāpayet . tadaṣṭa-guṇaṃ adhyakṣaṃ dāpayet .. 02.7.19 ..
विपर्यये तं एव प्रति स्यात् ॥ ०२.७.२० ॥
viparyaye taṃ eva prati syāt .. 02.7.20 ..
यथा-कालं अनागतानां अपुस्तक-भाण्ड-नीवीकानां वा देय-दश-बन्धो दण्डः ॥ ०२.७.२१ ॥
yathā-kālaṃ anāgatānāṃ apustaka-bhāṇḍa-nīvīkānāṃ vā deya-daśa-bandho daṇḍaḥ .. 02.7.21 ..
कार्मिके चौपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहस-दण्डः ॥ ०२.७.२२ ॥
kārmike caupasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.7.22 ..
विपर्यये कार्मिकस्य द्वि-गुणः ॥ ०२.७.२३ ॥
viparyaye kārmikasya dvi-guṇaḥ .. 02.7.23 ..
प्रचार-समं महा-मात्राः समग्राः श्रावयेयुरविषम-मन्त्राः ॥ ०२.७.२४ ॥
pracāra-samaṃ mahā-mātrāḥ samagrāḥ śrāvayeyuraviṣama-mantrāḥ .. 02.7.24 ..
पृथग्-भूतो मिथ्या-वादी चएषां उत्तमं दण्डं दद्यात् ॥ ०२.७.२५ ॥
pṛthag-bhūto mithyā-vādī caeṣāṃ uttamaṃ daṇḍaṃ dadyāt .. 02.7.25 ..
अकृत-अहो-रूप-हरं मासं आकाङ्क्षेत ॥ ०२.७.२६ ॥
akṛta-aho-rūpa-haraṃ māsaṃ ākāṅkṣeta .. 02.7.26 ..
मासादूर्ध्वं मास-द्विशत-उत्तरं दण्डं दद्यात् ॥ ०२.७.२७ ॥
māsādūrdhvaṃ māsa-dviśata-uttaraṃ daṇḍaṃ dadyāt .. 02.7.27 ..
अल्प-शेष-लेख्य-नीवीकं पञ्च-रात्रं आकाङ्क्षेत ॥ ०२.७.२८ ॥
alpa-śeṣa-lekhya-nīvīkaṃ pañca-rātraṃ ākāṅkṣeta .. 02.7.28 ..
ततः परं कोश-पूर्वं अहो-रूप-हरं धर्म-व्यवहार-चरित्र-संस्थान-संकलन-निर्वर्तन-अनुमान-चार-प्रयोगैरवेक्षेत ॥ ०२.७.२९ ॥
tataḥ paraṃ kośa-pūrvaṃ aho-rūpa-haraṃ dharma-vyavahāra-caritra-saṃsthāna-saṃkalana-nirvartana-anumāna-cāra-prayogairavekṣeta .. 02.7.29 ..
दिवस-पञ्च-रात्र-पक्ष-मास-चातुर्मास्य-संवत्सरैश्च प्रतिसमानयेत् ॥ ०२.७.३० ॥
divasa-pañca-rātra-pakṣa-māsa-cāturmāsya-saṃvatsaraiśca pratisamānayet .. 02.7.30 ..
व्युष्ट-देश-काल-मुख-उत्पत्ति-अनुवृत्ति-प्रमाण-दायक-दापक-निबन्धक-प्रतिग्राहकैश्चायं समानयेत् ॥ ०२.७.३१ ॥
vyuṣṭa-deśa-kāla-mukha-utpatti-anuvṛtti-pramāṇa-dāyaka-dāpaka-nibandhaka-pratigrāhakaiścāyaṃ samānayet .. 02.7.31 ..
व्युष्ट-देश-काल-मुख-लाभ-कारण-देय-योग-प्रमाण-आज्ञापक-उद्धारक-विधातृक-प्रतिग्राहकैश्च व्ययं समानयेत् ॥ ०२.७.३२ ॥
vyuṣṭa-deśa-kāla-mukha-lābha-kāraṇa-deya-yoga-pramāṇa-ājñāpaka-uddhāraka-vidhātṛka-pratigrāhakaiśca vyayaṃ samānayet .. 02.7.32 ..
व्युष्ट-देश-काल-मुख-अनुवर्तन-रूप-लक्षण-प्रमाण-निक्षेप-भाजन-गोपायकैश्च नीवीं समानयेत् ॥ ०२.७.३३ ॥
vyuṣṭa-deśa-kāla-mukha-anuvartana-rūpa-lakṣaṇa-pramāṇa-nikṣepa-bhājana-gopāyakaiśca nīvīṃ samānayet .. 02.7.33 ..
राज-अर्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाआज्ञां निबन्धादाय-व्ययं अन्यथा नीवीं अवलिखतो द्वि-गुणः ॥ ०२.७.३४ ॥
rāja-arthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vāājñāṃ nibandhādāya-vyayaṃ anyathā nīvīṃ avalikhato dvi-guṇaḥ .. 02.7.34 ..
क्रम-अवहीनं उत्क्रमं अविज्ञातं पुनर्-उक्तं वा वस्तुकं अवलिखतो द्वादश-पणो दण्डः ॥ ०२.७.३५ ॥
krama-avahīnaṃ utkramaṃ avijñātaṃ punar-uktaṃ vā vastukaṃ avalikhato dvādaśa-paṇo daṇḍaḥ .. 02.7.35 ..
नीवीं अवलिखतो द्वि-गुणः ॥ ०२.७.३६ ॥
nīvīṃ avalikhato dvi-guṇaḥ .. 02.7.36 ..
भक्षयतोअष्ट-गुणः ॥ ०२.७.३७ ॥
bhakṣayatoaṣṭa-guṇaḥ .. 02.7.37 ..
नाशयतः पञ्च-बन्धः प्रतिदानं च ॥ ०२.७.३८ ॥
nāśayataḥ pañca-bandhaḥ pratidānaṃ ca .. 02.7.38 ..
मिथ्या-वादे स्तेय-दण्डः ॥ ०२.७.३९ ॥
mithyā-vāde steya-daṇḍaḥ .. 02.7.39 ..
पश्चात्-प्रतिज्ञाते द्वि-गुणः । प्रस्मृत-उत्पन्ने च ॥ ०२.७.४० ॥
paścāt-pratijñāte dvi-guṇaḥ . prasmṛta-utpanne ca .. 02.7.40 ..
अपराधं सहेताल्पं तुष्येदल्पेअपि चौदये ॥ ०२.७.४१अ ब ॥
aparādhaṃ sahetālpaṃ tuṣyedalpeapi caudaye .. 02.7.41a ba ..
महा-उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ॥ ०२.७.४१च्द् ॥
mahā-upakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet .. 02.7.41cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In