| |
|

This overlay will guide you through the buttons:

अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥ ०२.९.०१ ॥
amātya-sampadāupetāḥ sarva-adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ .. 02.9.01 ..
कर्मसु चएषां नित्यं परीक्षां कारयेत् । चित्त-अनित्यत्वात् मनुष्यानां ॥ ०२.९.०२ ॥
karmasu caeṣāṃ nityaṃ parīkṣāṃ kārayet . citta-anityatvāt manuṣyānāṃ .. 02.9.02 ..
अश्व-सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥ ०२.९.०३ ॥
aśva-sadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate .. 02.9.03 ..
तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं चएषु विद्यात् ॥ ०२.९.०४ ॥
tasmātkartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepaṃ udayaṃ caeṣu vidyāt .. 02.9.04 ..
ते यथा-संदेशं असंहता अविगृहीताः कर्माणि कुर्युः ॥ ०२.९.०५ ॥
te yathā-saṃdeśaṃ asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ .. 02.9.05 ..
संहता भक्षयेयुः । विगृहीता विनाशयेयुः ॥ ०२.९.०६ ॥
saṃhatā bhakṣayeyuḥ . vigṛhītā vināśayeyuḥ .. 02.9.06 ..
न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः । अन्यत्रऽपत्-प्रतीकारेभ्यः ॥ ०२.९.०७ ॥
na cānivedya bhartuḥ kaṃcidārambhaṃ kuryuḥ . anyatra'pat-pratīkārebhyaḥ .. 02.9.07 ..
प्रमाद-स्थानेषु चएषां अत्ययं स्थापयेद्दिवस-वेतन-व्यय-द्वि-गुणं ॥ ०२.९.०८ ॥
pramāda-sthāneṣu caeṣāṃ atyayaṃ sthāpayeddivasa-vetana-vyaya-dvi-guṇaṃ .. 02.9.08 ..
यश्चएषां यथा-आदिष्टं अर्थं सविशेषं वा करोति स स्थान-मानौ लभेत ॥ ०२.९.०९ ॥
yaścaeṣāṃ yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā karoti sa sthāna-mānau labheta .. 02.9.09 ..
अल्प-आयतिश्चेत् महा-व्ययो भक्षयति ॥ ०२.९.१० ॥
alpa-āyatiścet mahā-vyayo bhakṣayati .. 02.9.10 ..
विपर्यये यथा-आयति-व्ययश्च न भक्षयति इत्याचार्याः ॥ ०२.९.११ ॥
viparyaye yathā-āyati-vyayaśca na bhakṣayati ityācāryāḥ .. 02.9.11 ..
अपसर्पेणएवौपलभ्येतैति कौटिल्यः ॥ ०२.९.१२ ॥
apasarpeṇaevaupalabhyetaiti kauṭilyaḥ .. 02.9.12 ..
यः समुदयं परिहापयति स राज-अर्थं भक्षयति ॥ ०२.९.१३ ॥
yaḥ samudayaṃ parihāpayati sa rāja-arthaṃ bhakṣayati .. 02.9.13 ..
स चेदज्ञान-आदिभिः परिहापयति तदेनं यथा-गुणं दापयेत् ॥ ०२.९.१४ ॥
sa cedajñāna-ādibhiḥ parihāpayati tadenaṃ yathā-guṇaṃ dāpayet .. 02.9.14 ..
यः समुदयं द्वि-गुणं उद्भावयति स जन-पदं भक्षयति ॥ ०२.९.१५ ॥
yaḥ samudayaṃ dvi-guṇaṃ udbhāvayati sa jana-padaṃ bhakṣayati .. 02.9.15 ..
स चेद्राज-अर्थं उपनयत्यल्प-अपराधे वारयितव्यः । महति यथा-अपराधं दण्डयितव्यः ॥ ०२.९.१६ ॥
sa cedrāja-arthaṃ upanayatyalpa-aparādhe vārayitavyaḥ . mahati yathā-aparādhaṃ daṇḍayitavyaḥ .. 02.9.16 ..
यः समुदयं व्ययं उपनयति स पुरुष-कर्माणि भक्षयति ॥ ०२.९.१७ ॥
yaḥ samudayaṃ vyayaṃ upanayati sa puruṣa-karmāṇi bhakṣayati .. 02.9.17 ..
स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा-अपराधं दण्डयितव्यः ॥ ०२.९.१८ ॥
sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yathā-aparādhaṃ daṇḍayitavyaḥ .. 02.9.18 ..
तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आय-व्ययौ च व्यास-समासाभ्यां आचक्षीत ॥ ०२.९.१९ ॥
tasmādasya yo yasminnadhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyaṃ āya-vyayau ca vyāsa-samāsābhyāṃ ācakṣīta .. 02.9.19 ..
मूल-हर-तादात्विक-कदर्यांश्च प्रतिषेधयेत् ॥ ०२.९.२० ॥
mūla-hara-tādātvika-kadaryāṃśca pratiṣedhayet .. 02.9.20 ..
यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः ॥ ०२.९.२१ ॥
yaḥ pitṛ-paitāmahaṃ arthaṃ anyāyena bhakṣayati sa mūla-haraḥ .. 02.9.21 ..
यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ॥ ०२.९.२२ ॥
yo yadyadutpadyate tattadbhakṣayati sa tādātvikaḥ .. 02.9.22 ..
यो भृत्य-आत्म-पीडाभ्यां उपचिनोत्यर्थं स कदर्यः ॥ ०२.९.२३ ॥
yo bhṛtya-ātma-pīḍābhyāṃ upacinotyarthaṃ sa kadaryaḥ .. 02.9.23 ..
स पक्षवांश्चेदनादेयः । विपर्यये पर्यादातव्यः ॥ ०२.९.२४ ॥
sa pakṣavāṃścedanādeyaḥ . viparyaye paryādātavyaḥ .. 02.9.24 ..
यो महत्यर्थ-समुदये स्थितः कदर्यः सम्निधत्तेअवनिधत्तेअवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षं आगतिं गतिं च द्रव्याणां उपलभेत ॥ ०२.९.२५ ॥
yo mahatyartha-samudaye sthitaḥ kadaryaḥ samnidhatteavanidhatteavasrāvayati vā samnidhatte sva-veśmani . avanidhatte paura-jānapadeṣu . avasrāvayati para-viṣaye tasya sattrī mantri-mitra-bhṛtya-bandhu-pakṣaṃ āgatiṃ gatiṃ ca dravyāṇāṃ upalabheta .. 02.9.25 ..
यश्चास्य पर-विषये संचारं कुर्यात्तं अनुप्रविश्य मन्त्रं विद्यात् ॥ ०२.९.२६ ॥
yaścāsya para-viṣaye saṃcāraṃ kuryāttaṃ anupraviśya mantraṃ vidyāt .. 02.9.26 ..
सुविदिते शत्रु-शासन-अपदेशेनएनं घातयेत् ॥ ०२.९.२७ ॥
suvidite śatru-śāsana-apadeśenaenaṃ ghātayet .. 02.9.27 ..
तस्मादस्याध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ॥ ०२.९.२८ ॥
tasmādasyādhyakṣāḥ saṃkhyāyaka-lekhaka-rūpa-darśaka-nīvī-grāhaka-uttara-adhyakṣa-sakhāḥ karmaṇi kuryuḥ .. 02.9.28 ..
उत्तर-अध्यक्षा हस्ति-अश्व-रथ-आरोहाः ॥ ०२.९.२९ ॥
uttara-adhyakṣā hasti-aśva-ratha-ārohāḥ .. 02.9.29 ..
तेषां अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनां अपसर्पाः ॥ ०२.९.३० ॥
teṣāṃ antevāsinaḥ śilpa-śauca-yuktāḥ saṃkhyāyaka-ādīnāṃ apasarpāḥ .. 02.9.30 ..
बहु-मुख्यं अनित्यं चाधिकरणं स्थापयेत् ॥ ०२.९.३१ ॥
bahu-mukhyaṃ anityaṃ cādhikaraṇaṃ sthāpayet .. 02.9.31 ..
यथा ह्यनास्वादयितुं न शक्यम् जिह्वा-तलस्थं मधु७ वा विषं वा ॥ ०२.९.३२अ ब ॥
yathā hyanāsvādayituṃ na śakyam jihvā-talasthaṃ madhu7 vā viṣaṃ vā .. 02.9.32a ba ..
अर्थस्तथा ह्यर्थ-चरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ॥ ०२.९.३२च्द् ॥
arthastathā hyartha-careṇa rājñaḥ svalpoapyanāsvādayituṃ na śakyaḥ .. 02.9.32cd ..
मत्स्या यथाअन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । ॥ ०२.९.३३अ ब ॥
matsyā yathāantaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ . .. 02.9.33a ba ..
युक्तास्तथा कार्य-विधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः ॥ ०२.९.३३च्द् ॥
yuktāstathā kārya-vidhau niyuktā jñātuṃ na śakyā dhanaṃ ādadānāḥ .. 02.9.33cd ..
अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणां । ॥ ०२.९.३४अ ब ॥
api śakyā gatirjñātuṃ patatāṃ khe patatriṇāṃ . .. 02.9.34a ba ..
न तु प्रच्छन्न-भावानां युक्तानां चरतां गतिः ॥ ०२.९.३४च्द् ॥
na tu pracchanna-bhāvānāṃ yuktānāṃ caratāṃ gatiḥ .. 02.9.34cd ..
आस्रावयेच्चौपचितान्विपर्यस्येच्च कर्मसु । ॥ ०२.९.३५अ ब ॥
āsrāvayeccaupacitānviparyasyecca karmasu . .. 02.9.35a ba ..
यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ॥ ०२.९.३५च्द् ॥
yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā .. 02.9.35cd ..
न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । ॥ ०२.९.३६अ ब ॥
na bhakṣayanti ye tvarthānnyāyato vardhayanti ca . .. 02.9.36a ba ..
नित्य-अधिकाराः कार्यास्ते राज्ञः प्रिय-हिते रताः ॥ ०२.९.३६च्द् ॥
nitya-adhikārāḥ kāryāste rājñaḥ priya-hite ratāḥ .. 02.9.36cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In