Artha Shastra

Dvitiya Adhikarana - Adhyaya 9

Examination of the conduct of government servants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ।। ०२.९.०१ ।।
amātya-sampadāupetāḥ sarva-adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ || 02.9.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

कर्मसु चएषां नित्यं परीक्षां कारयेत् । चित्त-अनित्यत्वात् मनुष्यानां ।। ०२.९.०२ ।।
karmasu caeṣāṃ nityaṃ parīkṣāṃ kārayet | citta-anityatvāt manuṣyānāṃ || 02.9.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

अश्व-सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ।। ०२.९.०३ ।।
aśva-sadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate || 02.9.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं चएषु विद्यात् ।। ०२.९.०४ ।।
tasmātkartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepaṃ udayaṃ caeṣu vidyāt || 02.9.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

ते यथा-संदेशं असंहता अविगृहीताः कर्माणि कुर्युः ।। ०२.९.०५ ।।
te yathā-saṃdeśaṃ asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ || 02.9.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

संहता भक्षयेयुः । विगृहीता विनाशयेयुः ।। ०२.९.०६ ।।
saṃhatā bhakṣayeyuḥ | vigṛhītā vināśayeyuḥ || 02.9.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः । अन्यत्रऽपत्-प्रतीकारेभ्यः ।। ०२.९.०७ ।।
na cānivedya bhartuḥ kaṃcidārambhaṃ kuryuḥ | anyatra'pat-pratīkārebhyaḥ || 02.9.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

प्रमाद-स्थानेषु चएषां अत्ययं स्थापयेद्दिवस-वेतन-व्यय-द्वि-गुणं ।। ०२.९.०८ ।।
pramāda-sthāneṣu caeṣāṃ atyayaṃ sthāpayeddivasa-vetana-vyaya-dvi-guṇaṃ || 02.9.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

यश्चएषां यथा-आदिष्टं अर्थं सविशेषं वा करोति स स्थान-मानौ लभेत ।। ०२.९.०९ ।।
yaścaeṣāṃ yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā karoti sa sthāna-mānau labheta || 02.9.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

अल्प-आयतिश्चेत् महा-व्ययो भक्षयति ।। ०२.९.१० ।।
alpa-āyatiścet mahā-vyayo bhakṣayati || 02.9.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

विपर्यये यथा-आयति-व्ययश्च न भक्षयति इत्याचार्याः ।। ०२.९.११ ।।
viparyaye yathā-āyati-vyayaśca na bhakṣayati ityācāryāḥ || 02.9.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

अपसर्पेणएवौपलभ्येतैति कौटिल्यः ।। ०२.९.१२ ।।
apasarpeṇaevaupalabhyetaiti kauṭilyaḥ || 02.9.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

यः समुदयं परिहापयति स राज-अर्थं भक्षयति ।। ०२.९.१३ ।।
yaḥ samudayaṃ parihāpayati sa rāja-arthaṃ bhakṣayati || 02.9.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

स चेदज्ञान-आदिभिः परिहापयति तदेनं यथा-गुणं दापयेत् ।। ०२.९.१४ ।।
sa cedajñāna-ādibhiḥ parihāpayati tadenaṃ yathā-guṇaṃ dāpayet || 02.9.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

यः समुदयं द्वि-गुणं उद्भावयति स जन-पदं भक्षयति ।। ०२.९.१५ ।।
yaḥ samudayaṃ dvi-guṇaṃ udbhāvayati sa jana-padaṃ bhakṣayati || 02.9.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

स चेद्राज-अर्थं उपनयत्यल्प-अपराधे वारयितव्यः । महति यथा-अपराधं दण्डयितव्यः ।। ०२.९.१६ ।।
sa cedrāja-arthaṃ upanayatyalpa-aparādhe vārayitavyaḥ | mahati yathā-aparādhaṃ daṇḍayitavyaḥ || 02.9.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

यः समुदयं व्ययं उपनयति स पुरुष-कर्माणि भक्षयति ।। ०२.९.१७ ।।
yaḥ samudayaṃ vyayaṃ upanayati sa puruṣa-karmāṇi bhakṣayati || 02.9.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा-अपराधं दण्डयितव्यः ।। ०२.९.१८ ।।
sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yathā-aparādhaṃ daṇḍayitavyaḥ || 02.9.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आय-व्ययौ च व्यास-समासाभ्यां आचक्षीत ।। ०२.९.१९ ।।
tasmādasya yo yasminnadhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyaṃ āya-vyayau ca vyāsa-samāsābhyāṃ ācakṣīta || 02.9.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

मूल-हर-तादात्विक-कदर्यांश्च प्रतिषेधयेत् ।। ०२.९.२० ।।
mūla-hara-tādātvika-kadaryāṃśca pratiṣedhayet || 02.9.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः ।। ०२.९.२१ ।।
yaḥ pitṛ-paitāmahaṃ arthaṃ anyāyena bhakṣayati sa mūla-haraḥ || 02.9.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ।। ०२.९.२२ ।।
yo yadyadutpadyate tattadbhakṣayati sa tādātvikaḥ || 02.9.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

यो भृत्य-आत्म-पीडाभ्यां उपचिनोत्यर्थं स कदर्यः ।। ०२.९.२३ ।।
yo bhṛtya-ātma-pīḍābhyāṃ upacinotyarthaṃ sa kadaryaḥ || 02.9.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

स पक्षवांश्चेदनादेयः । विपर्यये पर्यादातव्यः ।। ०२.९.२४ ।।
sa pakṣavāṃścedanādeyaḥ | viparyaye paryādātavyaḥ || 02.9.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

यो महत्यर्थ-समुदये स्थितः कदर्यः सम्निधत्तेअवनिधत्तेअवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षं आगतिं गतिं च द्रव्याणां उपलभेत ।। ०२.९.२५ ।।
yo mahatyartha-samudaye sthitaḥ kadaryaḥ samnidhatteavanidhatteavasrāvayati vā samnidhatte sva-veśmani | avanidhatte paura-jānapadeṣu | avasrāvayati para-viṣaye tasya sattrī mantri-mitra-bhṛtya-bandhu-pakṣaṃ āgatiṃ gatiṃ ca dravyāṇāṃ upalabheta || 02.9.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

यश्चास्य पर-विषये संचारं कुर्यात्तं अनुप्रविश्य मन्त्रं विद्यात् ।। ०२.९.२६ ।।
yaścāsya para-viṣaye saṃcāraṃ kuryāttaṃ anupraviśya mantraṃ vidyāt || 02.9.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

सुविदिते शत्रु-शासन-अपदेशेनएनं घातयेत् ।। ०२.९.२७ ।।
suvidite śatru-śāsana-apadeśenaenaṃ ghātayet || 02.9.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

तस्मादस्याध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ।। ०२.९.२८ ।।
tasmādasyādhyakṣāḥ saṃkhyāyaka-lekhaka-rūpa-darśaka-nīvī-grāhaka-uttara-adhyakṣa-sakhāḥ karmaṇi kuryuḥ || 02.9.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

उत्तर-अध्यक्षा हस्ति-अश्व-रथ-आरोहाः ।। ०२.९.२९ ।।
uttara-adhyakṣā hasti-aśva-ratha-ārohāḥ || 02.9.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

तेषां अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनां अपसर्पाः ।। ०२.९.३० ।।
teṣāṃ antevāsinaḥ śilpa-śauca-yuktāḥ saṃkhyāyaka-ādīnāṃ apasarpāḥ || 02.9.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

बहु-मुख्यं अनित्यं चाधिकरणं स्थापयेत् ।। ०२.९.३१ ।।
bahu-mukhyaṃ anityaṃ cādhikaraṇaṃ sthāpayet || 02.9.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

यथा ह्यनास्वादयितुं न शक्यम् जिह्वा-तलस्थं मधु७ वा विषं वा ।। ०२.९.३२अ ब ।।
yathā hyanāsvādayituṃ na śakyam jihvā-talasthaṃ madhu7 vā viṣaṃ vā || 02.9.32a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

अर्थस्तथा ह्यर्थ-चरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ।। ०२.९.३२च्द् ।।
arthastathā hyartha-careṇa rājñaḥ svalpoapyanāsvādayituṃ na śakyaḥ || 02.9.32cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

मत्स्या यथाअन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । ।। ०२.९.३३अ ब ।।
matsyā yathāantaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ | || 02.9.33a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

युक्तास्तथा कार्य-विधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः ।। ०२.९.३३च्द् ।।
yuktāstathā kārya-vidhau niyuktā jñātuṃ na śakyā dhanaṃ ādadānāḥ || 02.9.33cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणां । ।। ०२.९.३४अ ब ।।
api śakyā gatirjñātuṃ patatāṃ khe patatriṇāṃ | || 02.9.34a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

न तु प्रच्छन्न-भावानां युक्तानां चरतां गतिः ।। ०२.९.३४च्द् ।।
na tu pracchanna-bhāvānāṃ yuktānāṃ caratāṃ gatiḥ || 02.9.34cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

आस्रावयेच्चौपचितान्विपर्यस्येच्च कर्मसु । ।। ०२.९.३५अ ब ।।
āsrāvayeccaupacitānviparyasyecca karmasu | || 02.9.35a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ।। ०२.९.३५च्द् ।।
yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā || 02.9.35cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । ।। ०२.९.३६अ ब ।।
na bhakṣayanti ye tvarthānnyāyato vardhayanti ca | || 02.9.36a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

नित्य-अधिकाराः कार्यास्ते राज्ञः प्रिय-हिते रताः ।। ०२.९.३६च्द् ।।
nitya-adhikārāḥ kāryāste rājñaḥ priya-hite ratāḥ || 02.9.36cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In