Artha Shastra

Ekadasho Adhikarana - Adhyaya 1

Causes of Dissension and Secret Punishment

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
संघ-लाभो दण्ड-मित्र-लाभानां उत्तमः ।। ११.१.०१ ।।
saṃgha-lābho daṇḍa-mitra-lābhānāṃ uttamaḥ || 11.1.01 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   1

संघा हि संहतत्वादधृष्याः परेषां ।। ११.१.०२ ।।
saṃghā hi saṃhatatvādadhṛṣyāḥ pareṣāṃ || 11.1.02 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   2

ताननुगुणान्भुञ्जीत साम-दानाभ्याम् । विगुणान्भेद-दण्डाभ्यां ।। ११.१.०३ ।।
tānanuguṇānbhuñjīta sāma-dānābhyām | viguṇānbheda-daṇḍābhyāṃ || 11.1.03 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   3

काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेण्य्-आदयो वार्त्त-शस्त्र-उपजीविनः ।। ११.१.०४ ।।
kāmboja-surāṣṭra-kṣatriya-śreṇy-ādayo vārtta-śastra-upajīvinaḥ || 11.1.04 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   4

लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयो राज-शब्द-उपजीविनः ।। ११.१.०५ ।।
licchivika-vṛjika-mallaka-madraka-kukura-kuru-pāñcāla-ādayo rāja-śabda-upajīvinaḥ || 11.1.05 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   5

सर्वेषां आसन्नाः सत्त्रिणः संघानां परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानान्युपलभ्य क्रम-अभिनीतं भेदं उपचारयेयुः "असौ त्वा विजल्पति" इति ।। ११.१.०६ ।।
sarveṣāṃ āsannāḥ sattriṇaḥ saṃghānāṃ paraspara-nyaṅga-dveṣa-vaira-kalaha-sthānānyupalabhya krama-abhinītaṃ bhedaṃ upacārayeyuḥ "asau tvā vijalpati" iti || 11.1.06 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   6

एवं उभयतो-बद्ध-रोषाणां विद्या-शिल्प-द्यूत-वैहारिकेष्वाचार्य-व्यञ्जना बाल-कलहानुत्पादयेयुः ।। ११.१.०७ ।।
evaṃ ubhayato-baddha-roṣāṇāṃ vidyā-śilpa-dyūta-vaihārikeṣvācārya-vyañjanā bāla-kalahānutpādayeyuḥ || 11.1.07 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   7

वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ।। ११.१.०८ ।।
veśa-śauṇḍikeṣu vā pratiloma-praśaṃsābhiḥ saṃgha-mukhya-manuṣyāṇāṃ tīkṣṇāḥ kalahānutpādayeyuḥ | kṛtya-pakṣa-upagraheṇa vā || 11.1.08 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   8

कुमारकान्विशिष्टच्-छिन्दिकया हीनच्-छिन्दिकानुत्साहयेयुः ।। ११.१.०९ ।।
kumārakānviśiṣṭac-chindikayā hīnac-chindikānutsāhayeyuḥ || 11.1.09 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   9

विशिष्टानां चएक-पात्रं विवाहं वा हीनेभ्यो वारयेयुः ।। ११.१.१० ।।
viśiṣṭānāṃ caeka-pātraṃ vivāhaṃ vā hīnebhyo vārayeyuḥ || 11.1.10 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   10

हीनान्वा विशिष्टैरेक-पात्रे विवाहे वा योजयेयुः ।। ११.१.११ ।।
hīnānvā viśiṣṭaireka-pātre vivāhe vā yojayeyuḥ || 11.1.11 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   11

अवहीनान्वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतो वा ।। ११.१.१२ ।।
avahīnānvā tulya-bhāva-upagamane kulataḥ pauruṣataḥ sthāna-viparyāsato vā || 11.1.12 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   12

व्यवहारं अवस्थितं वा प्रतिलोम-स्थापनेन निशामयेयुः ।। ११.१.१३ ।।
vyavahāraṃ avasthitaṃ vā pratiloma-sthāpanena niśāmayeyuḥ || 11.1.13 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   13

विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ।। ११.१.१४ ।।
vivāda-padeṣu vā dravya-paśu-manuṣya-abhighātena rātrau tīkṣṇāḥ kalahānutpādayeyuḥ || 11.1.14 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   14

सर्वेषु च कलह-स्थानेषु हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य प्रतिपक्ष-वधे योजयेत् ।। ११.१.१५ ।।
sarveṣu ca kalaha-sthāneṣu hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya pratipakṣa-vadhe yojayet || 11.1.15 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   15

भिन्नानपवाहयेद्वा ।। ११.१.१६ ।।
bhinnānapavāhayedvā || 11.1.16 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   16

भूमौ चएषां पञ्च-कुलीं दश-कुलीं वा कृष्यायां निवेशयेत् ।। ११.१.१७ ।।
bhūmau caeṣāṃ pañca-kulīṃ daśa-kulīṃ vā kṛṣyāyāṃ niveśayet || 11.1.17 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   17

एकस्था हि शस्त्र-ग्रहण-समर्थाः स्युः ।। ११.१.१८ ।।
ekasthā hi śastra-grahaṇa-samarthāḥ syuḥ || 11.1.18 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   18

समवाये चएषां अत्ययं स्थापयेत् ।। ११.१.१९ ।।
samavāye caeṣāṃ atyayaṃ sthāpayet || 11.1.19 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   19

राज-शब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राज-पुत्रत्वे स्थापयेत् ।। ११.१.२० ।।
rāja-śabdibhiravaruddhaṃ avakṣiptaṃ vā kulyaṃ abhijātaṃ rāja-putratve sthāpayet || 11.1.20 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   20

कार्तान्तिक-आदिश्चास्य वर्गो राज-लक्षण्यतां संघेषु प्रकाशयेत् ।। ११.१.२१ ।।
kārtāntika-ādiścāsya vargo rāja-lakṣaṇyatāṃ saṃgheṣu prakāśayet || 11.1.21 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   21

संघ-मुख्यांश्च धर्मिष्ठानुपजपेत्"स्व-धर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ।। ११.१.२२ ।।
saṃgha-mukhyāṃśca dharmiṣṭhānupajapet"sva-dharmaṃ amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti || 11.1.22 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   22

प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थं अर्थं दण्डं च प्रेषयेत् ।। ११.१.२३ ।।
pratipanneṣu kṛtya-pakṣa-upagraha-arthaṃ arthaṃ daṇḍaṃ ca preṣayet || 11.1.23 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   23

विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्य-कुम्भान्शतशः प्रयच्छेयुः ।। ११.१.२४ ।।
vikrama-kāle śauṇḍika-vyañjanāḥ putra-dāra-preta-apadeśena "naiṣecanikam" iti madana-rasa-yuktānmadya-kumbhānśataśaḥ prayaccheyuḥ || 11.1.24 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   24

चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपं सहिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ।। ११.१.२५ ।।
caitya-daivata-dvāra-rakṣā-sthāneṣu ca sattriṇaḥ samaya-karma-nikṣepaṃ sahiraṇya-abhijñāna-mudrāṇi hiraṇya-bhājanāni ca prarūpayeyuḥ || 11.1.25 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   25

दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ।। ११.१.२६ ।।
dṛśyamāneṣu ca saṃgheṣu "rājakīyāḥ" ityāvedayeyuḥ || 11.1.26 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   26

अथावस्कन्दं दद्यात् ।। ११.१.२७ ।।
athāvaskandaṃ dadyāt || 11.1.27 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   27

संघानां वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ।। ११.१.२८ ।।
saṃghānāṃ vā vāhana-hiraṇye kālike gṛhītvā saṃgha-mukhyāya prakhyātaṃ dravyaṃ prayacchet || 11.1.28 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   28

तदेषां याचिते "दत्तं अमुष्मै मुख्याय" इति ब्रूयात् ।। ११.१.२९ ।।
tadeṣāṃ yācite "dattaṃ amuṣmai mukhyāya" iti brūyāt || 11.1.29 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   29

एतेन स्कन्ध-आवार-अटवी-भेदो व्याख्यातः ।। ११.१.३० ।।
etena skandha-āvāra-aṭavī-bhedo vyākhyātaḥ || 11.1.30 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   30

संघ-मुख्य-पुत्रं आत्म-सम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इति ।। ११.१.३१ ।।
saṃgha-mukhya-putraṃ ātma-sambhāvitaṃ vā sattrī grāhayet"amuṣya rājñaḥ putrastvam | śatru-bhayādiha nyastoasi" iti || 11.1.31 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   31

प्रतिपन्नं राजा कोश-दण्डाभ्यां उपगृह्य संघेषु विक्रमयेत् ।। ११.१.३२ ।।
pratipannaṃ rājā kośa-daṇḍābhyāṃ upagṛhya saṃgheṣu vikramayet || 11.1.32 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   32

अवाप्त-अर्थस्तं अपि प्रवासयेत् ।। ११.१.३३ ।।
avāpta-arthastaṃ api pravāsayet || 11.1.33 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   33

बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिका वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यानुन्मादयेयुः ।। ११.१.३४ ।।
bandhakī-poṣakāḥ plavaka-naṭa-nartaka-saubhikā vā praṇihitāḥ strībhiḥ parama-rūpa-yauvanābhiḥ saṃgha-mukhyānunmādayeyuḥ || 11.1.34 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   34

जात-कामानां अन्यतमस्य प्रत्ययं कृत्वाअन्यत्र गमनेन प्रसभ-हरणेन वा कलहानुत्पादयेयुः ।। ११.१.३५ ।।
jāta-kāmānāṃ anyatamasya pratyayaṃ kṛtvāanyatra gamanena prasabha-haraṇena vā kalahānutpādayeyuḥ || 11.1.35 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   35

कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयं इत्थं कामुकः" इति ।। ११.१.३६ ।।
kalahe tīkṣṇāḥ karma kuryuḥ "hatoayaṃ itthaṃ kāmukaḥ" iti || 11.1.36 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   36

विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जात-कामां बाधते । तस्मिन्जीवति नैह स्थास्यामि" इति घातं अस्य प्रयोजयेत् ।। ११.१.३७ ।।
visaṃvāditaṃ vā marṣayamāṇaṃ abhisṛtya strī brūyāt"asau māṃ mukhyastvayi jāta-kāmāṃ bādhate | tasminjīvati naiha sthāsyāmi" iti ghātaṃ asya prayojayet || 11.1.37 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   37

प्रसह्य-अपहृता वा वन-अन्ते क्रिडा-गृहे वाअपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन ।। ११.१.३८ ।।
prasahya-apahṛtā vā vana-ante kriḍā-gṛhe vāapahartāraṃ rātrau tīkṣṇena ghātayet | svayaṃ vā rasena || 11.1.38 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   38

ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ।। ११.१.३९ ।।
tataḥ prakāśayet"amunā me priyo hataḥ" iti || 11.1.39 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   39

जात-कामं वा सिद्ध-व्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ।। ११.१.४० ।।
jāta-kāmaṃ vā siddha-vyañjanaḥ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdhāyāpagacchet || 11.1.40 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   40

तस्मिन्नपक्रान्ते सत्त्रिणः पर-प्रयोगं अभिशंसेयुः ।। ११.१.४१ ।।
tasminnapakrānte sattriṇaḥ para-prayogaṃ abhiśaṃseyuḥ || 11.1.41 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   41

आढ्य-विधवा गूढ-आजीवा योग-स्त्रियो वा दाय-निक्षेप-अर्थं विवदमानाः संघ-मुख्यानुन्मादयेयुः । अदिति-कौशिक-स्त्रियो नर्तकी-गायना वा ।। ११.१.४२ ।।
āḍhya-vidhavā gūḍha-ājīvā yoga-striyo vā dāya-nikṣepa-arthaṃ vivadamānāḥ saṃgha-mukhyānunmādayeyuḥ | aditi-kauśika-striyo nartakī-gāyanā vā || 11.1.42 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   42

प्रतिपन्नान्गूढ-वेश्मसु रात्रि-समागम-प्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ।। ११.१.४३ ।।
pratipannāngūḍha-veśmasu rātri-samāgama-praviṣṭāṃstīkṣṇā hanyurbaddhvā hareyurvā || 11.1.43 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   43

सत्त्री वा स्त्री-लोलुपं संघ-मुख्यं प्ररूपयेत्"अमुष्मिन्ग्रामे दरिद्र-कुल्लं अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाणएनाम्" इति ।। ११.१.४४ ।।
sattrī vā strī-lolupaṃ saṃgha-mukhyaṃ prarūpayet"amuṣmingrāme daridra-kullaṃ apasṛtam | tasya strī rāja-arhā | gṛhāṇaenām" iti || 11.1.44 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   44

गृहीतायां अर्ध-मास-अनन्तरं सिद्ध-व्यञ्जनो दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाअधिचरति" इति ।। ११.१.४५ ।।
gṛhītāyāṃ ardha-māsa-anantaraṃ siddha-vyañjano dūṣya-saṃgha-mukhya-madhye prakrośet"asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vāadhicarati" iti || 11.1.45 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   45

तं चेत्संघो निगृह्णीयात् । राजाएनं उपगृह्य विगुणेषु विक्रमयेत् ।। ११.१.४६ ।।
taṃ cetsaṃgho nigṛhṇīyāt | rājāenaṃ upagṛhya viguṇeṣu vikramayet || 11.1.46 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   46

अनिगृहीते सिद्ध-व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ।। ११.१.४७ ।।
anigṛhīte siddha-vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ || 11.1.47 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   47

ततस्तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी-जारश्च" इति ।। ११.१.४८ ।।
tatastad-vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī-jāraśca" iti || 11.1.48 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   48

कार्तान्तिक-व्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वाएनां लभस्व" इति ।। ११.१.४९ ।।
kārtāntika-vyañjano vā kanyāṃ anyena vṛtāṃ anyasya prarūpayet"amuṣya kanyā rāja-patnī rāja-prasavinī ca bhaviṣyati | sarva-svena prasahya vāenāṃ labhasva" iti || 11.1.49 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   49

अलभ्यमानायां पर-पक्षं उद्धर्षयेत् ।। ११.१.५० ।।
alabhyamānāyāṃ para-pakṣaṃ uddharṣayet || 11.1.50 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   50

लब्धायां सिद्धः कलहः ।। ११.१.५१ ।।
labdhāyāṃ siddhaḥ kalahaḥ || 11.1.51 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   51

भिक्षुकी वा प्रिय-भार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यायां मां प्राहिणोत् । तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाआगताअस्मि । निर्दोषा ते भार्या । गूढं अस्मिन्प्रतिकर्तव्यम् । अहं अपि तावत्प्रतिपत्स्यामि" इति ।। ११.१.५२ ।।
bhikṣukī vā priya-bhāryaṃ mukhyaṃ brūyāt"asau te mukhyo yauvana-utsikto bhāryāyāṃ māṃ prāhiṇot | tasyāhaṃ bhayāllekhyaṃ ābharaṇaṃ gṛhītvāāgatāasmi | nirdoṣā te bhāryā | gūḍhaṃ asminpratikartavyam | ahaṃ api tāvatpratipatsyāmi" iti || 11.1.52 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   52

एवं-आदिषु कलह-स्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ।। ११.१.५३ ।।
evaṃ-ādiṣu kalaha-sthāneṣu svayaṃ utpanne vā kalahe tīkṣṇairutpādite vā hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya viguṇeṣu vikramayedapavāhayedvā || 11.1.53 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   53

संघेष्वेवं एक-राजो वर्तेत ।। ११.१.५४ ।।
saṃgheṣvevaṃ eka-rājo varteta || 11.1.54 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   54

संघाश्चाप्येवं एक-राजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ।। ११.१.५५ ।।
saṃghāścāpyevaṃ eka-rājādetebhyoatisaṃghānebhyo rakṣayeyuḥ || 11.1.55 ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   55

संघ-मुख्यश्च संघेषु न्याय-वृत्तिर्हितः प्रियः । ।। ११.१.५६अ ब ।।
saṃgha-mukhyaśca saṃgheṣu nyāya-vṛttirhitaḥ priyaḥ | || 11.1.56a ba ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   56

दान्तो युक्त-जनस्तिष्ठेत्सर्व-चित्त-अनुवर्तकः ।। ११.१.५६च्द् ।।
dānto yukta-janastiṣṭhetsarva-citta-anuvartakaḥ || 11.1.56cd ||

Samhita : 

Adhyaya:   Ekadasho-Adhikarana

Shloka :   57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In