प्रज्ञा-शास्त्र-चक्षुः हि राजा अ अल्पेन अपि प्रयत्नेन मन्त्रम् आधातुम् शक्तः परान् उत्साह-प्रभाववतः च साम-आदिभिः योग-उपनिषद्भ्याम् च अतिसंधातुम् ॥ ०९।१।१५ ॥
TRANSLITERATION
prajñā-śāstra-cakṣuḥ hi rājā a alpena api prayatnena mantram ādhātum śaktaḥ parān utsāha-prabhāvavataḥ ca sāma-ādibhiḥ yoga-upaniṣadbhyām ca atisaṃdhātum .. 09.1.15 ..