विजिगीषुरात्मनः परस्य च बल-अबलं शक्ति-देश-काल-यात्रा-काल-बल-समुद्दान-काल-पश्चात्-कोप-क्षय-व्यय-लाभ-आपदां ज्ञात्वा विशिष्ट-बलो यायात् । अन्यथाआसीत ।। ०९.१.०१ ।।
vijigīṣurātmanaḥ parasya ca bala-abalaṃ śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt-kopa-kṣaya-vyaya-lābha-āpadāṃ jñātvā viśiṣṭa-balo yāyāt | anyathāāsīta || 09.1.01 ||
उत्साह-प्रभावयोरुत्साहः श्रेयान् ।। ०९.१.०२ ।।
utsāha-prabhāvayorutsāhaḥ śreyān || 09.1.02 ||
स्वयं हि राजा शूरो बलवानरोगः कृत-अस्त्रो दण्ड-द्वितीयोअपि शक्तः प्रभाववन्तं राजानं जेतुं ।। ०९.१.०३ ।।
svayaṃ hi rājā śūro balavānarogaḥ kṛta-astro daṇḍa-dvitīyoapi śaktaḥ prabhāvavantaṃ rājānaṃ jetuṃ || 09.1.03 ||
अल्पोअपि चास्य दण्डस्तेजसा कृत्य-करो भवति ।। ०९.१.०४ ।।
alpoapi cāsya daṇḍastejasā kṛtya-karo bhavati || 09.1.04 ||
निरुत्साहस्तु प्रभाववान्राजा विक्रम-अभिपन्नो नश्यति इत्याचार्याः ।। ०९.१.०५ ।।
nirutsāhastu prabhāvavānrājā vikrama-abhipanno naśyati ityācāryāḥ || 09.1.05 ||
नैति कौटिल्यः ।। ०९.१.०६ ।।
naiti kauṭilyaḥ || 09.1.06 ||
प्रभाववानुत्साहवन्तं राजानं प्रभावेनातिसंधत्ते तद्-विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीर-पुरुषान् ।। ०९.१.०७ ।।
prabhāvavānutsāhavantaṃ rājānaṃ prabhāvenātisaṃdhatte tad-viśiṣṭaṃ anyaṃ rājānaṃ āvāhya bhṛtvā krītvā pravīra-puruṣān || 09.1.07 ||
प्रभूत-प्रभाव-हय-हस्ति-रथ-उपकरण-सम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति ।। ०९.१.०८ ।।
prabhūta-prabhāva-haya-hasti-ratha-upakaraṇa-sampannaścāsya daṇḍaḥ sarvatrāpratihataścarati || 09.1.08 ||
उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोअन्धाश्च पृथिवीं जिग्युरिति ।। ०९.१.०९ ।।
utsāhavataśca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavoandhāśca pṛthivīṃ jigyuriti || 09.1.09 ||
प्रभाव-मन्त्रयोः प्रभावः श्रेयान् ।। ०९.१.१० ।।
prabhāva-mantrayoḥ prabhāvaḥ śreyān || 09.1.10 ||
मन्त्र-शक्ति-सम्पन्नो हि वन्ध्य-बुद्धिरप्रभावो भवति ।। ०९.१.११ ।।
mantra-śakti-sampanno hi vandhya-buddhiraprabhāvo bhavati || 09.1.11 ||
मन्त्र-कर्म चास्य निश्चितं अप्रभावो गर्भ-धान्यं अवृष्टिरिवौपहन्ति इत्याचार्याः ।। ०९.१.१२ ।।
mantra-karma cāsya niścitaṃ aprabhāvo garbha-dhānyaṃ avṛṣṭirivaupahanti ityācāryāḥ || 09.1.12 ||
नैति कौटिल्यः ।। ०९.१.१३ ।।
naiti kauṭilyaḥ || 09.1.13 ||
मन्त्र-शक्तिः श्रेयसी ।। ०९.१.१४ ।।
mantra-śaktiḥ śreyasī || 09.1.14 ||
प्रज्ञा-शास्त्र-चक्षुर्हि राजाअल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परानुत्साह-प्रभाववतश्च साम-आदिभिर्योग-उपनिषद्भ्यां चातिसंधातुं ।। ०९.१.१५ ।।
prajñā-śāstra-cakṣurhi rājāalpenāpi prayatnena mantraṃ ādhātuṃ śaktaḥ parānutsāha-prabhāvavataśca sāma-ādibhiryoga-upaniṣadbhyāṃ cātisaṃdhātuṃ || 09.1.15 ||
एवं उत्साह-प्रभाव-मन्त्र-शक्तीनां उत्तर-उत्तर-अधिकोअतिसंधत्ते ।। ०९.१.१६ ।।
evaṃ utsāha-prabhāva-mantra-śaktīnāṃ uttara-uttara-adhikoatisaṃdhatte || 09.1.16 ||
देशः पृथिवी ।। ०९.१.१७ ।।
deśaḥ pṛthivī || 09.1.17 ||
तस्यां हिमवत्-समुद्र-अन्तरं उदीचीनं योजन-सहस्र-परिमाणं तिर्यक्चक्र-वर्ति-क्षेत्रं ।। ०९.१.१८ ।।
tasyāṃ himavat-samudra-antaraṃ udīcīnaṃ yojana-sahasra-parimāṇaṃ tiryakcakra-varti-kṣetraṃ || 09.1.18 ||
तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ।। ०९.१.१९ ।।
tatrāraṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ || 09.1.19 ||
तेषु यथा-स्व-बल-वृद्धि-करं कर्म प्रयुञ्जीत ।। ०९.१.२० ।।
teṣu yathā-sva-bala-vṛddhi-karaṃ karma prayuñjīta || 09.1.20 ||
यत्र-आत्मनः सैन्य-व्यायामानां भूमिः । अभूमिः परस्य । स उत्तमो देशः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२१ ।।
yatra-ātmanaḥ sainya-vyāyāmānāṃ bhūmiḥ | abhūmiḥ parasya | sa uttamo deśaḥ | viparītoadhamaḥ | sādhāraṇo madhyamaḥ || 09.1.21 ||
कालः शीत-उष्ण-वर्ष-आत्मा ।। ०९.१.२२ ।।
kālaḥ śīta-uṣṇa-varṣa-ātmā || 09.1.22 ||
तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः ।। ०९.१.२३ ।।
tasya rātrirahaḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugaṃ iti viśeṣāḥ || 09.1.23 ||
तेषु यथा-स्व-बल-वृद्धि-करं कर्म-प्रयुञ्जीत ।। ०९.१.२४ ।।
teṣu yathā-sva-bala-vṛddhi-karaṃ karma-prayuñjīta || 09.1.24 ||
यत्र-आत्मनः सैन्य-व्यायामानां ऋतुः अनृतुः परस्य । स उत्तमः कालः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२५ ।।
yatra-ātmanaḥ sainya-vyāyāmānāṃ ṛtuḥ anṛtuḥ parasya | sa uttamaḥ kālaḥ | viparītoadhamaḥ | sādhāraṇo madhyamaḥ || 09.1.25 ||
शक्ति-देश-कालानां तु शक्तिः श्रेयसी इत्याचार्याः ।। ०९.१.२६ ।।
śakti-deśa-kālānāṃ tu śaktiḥ śreyasī ityācāryāḥ || 09.1.26 ||
शक्तिमान्हि निम्न-स्थलवतो देशस्य शीत-उष्ण-वर्षवतश्च कालस्य शक्तः प्रतीकारे भवति ।। ०९.१.२७ ।।
śaktimānhi nimna-sthalavato deśasya śīta-uṣṇa-varṣavataśca kālasya śaktaḥ pratīkāre bhavati || 09.1.27 ||
देशः श्रेयान् इत्येके ।। ०९.१.२८ ।।
deśaḥ śreyān ityeke || 09.1.28 ||
स्थल-गतो हि श्वा नक्रं विकर्षति । निम्न-गतो नक्रः श्वानम् इति ।। ०९.१.२९ ।।
sthala-gato hi śvā nakraṃ vikarṣati | nimna-gato nakraḥ śvānam iti || 09.1.29 ||
कालः श्रेयान् इत्येके ।। ०९.१.३० ।।
kālaḥ śreyān ityeke || 09.1.30 ||
दिवा काकः कौशिकं हन्ति । रात्रौ कौशिकः काकम् इति ।। ०९.१.३१ ।।
divā kākaḥ kauśikaṃ hanti | rātrau kauśikaḥ kākam iti || 09.1.31 ||
नैति कौटिल्यः ।। ०९.१.३२ ।।
naiti kauṭilyaḥ || 09.1.32 ||
परस्पर-साधका हि शक्ति-देश-कालाः ।। ०९.१.३३ ।।
paraspara-sādhakā hi śakti-deśa-kālāḥ || 09.1.33 ||
तैरभ्युच्चितस्तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्त-अटवीषु च रक्षा विधाय कार्य-साधन-सहं कोश-दण्डं चऽदाय क्षीण-पुराण-भक्तं अगृहीत-नव-भक्तं असंस्कृत-दुर्गम-मित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात् ।। ०९.१.३४ ।।
tairabhyuccitastṛtīyaṃ caturthaṃ vā daṇḍasyāṃśaṃ mūle pārṣṇyāṃ pratyanta-aṭavīṣu ca rakṣā vidhāya kārya-sādhana-sahaṃ kośa-daṇḍaṃ ca'dāya kṣīṇa-purāṇa-bhaktaṃ agṛhīta-nava-bhaktaṃ asaṃskṛta-durgama-mitraṃ vārṣikaṃ cāsya sasyaṃ haimanaṃ ca muṣṭiṃ upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt || 09.1.34 ||
हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात् ।। ०९.१.३५ ।।
haimānaṃ cāsya sasyaṃ vāsantikaṃ ca muṣṭiṃ upahantuṃ caitrīṃ yātrāṃ yāyāt || 09.1.35 ||
क्षीण-कृण-काष्ठ-उदकं असंस्कृत-दुर्गम-मित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ।। ०९.१.३६ ।।
kṣīṇa-kṛṇa-kāṣṭha-udakaṃ asaṃskṛta-durgama-mitraṃ vāsantikaṃ cāsya sasyaṃ vārṣikīṃ ca muṣṭiṃ upahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt || 09.1.36 ||
अत्युष्णं अल्प-यवस-इन्धन-उदकं वा देशं हेमन्ते यायात् ।। ०९.१.३७ ।।
atyuṣṇaṃ alpa-yavasa-indhana-udakaṃ vā deśaṃ hemante yāyāt || 09.1.37 ||
तुषार-दुर्दिनं अगाध-निम्न-प्रायं गहन-तृण-वृक्षं वा देशं ग्रीष्मे यायात् ।। ०९.१.३८ ।।
tuṣāra-durdinaṃ agādha-nimna-prāyaṃ gahana-tṛṇa-vṛkṣaṃ vā deśaṃ grīṣme yāyāt || 09.1.38 ||
स्व-सैन्य-व्यायाम-योग्यं परस्यायोग्यं वर्षति यायात् ।। ०९.१.३९ ।।
sva-sainya-vyāyāma-yogyaṃ parasyāyogyaṃ varṣati yāyāt || 09.1.39 ||
मार्गशीर्षीं तैषीं चान्तरेण दीर्घ-कालां यात्रां यायात् । चैत्रीं वैशाखीं चान्तरेण मध्यम-कालाम् । ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्व-कालाम् । उपोषिष्यन्व्यसने चतुर्थीं ।। ०९.१.४० ।।
mārgaśīrṣīṃ taiṣīṃ cāntareṇa dīrgha-kālāṃ yātrāṃ yāyāt | caitrīṃ vaiśākhīṃ cāntareṇa madhyama-kālām | jyeṣṭhāmūlīyāṃ āṣāḍhīṃ cāntareṇa hrasva-kālām | upoṣiṣyanvyasane caturthīṃ || 09.1.40 ||
व्यसन-अभियानं विगृह्य-याने व्याख्यातं ।। ०९.१.४१ ।।
vyasana-abhiyānaṃ vigṛhya-yāne vyākhyātaṃ || 09.1.41 ||
प्रायशश्चऽचार्याः "पर-व्यसने यातव्यम्" इत्युपदिशन्ति ।। ०९.१.४२ ।।
prāyaśaśca'cāryāḥ "para-vyasane yātavyam" ityupadiśanti || 09.1.42 ||
शक्त्य्-उदये यातव्यं अनैकान्न्तिकत्वाद्व्यसनानां इति कौटिल्यः ।। ०९.१.४३ ।।
śakty-udaye yātavyaṃ anaikānntikatvādvyasanānāṃ iti kauṭilyaḥ || 09.1.43 ||
यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयादमित्रं तदा यायात् ।। ०९.१.४४ ।।
yadā vā prayātaḥ karśayituṃ ucchetuṃ vā śaknuyādamitraṃ tadā yāyāt || 09.1.44 ||
अत्युष्ण-उपक्षीणे काले हस्ति-बल-प्रायो यायात् ।। ०९.१.४५ ।।
atyuṣṇa-upakṣīṇe kāle hasti-bala-prāyo yāyāt || 09.1.45 ||
हस्तिनो ह्यन्तः-स्वेदाः कुष्ठिनो भवन्ति ।। ०९.१.४६ ।।
hastino hyantaḥ-svedāḥ kuṣṭhino bhavanti || 09.1.46 ||
अनवगाहमानास्तोयं अपिबन्तश्चान्तर्-अवक्षाराच्चान्धी-भवन्ति ।। ०९.१.४७ ।।
anavagāhamānāstoyaṃ apibantaścāntar-avakṣārāccāndhī-bhavanti || 09.1.47 ||
तस्मात्प्रभूत-उदके देशे वर्षति च हस्ति-बल-प्रायो यायात् ।। ०९.१.४८ ।।
tasmātprabhūta-udake deśe varṣati ca hasti-bala-prāyo yāyāt || 09.1.48 ||
विपर्यये खर-उष्ट्र-अश्व-बल-प्रायो देशं अल्प-वर्ष-पङ्कं ।। ०९.१.४९ ।।
viparyaye khara-uṣṭra-aśva-bala-prāyo deśaṃ alpa-varṣa-paṅkaṃ || 09.1.49 ||
वर्षति मरु-प्रायं चतुर्-अङ्ग-बलो यायात् ।। ०९.१.५० ।।
varṣati maru-prāyaṃ catur-aṅga-balo yāyāt || 09.1.50 ||
सम-विषम-निम्न-स्थल-ह्रस्व-दीर्घ-वशेन वाअध्वनो यात्रां विभजेत् ।। ०९.१.५१ ।।
sama-viṣama-nimna-sthala-hrasva-dīrgha-vaśena vāadhvano yātrāṃ vibhajet || 09.1.51 ||
सर्वा वा ह्रस्व-कालाः स्युर्यातव्याः कार्य-लाघवात् । ।। ०९.१.५२अ ब ।।
sarvā vā hrasva-kālāḥ syuryātavyāḥ kārya-lāghavāt | || 09.1.52a ba ||
दीर्घाः कार्य-गुरुत्वाद्वा वर्षा-वासः परत्र च ।। ०९.१.५२च्द् ।।
dīrghāḥ kārya-gurutvādvā varṣā-vāsaḥ paratra ca || 09.1.52cd ||
ॐ श्री परमात्मने नमः