प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण् "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ॥ ०९.२.०३ ॥
PADACHEDA
प्रभूतम् मे भृत-बलम् अल्पम् च मौल-बलम् "परस्य अल्पम् विरक्तम् वा मौल-बलम् । फल्गु-प्रायम् असारम् वा भृत-सैन्यम्" "मन्त्रेण योद्धव्यम्" "ह्रस्वः देशः कालः वा तनु-क्षय-व्यय-ह्ण्" "अल्प-आवापम् शान्त-उपजापम् विश्वस्तम् वा मे सैन्यम्ण्" "परस्य अल्पः प्रसारः हन्तव्य-ह्ण्" इति भृत-बल-कालः ॥ ०९।२।०३ ॥
प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण् "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ॥ ०९.२.०५ ॥
PADACHEDA
प्रभूतम् मे मित्र-बलम् शक्यम् मूले यात्रायाम् "अल्पः प्रवासः मन्त्र-युद्धात् च भूयस् व्यायाम-युद्धम्" "मित्र-बलेन वा पूर्वम् अटवीम् नगर-स्थानम् आसारम् वा योधयित्वा पश्चात् स्व-बलेन" "मित्र-साधारणम् वा मे कार्यम्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नम् अनुग्राह्यम् वा मे मित्रम्ण्" "अत्यावापम् वा अस्य सादयिष्यामि" इति मित्र-बल-कालः ॥ ०९।२।०५ ॥
TRANSLITERATION
prabhūtam me mitra-balam śakyam mūle yātrāyām "alpaḥ pravāsaḥ mantra-yuddhāt ca bhūyas vyāyāma-yuddham" "mitra-balena vā pūrvam aṭavīm nagara-sthānam āsāram vā yodhayitvā paścāt sva-balena" "mitra-sādhāraṇam vā me kāryam" "mitra-āyattā vā me kārya-siddhihṇ" "āsannam anugrāhyam vā me mitramṇ" "atyāvāpam vā asya sādayiṣyāmi" iti mitra-bala-kālaḥ .. 09.2.05 ..