Artha Shastra

Navamo Adhikarana - Adhyaya 2

The Time of Recruiting the Army, The Form of Equipment and The Work of Arraying Rival Force

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मौल-भृतक-श्रेणी-मित्र-अमित्र-अटवी-बलानां समुद्दान-कालाः ।। ०९.२.०१ ।।
maula-bhṛtaka-śreṇī-mitra-amitra-aṭavī-balānāṃ samuddāna-kālāḥ || 09.2.01 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   1

मूल-रक्षणादतिरिक्तं मौल-बलम् । अत्यावाप-युक्ता वा मौला मूले विकुर्वीरन् । बहुल-अनुरक्त-मौल-बलः सार-बलो वा प्रतियोद्धा । व्यायामेन योद्धव्यम् । प्रकृष्टेअध्वनि काले वा क्षय-व्यय-सहत्वान्मौलानाम् । बहुल-अनुरक्त-सम्पाते च यातव्यस्यौपजाप-भयादन्य-सैन्यानां भृत-आदीनां अविश्वासे । बल-क्षये वा सर्व-सैन्यानां इति मौल-बल-कालः ।। ०९.२.०२ ।।
mūla-rakṣaṇādatiriktaṃ maula-balam | atyāvāpa-yuktā vā maulā mūle vikurvīran | bahula-anurakta-maula-balaḥ sāra-balo vā pratiyoddhā | vyāyāmena yoddhavyam | prakṛṣṭeadhvani kāle vā kṣaya-vyaya-sahatvānmaulānām | bahula-anurakta-sampāte ca yātavyasyaupajāpa-bhayādanya-sainyānāṃ bhṛta-ādīnāṃ aviśvāse | bala-kṣaye vā sarva-sainyānāṃ iti maula-bala-kālaḥ || 09.2.02 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   2

प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण् "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ।। ०९.२.०३ ।।
prabhūtaṃ me bhṛta-balaṃ alpaṃ ca maula-balamṇ "parasyālpaṃ viraktaṃ vā maula-balam | phalgu-prāyaṃ asāraṃ vā bhṛta-sainyamṇ" "mantreṇa yoddhavyaṃ alpa-vyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanu-kṣaya-vyayahṇ" "alpa-āvāpaṃ śānta-upajāpaṃ viśvastaṃ vā me sainyamṇ" "parasyālpaḥ prasāro hantavyahṇ" iti bhṛta-bala-kālaḥ || 09.2.03 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   3

प्रभूतं मे श्रेणी-बलम् । शक्यं मूले यात्रायां चऽधातुम्ण् ह्रस्वः प्रवासः । श्रेणी-बल-प्रायः प्रतियोद्धा मन्त्र-व्यायामाभ्यां प्रतियोद्धु-कामः । दण्ड-बल-व्यवहारः इति श्रेणी-बल-कालः ।। ०९.२.०४ ।।
prabhūtaṃ me śreṇī-balam | śakyaṃ mūle yātrāyāṃ ca'dhātumṇ hrasvaḥ pravāsaḥ | śreṇī-bala-prāyaḥ pratiyoddhā mantra-vyāyāmābhyāṃ pratiyoddhu-kāmaḥ | daṇḍa-bala-vyavahāraḥ iti śreṇī-bala-kālaḥ || 09.2.04 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   4

प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण् "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ।। ०९.२.०५ ।।
prabhūtaṃ me mitra-balaṃ śakyaṃ mūle yātrāyāṃ ca'dhātumṇ "alpaḥ pravāso mantra-yuddhācca bhūyo vyāyāma-yuddhamṇ" "mitra-balena vā pūrvaṃ aṭavīṃ nagara-sthānaṃ āsāraṃ vā yodhayitvā paścātsva-balena yoddhayiṣyāmiṇ" "mitra-sādhāraṇaṃ vā me kāryamṇ" "mitra-āyattā vā me kārya-siddhihṇ" "āsannaṃ anugrāhyaṃ vā me mitramṇ" "atyāvāpaṃ vāasya sādayiṣyāmi" iti mitra-bala-kālaḥ || 09.2.05 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   5

प्रभूतं मे शत्रु-बलम् । शत्रु-बलेन योधयिष्यामि नगर-स्थानं अटवीं वा । तत्र मे श्व-वराहयोः कलहे चण्डालस्यैवान्यतर-सिद्धिर्भविष्यतिण् "आसाराणां अटवीनां वा कण्टक-मर्दनं एतत्करिष्यामिण्" अत्युपचितं वा कोप-भयान्नित्यं आसन्नं अरि-बलं वासयेद् । अन्यत्र-अभ्यन्तर-कोप-शङ्कायाः शत्रु-युद्ध-अवर-युद्ध-कालश्च इत्यमित्र-बल-कालः ।। ०९.२.०६ ।।
prabhūtaṃ me śatru-balam | śatru-balena yodhayiṣyāmi nagara-sthānaṃ aṭavīṃ vā | tatra me śva-varāhayoḥ kalahe caṇḍālasyaivānyatara-siddhirbhaviṣyatiṇ "āsārāṇāṃ aṭavīnāṃ vā kaṇṭaka-mardanaṃ etatkariṣyāmiṇ" atyupacitaṃ vā kopa-bhayānnityaṃ āsannaṃ ari-balaṃ vāsayed | anyatra-abhyantara-kopa-śaṅkāyāḥ śatru-yuddha-avara-yuddha-kālaśca ityamitra-bala-kālaḥ || 09.2.06 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   6

तेनाटवी-बल-कालो व्याख्यातः ।। ०९.२.०७ ।।
tenāṭavī-bala-kālo vyākhyātaḥ || 09.2.07 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   7

मार्ग-आदेशिकम् । पर-भूमि-योग्यम् । अरि-युद्ध-प्रतिलोमम् । अटवी-बल-प्रायः शत्रुर्वा । "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः इत्यटवी-बल-कालः ।। ०९.२.०८ ।।
mārga-ādeśikam | para-bhūmi-yogyam | ari-yuddha-pratilomam | aṭavī-bala-prāyaḥ śatrurvā | "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ ityaṭavī-bala-kālaḥ || 09.2.08 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   8

सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोप-अर्थं यदुत्तिष्ठति तदौत्साहिकं अभक्त-वेतनं विलोप-विष्टि-प्रताप-करं भेद्यं परेषाम् । अभेद्यं तुल्य-देश-जाति-शिल्प-प्रायं संहतं महत् [इति बल-उपादान-कालाह्] ।। ०९.२.०९ ।।
sainyaṃ anekaṃ anekasthaṃ uktaṃ anuktaṃ vā vilopa-arthaṃ yaduttiṣṭhati tadautsāhikaṃ abhakta-vetanaṃ vilopa-viṣṭi-pratāpa-karaṃ bhedyaṃ pareṣām | abhedyaṃ tulya-deśa-jāti-śilpa-prāyaṃ saṃhataṃ mahat [iti bala-upādāna-kālāh] || 09.2.09 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   9

तेषां कुप्य-भृतं अमित्र-अटवी-बलं विलोप-भृतं वा कुर्यात् ।। ०९.२.१० ।।
teṣāṃ kupya-bhṛtaṃ amitra-aṭavī-balaṃ vilopa-bhṛtaṃ vā kuryāt || 09.2.10 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   10

अमित्रस्य वा बल-काले प्रत्युत्पन्ने शत्रु-बलं अवगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वा वासयेत् । काले वाअतिक्रान्ते विसृजेत् ।। ०९.२.११ ।।
amitrasya vā bala-kāle pratyutpanne śatru-balaṃ avagṛhṇīyāt | anyatra vā preṣayet | aphalaṃ vā kuryāt | vikṣiptaṃ vā vāsayet | kāle vāatikrānte visṛjet || 09.2.11 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   11

परस्य चएतद्बल-समुद्दानं विघातयेत् । आत्मनः सम्पादयेत् ।। ०९.२.१२ ।।
parasya caetadbala-samuddānaṃ vighātayet | ātmanaḥ sampādayet || 09.2.12 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   12

पूर्वं पूर्वं चएषां श्रेयः सम्नाहयितुं ।। ०९.२.१३ ।।
pūrvaṃ pūrvaṃ caeṣāṃ śreyaḥ samnāhayituṃ || 09.2.13 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   13

तद्-भाव-भावित्वान्नित्य-सत्कार-अनुगमाच्च मौल-बलं भृत-बलात्श्रेयः ।। ०९.२.१४ ।।
tad-bhāva-bhāvitvānnitya-satkāra-anugamācca maula-balaṃ bhṛta-balātśreyaḥ || 09.2.14 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   14

नित्य-अनन्तरं क्षिप्र-उत्थायि वश्यं व भृत-बलं श्रेणी-बलात्श्रेयः ।। ०९.२.१५ ।।
nitya-anantaraṃ kṣipra-utthāyi vaśyaṃ va bhṛta-balaṃ śreṇī-balātśreyaḥ || 09.2.15 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   15

जानपदं एक-अर्थ-उपगतं तुल्य-संघर्ष-अमर्ष-सिद्धि-लाभं च श्रेणी-बलं मित्र-बलात्श्रेयः ।। ०९.२.१६ ।।
jānapadaṃ eka-artha-upagataṃ tulya-saṃgharṣa-amarṣa-siddhi-lābhaṃ ca śreṇī-balaṃ mitra-balātśreyaḥ || 09.2.16 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   16

अपरिमित-देश-कालं एक-अर्थ-उपगमाच्च मित्र-बलं अमित्र-बलात्श्रेयः ।। ०९.२.१७ ।।
aparimita-deśa-kālaṃ eka-artha-upagamācca mitra-balaṃ amitra-balātśreyaḥ || 09.2.17 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   17

आर्य-अधिष्ठितं अमित्र-बलं अटवी-बलात्श्रेयः ।। ०९.२.१८ ।।
ārya-adhiṣṭhitaṃ amitra-balaṃ aṭavī-balātśreyaḥ || 09.2.18 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   18

तदुभयं विलोप-अर्थं ।। ०९.२.१९ ।।
tadubhayaṃ vilopa-arthaṃ || 09.2.19 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   19

अविलोपे व्यसने च ताभ्यां अहि-भयं स्यात् ।। ०९.२.२० ।।
avilope vyasane ca tābhyāṃ ahi-bhayaṃ syāt || 09.2.20 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   20

ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-सैन्यानां तेजः-प्राधान्यात्पूर्वं पूर्वं श्रेयः सम्नाहयितुम् इत्याचार्याः ।। ०९.२.२१ ।।
brāhmaṇa-kṣatriya-vaiśya-śūdra-sainyānāṃ tejaḥ-prādhānyātpūrvaṃ pūrvaṃ śreyaḥ samnāhayitum ityācāryāḥ || 09.2.21 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   21

नैति कौटिल्यः ।। ०९.२.२२ ।।
naiti kauṭilyaḥ || 09.2.22 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   22

प्रणिपातेन ब्राह्मण-बलं परोअभिहारयेत् ।। ०९.२.२३ ।।
praṇipātena brāhmaṇa-balaṃ paroabhihārayet || 09.2.23 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   23

प्रहरण-विद्या-विनीतं तु क्षत्रिय-बलं श्रेयः । बहुल-सारं वा वैश्य-शूद्र-बलं इति ।। ०९.२.२४ ।।
praharaṇa-vidyā-vinītaṃ tu kṣatriya-balaṃ śreyaḥ | bahula-sāraṃ vā vaiśya-śūdra-balaṃ iti || 09.2.24 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   24

तस्मादेवं-बलः परः । तस्यएतत्प्रतिबलं इति बल-समुद्दानं कुर्यात् ।। ०९.२.२५ ।।
tasmādevaṃ-balaḥ paraḥ | tasyaetatpratibalaṃ iti bala-samuddānaṃ kuryāt || 09.2.25 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   25

हस्ति-यन्त्र-शकट-गर्भ-कुन्त-प्रास-हाटक-वेणु-शल्यवद्हस्ति-बलस्य प्रतिबलं ।। ०९.२.२६ ।।
hasti-yantra-śakaṭa-garbha-kunta-prāsa-hāṭaka-veṇu-śalyavadhasti-balasya pratibalaṃ || 09.2.26 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   26

तदेव पाषाण-लगुड-आवरण-अङ्कुश-कच-ग्रहणी-प्रायं रथ-बलस्य प्रतिबलं ।। ०९.२.२७ ।।
tadeva pāṣāṇa-laguḍa-āvaraṇa-aṅkuśa-kaca-grahaṇī-prāyaṃ ratha-balasya pratibalaṃ || 09.2.27 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   27

तदेवाश्वानां प्रतिबलम् । वर्मिणो वा हस्तिनोअश्वा वा वर्मिणः ।। ०९.२.२८ ।।
tadevāśvānāṃ pratibalam | varmiṇo vā hastinoaśvā vā varmiṇaḥ || 09.2.28 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   28

कवचिनो रथा आवरणिनः पत्तयश्च चतुर्-अङ्ग-बलस्य प्रतिबलं ।। ०९.२.२९ ।।
kavacino rathā āvaraṇinaḥ pattayaśca catur-aṅga-balasya pratibalaṃ || 09.2.29 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   29

एवं बल-समुद्दानं पर-सैन्य-निवारणं । ।। ०९.२.३०अ ब ।।
evaṃ bala-samuddānaṃ para-sainya-nivāraṇaṃ | || 09.2.30a ba ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   30

विभवेन स्व-सैन्यानां कुर्यादङ्ग-विकल्पशः ।। ०९.२.३०च्द् ।।
vibhavena sva-sainyānāṃ kuryādaṅga-vikalpaśaḥ || 09.2.30cd ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In