प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण् "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ॥ ०९.२.०३ ॥
प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण् "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ॥ ०९.२.०५ ॥