Artha Shastra

Navamo Adhikarana - Adhyaya 3

Consideration of Annoyance in The Rear, and remedies against Internal and External Troubles

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अल्पः पश्चात्-कोपो महान्पुरस्ताल्-लाभ इति अल्पः पश्चात्-कोपो गरीयान् ।। ०९.३.०१ ।।
alpaḥ paścāt-kopo mahānpurastāl-lābha iti alpaḥ paścāt-kopo garīyān || 09.3.01 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   1

अल्पं पश्चात्-कोपं प्रयातस्स्य दूष्य-अमित्र-आटविका हि सर्वतः समेधयन्ति । प्रकृति-कोपो वा ।। ०९.३.०२ ।।
alpaṃ paścāt-kopaṃ prayātassya dūṣya-amitra-āṭavikā hi sarvataḥ samedhayanti | prakṛti-kopo vā || 09.3.02 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   2

लब्धं अपि च महान्तं पुरस्ताल्-लाहं एवं-भूते भृत्य-मित्र-क्षय-व्यया ग्रसन्ते ।। ०९.३.०३ ।।
labdhaṃ api ca mahāntaṃ purastāl-lāhaṃ evaṃ-bhūte bhṛtya-mitra-kṣaya-vyayā grasante || 09.3.03 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   3

तस्मात्सहस्र-एकीयः पुरस्ताल्-लाभस्यायोगः शत-एकीयो वा पश्चात्-कोप इति न यायात् ।। ०९.३.०४ ।।
tasmātsahasra-ekīyaḥ purastāl-lābhasyāyogaḥ śata-ekīyo vā paścāt-kopa iti na yāyāt || 09.3.04 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   4

सूची-मुखा ह्यनर्था इति लोक-प्रवादः ।। ०९.३.०५ ।।
sūcī-mukhā hyanarthā iti loka-pravādaḥ || 09.3.05 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   5

पश्चात्-कोपे साम-दान-भेद-दण्डान्प्रयुञ्जीत ।। ०९.३.०६ ।।
paścāt-kope sāma-dāna-bheda-daṇḍānprayuñjīta || 09.3.06 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   6

पुरस्ताल्-लाभे सेना-पतिं कुमारं वा दण्ड-चारिणं कुर्वीत ।। ०९.३.०७ ।।
purastāl-lābhe senā-patiṃ kumāraṃ vā daṇḍa-cāriṇaṃ kurvīta || 09.3.07 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   7

बलवान्वा राजा पश्चात्-कोप-अवग्रह-समर्थः पुरस्ताल्-लाभं आदातुं यायात् ।। ०९.३.०८ ।।
balavānvā rājā paścāt-kopa-avagraha-samarthaḥ purastāl-lābhaṃ ādātuṃ yāyāt || 09.3.08 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   8

अभ्यन्तर-कोप-शङ्कायां शङ्कितानादाय यायात् । बाह्य-कोप-शङ्कायां वा पुत्र-दारं एषां ।। ०९.३.०९ ।।
abhyantara-kopa-śaṅkāyāṃ śaṅkitānādāya yāyāt | bāhya-kopa-śaṅkāyāṃ vā putra-dāraṃ eṣāṃ || 09.3.09 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   9

अभ्यन्तर-अवग्रहं कृत्वा शून्य-पालं अनेक-बल-वर्गं अनेक-मुख्यं च स्थापयित्वा यायात् । न वा यायात् ।। ०९.३.१० ।।
abhyantara-avagrahaṃ kṛtvā śūnya-pālaṃ aneka-bala-vargaṃ aneka-mukhyaṃ ca sthāpayitvā yāyāt | na vā yāyāt || 09.3.10 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   10

अभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्तात् ।। ०९.३.११ ।।
abhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāt || 09.3.11 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   11

मन्त्र-पुरोहित-सेना-पति-युव-राजानां अन्यतम-कोपोअभ्यन्तर-कोपः ।। ०९.३.१२ ।।
mantra-purohita-senā-pati-yuva-rājānāṃ anyatama-kopoabhyantara-kopaḥ || 09.3.12 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   12

तं आत्म-दोष-त्यागेन पर-शक्त्य्-अपराध-वशेन वा साधयेत् ।। ०९.३.१३ ।।
taṃ ātma-doṣa-tyāgena para-śakty-aparādha-vaśena vā sādhayet || 09.3.13 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   13

महा-अपराधेअपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः । युव-राजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ।। ०९.३.१४ ।।
mahā-aparādheapi purohite samrodhanaṃ avasrāvaṇaṃ vā siddhiḥ | yuva-rāje samrodhanaṃ nigraho vā guṇavatyanyasminsati putre || 09.3.14 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   14

पुत्रं भ्रातरं अन्यं वा कुल्यं राज-ग्राहिणं उत्साहेन साधयेत् । उत्साह-अब्भावे गृहीत-अनुवर्तन-संधि-कर्मभ्यां अरि-संधान-भयात् ।। ०९.३.१५ ।।
putraṃ bhrātaraṃ anyaṃ vā kulyaṃ rāja-grāhiṇaṃ utsāhena sādhayet | utsāha-abbhāve gṛhīta-anuvartana-saṃdhi-karmabhyāṃ ari-saṃdhāna-bhayāt || 09.3.15 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   15

अन्येभ्यस्तद्-विधेभ्यो वा भूमि-दानैर्विश्वासयेदेनं ।। ०९.३.१६ ।।
anyebhyastad-vidhebhyo vā bhūmi-dānairviśvāsayedenaṃ || 09.3.16 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   16

तद्-विशिष्टं स्वयं-ग्राहं दण्डं वा प्रेषयेत् । सामन्त-आटविकान्वा । तैर्विगृहीतं अतिसंदध्यात् ।। ०९.३.१७ ।।
tad-viśiṣṭaṃ svayaṃ-grāhaṃ daṇḍaṃ vā preṣayet | sāmanta-āṭavikānvā | tairvigṛhītaṃ atisaṃdadhyāt || 09.3.17 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   17

अपरुद्ध-आदानं पारग्रामिकं वा योगं आतिष्ठेत् ।। ०९.३.१८ ।।
aparuddha-ādānaṃ pāragrāmikaṃ vā yogaṃ ātiṣṭhet || 09.3.18 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   18

एतेन मन्त्र-सेना-पती व्याख्यातौ ।। ०९.३.१९ ।।
etena mantra-senā-patī vyākhyātau || 09.3.19 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   19

मन्त्र्य्-आदि-वर्जानां अन्तर्-अमात्यानां अन्यतम-कोपोअन्तर्-अमात्य-कोपः ।। ०९.३.२० ।।
mantry-ādi-varjānāṃ antar-amātyānāṃ anyatama-kopoantar-amātya-kopaḥ || 09.3.20 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   20

तत्रापि यथा-अर्हं उपायान्प्रयुञ्जीत ।। ०९.३.२१ ।।
tatrāpi yathā-arhaṃ upāyānprayuñjīta || 09.3.21 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   21

राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानां अन्यतम-कोपो बाह्य-कोपः ।। ०९.३.२२ ।।
rāṣṭra-mukhya-anta-pāla-āṭavika-daṇḍa-upanatānāṃ anyatama-kopo bāhya-kopaḥ || 09.3.22 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   22

तं अन्योन्येनावग्राहयेत् ।। ०९.३.२३ ।।
taṃ anyonyenāvagrāhayet || 09.3.23 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   23

अतिदुर्ग-प्रतिष्टब्धं वा सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनावग्राहयेत् ।। ०९.३.२४ ।।
atidurga-pratiṣṭabdhaṃ vā sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāvagrāhayet || 09.3.24 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   24

मित्रेणौपग्राहयेद्वा यथा नामित्रं गच्छेत् ।। ०९.३.२५ ।।
mitreṇaupagrāhayedvā yathā nāmitraṃ gacchet || 09.3.25 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   25

अमित्राद्वा सत्त्री भेदयेदेनं "अयं त्वा योग-पुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति । अवाप्त-अर्थो दण्ड-चारिणं अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारं अन्ते वा वासयिष्यति ।। ०९.३.२६ ।।
amitrādvā sattrī bhedayedenaṃ "ayaṃ tvā yoga-puruṣaṃ manyamāno bhartaryeva vikramayiṣyati | avāpta-artho daṇḍa-cāriṇaṃ amitra-āṭavikeṣu kṛcchre vā prayāse yokṣyati | viputra-dāraṃ ante vā vāsayiṣyati || 09.3.26 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   26

प्रतिहत-विक्रमं त्वां भर्तर्य्पण्यं करिष्यति । त्वया वा संधिं कृत्वा भर्तारं एव प्रसादयिष्यति ।। ०९.३.२७ ।।
pratihata-vikramaṃ tvāṃ bhartarypaṇyaṃ kariṣyati | tvayā vā saṃdhiṃ kṛtvā bhartāraṃ eva prasādayiṣyati || 09.3.27 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   27

मित्रं उपकृष्टं वाअस्य गच्छ" इति ।। ०९.३.२८ ।।
mitraṃ upakṛṣṭaṃ vāasya gaccha" iti || 09.3.28 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   28

प्रतिपन्नं इष्ट-अभिप्रायैः पूजयेत् ।। ०९.३.२९ ।।
pratipannaṃ iṣṭa-abhiprāyaiḥ pūjayet || 09.3.29 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   29

अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योग-पुरुषः प्रणिहितः" इति ।। ०९.३.३० ।।
apratipannasya saṃśrayaṃ bhedayed"asau te yoga-puruṣaḥ praṇihitaḥ" iti || 09.3.30 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   30

सत्त्री चएनं अभित्यक्त-शासनैर्घातयेत् । गूढ-पुरुषैर्वा ।। ०९.३.३१ ।।
sattrī caenaṃ abhityakta-śāsanairghātayet | gūḍha-puruṣairvā || 09.3.31 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   31

सह-प्रस्थायिनो वाअस्य प्रवीर-पुरुषान्यथा-अभिप्राय-करणेनऽवाहयेत् ।। ०९.३.३२ ।।
saha-prasthāyino vāasya pravīra-puruṣānyathā-abhiprāya-karaṇena'vāhayet || 09.3.32 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   32

तेन प्रणिहितान्सत्त्री ब्रूयात् ।। ०९.३.३३ ।।
tena praṇihitānsattrī brūyāt || 09.3.33 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   33

इति सिद्धिः ।। ०९.३.३४ ।।
iti siddhiḥ || 09.3.34 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   34

परस्य चएनान्कोपानुत्थापयेत् । आत्मनश्च शमयेत् ।। ०९.३.३५ ।।
parasya caenānkopānutthāpayet | ātmanaśca śamayet || 09.3.35 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   35

यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रौपजापः कार्यः ।। ०९.३.३६ ।।
yaḥ kopaṃ kartuṃ śamayituṃ vā śaktastatraupajāpaḥ kāryaḥ || 09.3.36 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   36

यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः । तर्कयितव्यश्च कल्याण-बुद्धिरुताहो शठ इति ।। ०९.३.३७ ।।
yaḥ satya-saṃdhaḥ śaktaḥ karmaṇi phala-avāptau cānugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ | tarkayitavyaśca kalyāṇa-buddhirutāho śaṭha iti || 09.3.37 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   37

शठो हि बाह्योअभ्यन्तरं एवं उपजपति "भर्तारं चेद्द्हत्वा मां प्रतिपादयिष्यति शत्रु-वधो भूमि-लाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनं आहनिष्यतिइति हत-बन्धु-पक्षस्तुल्य-दोष-दण्डेनौद्विग्नश्च मे भूयानकृत्य-पक्षो भविष्यति । तद्-विधे वाअन्यस्मिन्नपि शङ्कितो भविष्यति । अन्यं अन्यं चास्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ।। ०९.३.३८ ।।
śaṭho hi bāhyoabhyantaraṃ evaṃ upajapati "bhartāraṃ ceddhatvā māṃ pratipādayiṣyati śatru-vadho bhūmi-lābhaśca me dvividho lābho bhaviṣyati | atha vā śatrurenaṃ āhaniṣyatiiti hata-bandhu-pakṣastulya-doṣa-daṇḍenaudvignaśca me bhūyānakṛtya-pakṣo bhaviṣyati | tad-vidhe vāanyasminnapi śaṅkito bhaviṣyati | anyaṃ anyaṃ cāsya mukhyam abhityakta-śāsanena ghātayiṣyāmi" iti || 09.3.38 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   38

अभ्यन्तरो वा शठो बाह्यं एवं उपजपति "कोशं अस्य हरिष्यामि । दण्डं वाअस्य हनिष्यामि । दुष्टं वा भर्तारं अनेन घातयिष्यामि । प्रतिपन्नं बाह्यं अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रं अस्य सज्यताम् । वैरं अस्य प्रसज्यताम् । ततः स्व-अधीनो मे भविष्यति । ततो भर्तारं एव प्रसादयिष्यामि । स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य-भूमिं भर्तृ-भूमिं चौभयं अवाप्स्यामि । विरुद्धं वाआवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि । शून्यं वाअस्य मूलं हरिष्यामि" इति ।। ०९.३.३९ ।।
abhyantaro vā śaṭho bāhyaṃ evaṃ upajapati "kośaṃ asya hariṣyāmi | daṇḍaṃ vāasya haniṣyāmi | duṣṭaṃ vā bhartāraṃ anena ghātayiṣyāmi | pratipannaṃ bāhyaṃ amitra-āṭavikeṣu vikramayiṣyāmi "cakraṃ asya sajyatām | vairaṃ asya prasajyatām | tataḥ sva-adhīno me bhaviṣyati | tato bhartāraṃ eva prasādayiṣyāmi | svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddhvā vā bāhya-bhūmiṃ bhartṛ-bhūmiṃ caubhayaṃ avāpsyāmi | viruddhaṃ vāāvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi | śūnyaṃ vāasya mūlaṃ hariṣyāmi" iti || 09.3.39 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   39

कल्याण-बुद्धिस्तु सह-जीव्यर्थं उपजपति ।। ०९.३.४० ।।
kalyāṇa-buddhistu saha-jīvyarthaṃ upajapati || 09.3.40 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   40

कल्याण-बुद्धिना संदधीत । शठं "तथा" इति प्रतिगृह्यातिसंदध्यात् इति ।। ०९.३.४१ ।।
kalyāṇa-buddhinā saṃdadhīta | śaṭhaṃ "tathā" iti pratigṛhyātisaṃdadhyāt iti || 09.3.41 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   41

एवं उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ।। ०९.३.४२अ ब ।।
evaṃ upalabhya pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare | || 09.3.42a ba ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   42

रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ।। ०९.३.४२च्द् ।।
rakṣyāḥ svebhyaḥ parebhyaśca nityaṃ ātmā vipaścitā || 09.3.42cd ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In