| |
|

This overlay will guide you through the buttons:

अल्पः पश्चात्-कोपो महान्पुरस्ताल्-लाभ इति अल्पः पश्चात्-कोपो गरीयान् ॥ ०९.३.०१ ॥
alpaḥ paścāt-kopo mahānpurastāl-lābha iti alpaḥ paścāt-kopo garīyān .. 09.3.01 ..
अल्पं पश्चात्-कोपं प्रयातस्स्य दूष्य-अमित्र-आटविका हि सर्वतः समेधयन्ति । प्रकृति-कोपो वा ॥ ०९.३.०२ ॥
alpaṃ paścāt-kopaṃ prayātassya dūṣya-amitra-āṭavikā hi sarvataḥ samedhayanti . prakṛti-kopo vā .. 09.3.02 ..
लब्धं अपि च महान्तं पुरस्ताल्-लाहं एवं-भूते भृत्य-मित्र-क्षय-व्यया ग्रसन्ते ॥ ०९.३.०३ ॥
labdhaṃ api ca mahāntaṃ purastāl-lāhaṃ evaṃ-bhūte bhṛtya-mitra-kṣaya-vyayā grasante .. 09.3.03 ..
तस्मात्सहस्र-एकीयः पुरस्ताल्-लाभस्यायोगः शत-एकीयो वा पश्चात्-कोप इति न यायात् ॥ ०९.३.०४ ॥
tasmātsahasra-ekīyaḥ purastāl-lābhasyāyogaḥ śata-ekīyo vā paścāt-kopa iti na yāyāt .. 09.3.04 ..
सूची-मुखा ह्यनर्था इति लोक-प्रवादः ॥ ०९.३.०५ ॥
sūcī-mukhā hyanarthā iti loka-pravādaḥ .. 09.3.05 ..
पश्चात्-कोपे साम-दान-भेद-दण्डान्प्रयुञ्जीत ॥ ०९.३.०६ ॥
paścāt-kope sāma-dāna-bheda-daṇḍānprayuñjīta .. 09.3.06 ..
पुरस्ताल्-लाभे सेना-पतिं कुमारं वा दण्ड-चारिणं कुर्वीत ॥ ०९.३.०७ ॥
purastāl-lābhe senā-patiṃ kumāraṃ vā daṇḍa-cāriṇaṃ kurvīta .. 09.3.07 ..
बलवान्वा राजा पश्चात्-कोप-अवग्रह-समर्थः पुरस्ताल्-लाभं आदातुं यायात् ॥ ०९.३.०८ ॥
balavānvā rājā paścāt-kopa-avagraha-samarthaḥ purastāl-lābhaṃ ādātuṃ yāyāt .. 09.3.08 ..
अभ्यन्तर-कोप-शङ्कायां शङ्कितानादाय यायात् । बाह्य-कोप-शङ्कायां वा पुत्र-दारं एषां ॥ ०९.३.०९ ॥
abhyantara-kopa-śaṅkāyāṃ śaṅkitānādāya yāyāt . bāhya-kopa-śaṅkāyāṃ vā putra-dāraṃ eṣāṃ .. 09.3.09 ..
अभ्यन्तर-अवग्रहं कृत्वा शून्य-पालं अनेक-बल-वर्गं अनेक-मुख्यं च स्थापयित्वा यायात् । न वा यायात् ॥ ०९.३.१० ॥
abhyantara-avagrahaṃ kṛtvā śūnya-pālaṃ aneka-bala-vargaṃ aneka-mukhyaṃ ca sthāpayitvā yāyāt . na vā yāyāt .. 09.3.10 ..
अभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्तात् ॥ ०९.३.११ ॥
abhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāt .. 09.3.11 ..
मन्त्र-पुरोहित-सेना-पति-युव-राजानां अन्यतम-कोपोअभ्यन्तर-कोपः ॥ ०९.३.१२ ॥
mantra-purohita-senā-pati-yuva-rājānāṃ anyatama-kopoabhyantara-kopaḥ .. 09.3.12 ..
तं आत्म-दोष-त्यागेन पर-शक्त्य्-अपराध-वशेन वा साधयेत् ॥ ०९.३.१३ ॥
taṃ ātma-doṣa-tyāgena para-śakty-aparādha-vaśena vā sādhayet .. 09.3.13 ..
महा-अपराधेअपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः । युव-राजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ॥ ०९.३.१४ ॥
mahā-aparādheapi purohite samrodhanaṃ avasrāvaṇaṃ vā siddhiḥ . yuva-rāje samrodhanaṃ nigraho vā guṇavatyanyasminsati putre .. 09.3.14 ..
पुत्रं भ्रातरं अन्यं वा कुल्यं राज-ग्राहिणं उत्साहेन साधयेत् । उत्साह-अब्भावे गृहीत-अनुवर्तन-संधि-कर्मभ्यां अरि-संधान-भयात् ॥ ०९.३.१५ ॥
putraṃ bhrātaraṃ anyaṃ vā kulyaṃ rāja-grāhiṇaṃ utsāhena sādhayet . utsāha-abbhāve gṛhīta-anuvartana-saṃdhi-karmabhyāṃ ari-saṃdhāna-bhayāt .. 09.3.15 ..
अन्येभ्यस्तद्-विधेभ्यो वा भूमि-दानैर्विश्वासयेदेनं ॥ ०९.३.१६ ॥
anyebhyastad-vidhebhyo vā bhūmi-dānairviśvāsayedenaṃ .. 09.3.16 ..
तद्-विशिष्टं स्वयं-ग्राहं दण्डं वा प्रेषयेत् । सामन्त-आटविकान्वा । तैर्विगृहीतं अतिसंदध्यात् ॥ ०९.३.१७ ॥
tad-viśiṣṭaṃ svayaṃ-grāhaṃ daṇḍaṃ vā preṣayet . sāmanta-āṭavikānvā . tairvigṛhītaṃ atisaṃdadhyāt .. 09.3.17 ..
अपरुद्ध-आदानं पारग्रामिकं वा योगं आतिष्ठेत् ॥ ०९.३.१८ ॥
aparuddha-ādānaṃ pāragrāmikaṃ vā yogaṃ ātiṣṭhet .. 09.3.18 ..
एतेन मन्त्र-सेना-पती व्याख्यातौ ॥ ०९.३.१९ ॥
etena mantra-senā-patī vyākhyātau .. 09.3.19 ..
मन्त्र्य्-आदि-वर्जानां अन्तर्-अमात्यानां अन्यतम-कोपोअन्तर्-अमात्य-कोपः ॥ ०९.३.२० ॥
mantry-ādi-varjānāṃ antar-amātyānāṃ anyatama-kopoantar-amātya-kopaḥ .. 09.3.20 ..
तत्रापि यथा-अर्हं उपायान्प्रयुञ्जीत ॥ ०९.३.२१ ॥
tatrāpi yathā-arhaṃ upāyānprayuñjīta .. 09.3.21 ..
राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानां अन्यतम-कोपो बाह्य-कोपः ॥ ०९.३.२२ ॥
rāṣṭra-mukhya-anta-pāla-āṭavika-daṇḍa-upanatānāṃ anyatama-kopo bāhya-kopaḥ .. 09.3.22 ..
तं अन्योन्येनावग्राहयेत् ॥ ०९.३.२३ ॥
taṃ anyonyenāvagrāhayet .. 09.3.23 ..
अतिदुर्ग-प्रतिष्टब्धं वा सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनावग्राहयेत् ॥ ०९.३.२४ ॥
atidurga-pratiṣṭabdhaṃ vā sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāvagrāhayet .. 09.3.24 ..
मित्रेणौपग्राहयेद्वा यथा नामित्रं गच्छेत् ॥ ०९.३.२५ ॥
mitreṇaupagrāhayedvā yathā nāmitraṃ gacchet .. 09.3.25 ..
अमित्राद्वा सत्त्री भेदयेदेनं "अयं त्वा योग-पुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति । अवाप्त-अर्थो दण्ड-चारिणं अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारं अन्ते वा वासयिष्यति ॥ ०९.३.२६ ॥
amitrādvā sattrī bhedayedenaṃ "ayaṃ tvā yoga-puruṣaṃ manyamāno bhartaryeva vikramayiṣyati . avāpta-artho daṇḍa-cāriṇaṃ amitra-āṭavikeṣu kṛcchre vā prayāse yokṣyati . viputra-dāraṃ ante vā vāsayiṣyati .. 09.3.26 ..
प्रतिहत-विक्रमं त्वां भर्तर्य्पण्यं करिष्यति । त्वया वा संधिं कृत्वा भर्तारं एव प्रसादयिष्यति ॥ ०९.३.२७ ॥
pratihata-vikramaṃ tvāṃ bhartarypaṇyaṃ kariṣyati . tvayā vā saṃdhiṃ kṛtvā bhartāraṃ eva prasādayiṣyati .. 09.3.27 ..
मित्रं उपकृष्टं वाअस्य गच्छ" इति ॥ ०९.३.२८ ॥
mitraṃ upakṛṣṭaṃ vāasya gaccha" iti .. 09.3.28 ..
प्रतिपन्नं इष्ट-अभिप्रायैः पूजयेत् ॥ ०९.३.२९ ॥
pratipannaṃ iṣṭa-abhiprāyaiḥ pūjayet .. 09.3.29 ..
अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योग-पुरुषः प्रणिहितः" इति ॥ ०९.३.३० ॥
apratipannasya saṃśrayaṃ bhedayed"asau te yoga-puruṣaḥ praṇihitaḥ" iti .. 09.3.30 ..
सत्त्री चएनं अभित्यक्त-शासनैर्घातयेत् । गूढ-पुरुषैर्वा ॥ ०९.३.३१ ॥
sattrī caenaṃ abhityakta-śāsanairghātayet . gūḍha-puruṣairvā .. 09.3.31 ..
सह-प्रस्थायिनो वाअस्य प्रवीर-पुरुषान्यथा-अभिप्राय-करणेनऽवाहयेत् ॥ ०९.३.३२ ॥
saha-prasthāyino vāasya pravīra-puruṣānyathā-abhiprāya-karaṇena'vāhayet .. 09.3.32 ..
तेन प्रणिहितान्सत्त्री ब्रूयात् ॥ ०९.३.३३ ॥
tena praṇihitānsattrī brūyāt .. 09.3.33 ..
इति सिद्धिः ॥ ०९.३.३४ ॥
iti siddhiḥ .. 09.3.34 ..
परस्य चएनान्कोपानुत्थापयेत् । आत्मनश्च शमयेत् ॥ ०९.३.३५ ॥
parasya caenānkopānutthāpayet . ātmanaśca śamayet .. 09.3.35 ..
यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रौपजापः कार्यः ॥ ०९.३.३६ ॥
yaḥ kopaṃ kartuṃ śamayituṃ vā śaktastatraupajāpaḥ kāryaḥ .. 09.3.36 ..
यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः । तर्कयितव्यश्च कल्याण-बुद्धिरुताहो शठ इति ॥ ०९.३.३७ ॥
yaḥ satya-saṃdhaḥ śaktaḥ karmaṇi phala-avāptau cānugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ . tarkayitavyaśca kalyāṇa-buddhirutāho śaṭha iti .. 09.3.37 ..
शठो हि बाह्योअभ्यन्तरं एवं उपजपति "भर्तारं चेद्द्हत्वा मां प्रतिपादयिष्यति शत्रु-वधो भूमि-लाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनं आहनिष्यतिइति हत-बन्धु-पक्षस्तुल्य-दोष-दण्डेनौद्विग्नश्च मे भूयानकृत्य-पक्षो भविष्यति । तद्-विधे वाअन्यस्मिन्नपि शङ्कितो भविष्यति । अन्यं अन्यं चास्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ॥ ०९.३.३८ ॥
śaṭho hi bāhyoabhyantaraṃ evaṃ upajapati "bhartāraṃ cedd_hatvā māṃ pratipādayiṣyati śatru-vadho bhūmi-lābhaśca me dvividho lābho bhaviṣyati . atha vā śatrurenaṃ āhaniṣyatiiti hata-bandhu-pakṣastulya-doṣa-daṇḍenaudvignaśca me bhūyānakṛtya-pakṣo bhaviṣyati . tad-vidhe vāanyasminnapi śaṅkito bhaviṣyati . anyaṃ anyaṃ cāsya mukhyam abhityakta-śāsanena ghātayiṣyāmi" iti .. 09.3.38 ..
अभ्यन्तरो वा शठो बाह्यं एवं उपजपति "कोशं अस्य हरिष्यामि । दण्डं वाअस्य हनिष्यामि । दुष्टं वा भर्तारं अनेन घातयिष्यामि । प्रतिपन्नं बाह्यं अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रं अस्य सज्यताम् । वैरं अस्य प्रसज्यताम् । ततः स्व-अधीनो मे भविष्यति । ततो भर्तारं एव प्रसादयिष्यामि । स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य-भूमिं भर्तृ-भूमिं चौभयं अवाप्स्यामि । विरुद्धं वाआवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि । शून्यं वाअस्य मूलं हरिष्यामि" इति ॥ ०९.३.३९ ॥
abhyantaro vā śaṭho bāhyaṃ evaṃ upajapati "kośaṃ asya hariṣyāmi . daṇḍaṃ vāasya haniṣyāmi . duṣṭaṃ vā bhartāraṃ anena ghātayiṣyāmi . pratipannaṃ bāhyaṃ amitra-āṭavikeṣu vikramayiṣyāmi "cakraṃ asya sajyatām . vairaṃ asya prasajyatām . tataḥ sva-adhīno me bhaviṣyati . tato bhartāraṃ eva prasādayiṣyāmi . svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddhvā vā bāhya-bhūmiṃ bhartṛ-bhūmiṃ caubhayaṃ avāpsyāmi . viruddhaṃ vāāvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi . śūnyaṃ vāasya mūlaṃ hariṣyāmi" iti .. 09.3.39 ..
कल्याण-बुद्धिस्तु सह-जीव्यर्थं उपजपति ॥ ०९.३.४० ॥
kalyāṇa-buddhistu saha-jīvyarthaṃ upajapati .. 09.3.40 ..
कल्याण-बुद्धिना संदधीत । शठं "तथा" इति प्रतिगृह्यातिसंदध्यात् इति ॥ ०९.३.४१ ॥
kalyāṇa-buddhinā saṃdadhīta . śaṭhaṃ "tathā" iti pratigṛhyātisaṃdadhyāt iti .. 09.3.41 ..
एवं उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ॥ ०९.३.४२अ ब ॥
evaṃ upalabhya pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare . .. 09.3.42a ba ..
रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ॥ ०९.३.४२च्द् ॥
rakṣyāḥ svebhyaḥ parebhyaśca nityaṃ ātmā vipaścitā .. 09.3.42cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In