| |
|

This overlay will guide you through the buttons:

युग्य-पुरुष-अपचयः क्षयः ॥ ०९.४.०१ ॥
yugya-puruṣa-apacayaḥ kṣayaḥ .. 09.4.01 ..
हिरण्य-धान्य-अपचयो व्ययः ॥ ०९.४.०२ ॥
hiraṇya-dhānya-apacayo vyayaḥ .. 09.4.02 ..
ताभ्यां बहु-गुण-विशिष्टे लाभे यायात् ॥ ०९.४.०३ ॥
tābhyāṃ bahu-guṇa-viśiṣṭe lābhe yāyāt .. 09.4.03 ..
आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व-कालस्तनु-क्षयोअल्प-व्ययो महान्वृद्ध्य्-उदयः कल्यो धर्म्यः पुरोगश्चैति लाभ-सम्पत् ॥ ०९.४.०४ ॥
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva-kālastanu-kṣayoalpa-vyayo mahānvṛddhy-udayaḥ kalyo dharmyaḥ purogaścaiti lābha-sampat .. 09.4.04 ..
सुप्राप्य-अनुपाल्यः परेषां अप्रत्यादेय इत्यादेयः ॥ ०९.४.०५ ॥
suprāpya-anupālyaḥ pareṣāṃ apratyādeya ityādeyaḥ .. 09.4.05 ..
विपर्यये प्रत्यादेयः ॥ ०९.४.०६ ॥
viparyaye pratyādeyaḥ .. 09.4.06 ..
तं आददानस्तत्रस्थो वा विनाशं प्राप्नोति ॥ ०९.४.०७ ॥
taṃ ādadānastatrastho vā vināśaṃ prāpnoti .. 09.4.07 ..
यदि वा पश्येत्"प्रत्यादेयं आदाय कोश-दण्ड-निचय-रक्षा-विधानान्यवस्रावयिष्यामि । खनि-द्रव्य-हस्ति-वन-सेतु-बन्ध-वणिक्-पथानुद्धृत-सारान्करिष्यामि । प्रकृतीरस्य कर्शयिष्यामि । अपवाहयिष्यामि । आयोगेनऽराधयिष्यामि वा । ताः परं प्रतियोगेन कोपयिष्यति । प्रतिपक्षे वाअस्य पण्यं एनं करिष्यामि । मित्रं अपरुद्धं वाअस्य प्रतिपादयिष्यामि । मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थस्तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि । मित्रं आश्रयं वाअस्य वैगुण्यं ग्राहयिष्यामि । तदमित्र-विरक्तं तत्-कुलीनं प्रतिपत्स्यते । सत्कृत्य वाअस्मै भूमिं दास्यामि इति संहित-समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयं अपि लाभं आददीत ॥ ०९.४.०८ ॥
yadi vā paśyet"pratyādeyaṃ ādāya kośa-daṇḍa-nicaya-rakṣā-vidhānānyavasrāvayiṣyāmi . khani-dravya-hasti-vana-setu-bandha-vaṇik-pathānuddhṛta-sārānkariṣyāmi . prakṛtīrasya karśayiṣyāmi . apavāhayiṣyāmi . āyogena'rādhayiṣyāmi vā . tāḥ paraṃ pratiyogena kopayiṣyati . pratipakṣe vāasya paṇyaṃ enaṃ kariṣyāmi . mitraṃ aparuddhaṃ vāasya pratipādayiṣyāmi . mitrasya svasya vā deśasya pīḍāṃ atrasthastaskarebhyaḥ parebhyaśca pratikariṣyāmi . mitraṃ āśrayaṃ vāasya vaiguṇyaṃ grāhayiṣyāmi . tadamitra-viraktaṃ tat-kulīnaṃ pratipatsyate . satkṛtya vāasmai bhūmiṃ dāsyāmi iti saṃhita-samutthitaṃ mitraṃ me cirāya bhaviṣyati" iti pratyādeyaṃ api lābhaṃ ādadīta .. 09.4.08 ..
इत्यादेय-प्रत्यादेयौ व्याख्यातौ ॥ ०९.४.०९ ॥
ityādeya-pratyādeyau vyākhyātau .. 09.4.09 ..
अधार्मिकाद्धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ॥ ०९.४.१० ॥
adhārmikāddhārmikasya lābho labhyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bhavati .. 09.4.10 ..
विपरीतः प्रकोपक इति ॥ ०९.४.११ ॥
viparītaḥ prakopaka iti .. 09.4.11 ..
मन्त्रिणां उपदेशाल्लाभोअलभ्यमानः कोपको भवति "अयं अस्माभिः क्षय-व्ययौ ग्राहितः" इति ॥ ०९.४.१२ ॥
mantriṇāṃ upadeśāllābhoalabhyamānaḥ kopako bhavati "ayaṃ asmābhiḥ kṣaya-vyayau grāhitaḥ" iti .. 09.4.12 ..
दूष्य-मन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति "सिद्ध-अर्थोअयं अस्मान्विनाशयिष्यति" इति ॥ ०९.४.१३ ॥
dūṣya-mantriṇāṃ anādarāllābho labhyamānaḥ kopako bhavati "siddha-arthoayaṃ asmānvināśayiṣyati" iti .. 09.4.13 ..
विपरीतः प्रसादकः ॥ ०९.४.१४ ॥
viparītaḥ prasādakaḥ .. 09.4.14 ..
इति प्रसादक-कोपकौ व्याख्यातौ ॥ ०९.४.१५ ॥
iti prasādaka-kopakau vyākhyātau .. 09.4.15 ..
गमन-मात्र-साध्यत्वाद्ह्रस्व-कालह् ॥ ०९.४.१६ ॥
gamana-mātra-sādhyatvād_hrasva-kālah .. 09.4.16 ..
मन्त्र-साध्यत्वात्तनु-क्षयः ॥ ०९.४.१७ ॥
mantra-sādhyatvāttanu-kṣayaḥ .. 09.4.17 ..
भक्त-मात्र-व्ययत्वादल्प-व्ययह् ॥ ०९.४.१८ ॥
bhakta-mātra-vyayatvādalpa-vyayah .. 09.4.18 ..
तदात्व-वैपुल्यान्महान् ॥ ०९.४.१९ ॥
tadātva-vaipulyānmahān .. 09.4.19 ..
अर्थ-अनुबन्धकत्वाद्वृद्ध्य्-उदयः ॥ ०९.४.२० ॥
artha-anubandhakatvādvṛddhy-udayaḥ .. 09.4.20 ..
निराबाधकत्वात्कल्यः ॥ ०९.४.२१ ॥
nirābādhakatvātkalyaḥ .. 09.4.21 ..
प्रशस्त-उपादानाद्धर्म्यः ॥ ०९.४.२२ ॥
praśasta-upādānāddharmyaḥ .. 09.4.22 ..
सामवायिकानां अनिर्बन्ध-गामित्वात्पुरोगः इति ॥ ०९.४.२३ ॥
sāmavāyikānāṃ anirbandha-gāmitvātpurogaḥ iti .. 09.4.23 ..
तुल्ये लाभे देश-कालौ शक्त्य्-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तं लाभं आददीत ॥ ०९.४.२४ ॥
tulye lābhe deśa-kālau śakty-upāyau priya-apriyau java-ajavau sāmīpya-viprakarṣau tadātva-anubandhau sāratva-sātatye bāhulya-bāhu-guṇye ca vimṛśya bahu-guṇa-yuktaṃ lābhaṃ ādadīta .. 09.4.24 ..
लाभ-विघ्नाः कामः कोपः साध्वसं कारुण्यं ह्रीरनार्य-भावो मानः सानुक्रोशता पर-लोक-अपेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्त-गत-अवमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत-उष्ण-वर्षाणां आक्षम्यं मङ्गल-तिथि-नक्षत्र-इष्टित्वं इति ॥ ०९.४.२५ ॥
lābha-vighnāḥ kāmaḥ kopaḥ sādhvasaṃ kāruṇyaṃ hrīranārya-bhāvo mānaḥ sānukrośatā para-loka-apekṣā dhārmikatvaṃ atyāgitvaṃ dainyaṃ asūyā hasta-gata-avamāno daurātmyaṃ aviśvāso bhayaṃ apratīkāraḥ śīta-uṣṇa-varṣāṇāṃ ākṣamyaṃ maṅgala-tithi-nakṣatra-iṣṭitvaṃ iti .. 09.4.25 ..
नक्षत्रं अति पृच्छन्तं बालं अर्थोअतिवर्तते । ॥ ०९.४.२६अ ब ॥
nakṣatraṃ ati pṛcchantaṃ bālaṃ arthoativartate . .. 09.4.26a ba ..
अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥ ०९.४.२६च्द् ॥
artho hyarthasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ .. 09.4.26cd ..
नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्न-शतैरपि । ॥ ०९.४.२७अ ब ॥
nādhanāḥ prāpnuvantyarthānnarā yatna-śatairapi . .. 09.4.27a ba ..
अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ॥ ०९.४.२७च्द् ॥
arthairarthā prabadhyante gajāḥ prajigajairiva .. 09.4.27cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In