| |
|

This overlay will guide you through the buttons:

संध्य्-आदीनां अयथा-उद्देश-अवस्थापनं अपनयः ॥ ०९.५.०१ ॥
saṃdhy-ādīnāṃ ayathā-uddeśa-avasthāpanaṃ apanayaḥ .. 09.5.01 ..
तस्मादापदः सम्भवन्ति ॥ ०९.५.०२ ॥
tasmādāpadaḥ sambhavanti .. 09.5.02 ..
बाह्य-उत्पत्तिरभ्यन्तर-प्रतिजापा । अभ्यन्तर-उत्पत्तिर्बाह्य-प्रतिजापा । बाह्य-उत्पत्तिर्बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिरभ्यन्तर-प्रतिजापा इत्यापदः ॥ ०९.५.०३ ॥
bāhya-utpattirabhyantara-pratijāpā . abhyantara-utpattirbāhya-pratijāpā . bāhya-utpattirbāhya-pratijāpā . abhyantara-utpattirabhyantara-pratijāpā ityāpadaḥ .. 09.5.03 ..
यत्र बाह्या अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र-उभय-योगे प्रतिजपतः सिद्धिर्विशेषवती ॥ ०९.५.०४ ॥
yatra bāhyā abhyantara-anupajapanti . abhyantarā vā bāhyān . tatra-ubhaya-yoge pratijapataḥ siddhirviśeṣavatī .. 09.5.04 ..
सुव्याजा हि प्रतिजपितारो भवन्ति । नौपजपितारः ॥ ०९.५.०५ ॥
suvyājā hi pratijapitāro bhavanti . naupajapitāraḥ .. 09.5.05 ..
तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः ॥ ०९.५.०६ ॥
teṣu praśānteṣu nānyānśaknuyurupajapituṃ upajapitāraḥ .. 09.5.06 ..
कृच्छ्र-उपजापा हि बाह्यानां अभ्यन्तरास्तेषां इतरे वा ॥ ०९.५.०७ ॥
kṛcchra-upajāpā hi bāhyānāṃ abhyantarāsteṣāṃ itare vā .. 09.5.07 ..
महतश्च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धश्चऽत्मन इति ॥ ०९.५.०८ ॥
mahataśca prayatnasya vadhaḥ pareṣām . artha-anubandhaśca'tmana iti .. 09.5.08 ..
अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ॥ ०९.५.०९ ॥
abhyantareṣu pratijapatsu sāma-dāne prayuñjīta .. 09.5.09 ..
स्थान-मान-कर्म सान्त्वं ॥ ०९.५.१० ॥
sthāna-māna-karma sāntvaṃ .. 09.5.10 ..
अनुग्रह-परिहारौ कर्मस्वायोगो वा दानं ॥ ०९.५.११ ॥
anugraha-parihārau karmasvāyogo vā dānaṃ .. 09.5.11 ..
बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ॥ ०९.५.१२ ॥
bāhyeṣu pratijapatsu bheda-daṇḍau prayuñjīta .. 09.5.12 ..
सत्त्रिणो मित्र-व्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः "अयं वो राजा दूष्य-व्यञ्जनैरतिसंधातु-कामः । बुध्यध्वम्" इति ॥ ०९.५.१३ ॥
sattriṇo mitra-vyañjanā vā bāhyānāṃ cāraṃ eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya-vyañjanairatisaṃdhātu-kāmaḥ . budhyadhvam" iti .. 09.5.13 ..
दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिता दूष्यान्बाह्यैर्भेदयेयुः । बाह्यान्वा दूष्यैः ॥ ०९.५.१४ ॥
dūṣyeṣu vā dūṣya-vyañjanāḥ praṇihitā dūṣyānbāhyairbhedayeyuḥ . bāhyānvā dūṣyaiḥ .. 09.5.14 ..
दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्र-रसाभ्यां हन्युः ॥ ०९.५.१५ ॥
dūṣyānanupraviṣṭā vā tīkṣṇāḥ śastra-rasābhyāṃ hanyuḥ .. 09.5.15 ..
आहूय वा बाह्यान्घातयेयुः ॥ ०९.५.१६ ॥
āhūya vā bāhyānghātayeyuḥ .. 09.5.16 ..
यत्र बाह्या बाह्यानुपजपन्ति । अभ्यन्तरानभ्यन्तरा वा । तत्रएकान्त-योग उपजपितुः सिद्धिर्विशेषवती ॥ ०९.५.१७ ॥
yatra bāhyā bāhyānupajapanti . abhyantarānabhyantarā vā . tatraekānta-yoga upajapituḥ siddhirviśeṣavatī .. 09.5.17 ..
दोष-शुद्धौ हि दूष्या न विद्यन्ते ॥ ०९.५.१८ ॥
doṣa-śuddhau hi dūṣyā na vidyante .. 09.5.18 ..
दूष्य-शुद्धौ हि दोषः पुनरन्यान्दूषयति ॥ ०९.५.१९ ॥
dūṣya-śuddhau hi doṣaḥ punaranyāndūṣayati .. 09.5.19 ..
तस्माद्बाह्येषुउपजपत्सु भेद-दण्डौ प्रयुञ्जीत ॥ ०९.५.२० ॥
tasmādbāhyeṣuupajapatsu bheda-daṇḍau prayuñjīta .. 09.5.20 ..
सत्त्रिणो मित्र-व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयं आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ॥ ०९.५.२१ ॥
sattriṇo mitra-vyañjanā vā brūyuḥ "ayaṃ vo rājā svayaṃ ādātu-kāmaḥ . vigṛhītāḥ sthānena rājñā . budhyadhvam" iti .. 09.5.21 ..
प्रतिजपितुर्वा दूत-दण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्र-रस-आदिभिरेषां छिद्रेषु प्रहरेयुः ॥ ०९.५.२२ ॥
pratijapiturvā dūta-daṇḍānanupraviṣṭāstīkṣṇāḥ śastra-rasa-ādibhireṣāṃ chidreṣu prahareyuḥ .. 09.5.22 ..
ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः ॥ ०९.५.२३ ॥
tataḥ sattriṇaḥ pratijapitāraṃ abhiśaṃseyuḥ .. 09.5.23 ..
अभ्यन्तरानभ्यन्तरेषुउपजपत्सु यथा-अर्हं उपायं प्रयुञ्जीत ॥ ०९.५.२४ ॥
abhyantarānabhyantareṣuupajapatsu yathā-arhaṃ upāyaṃ prayuñjīta .. 09.5.24 ..
तुष्ट-लिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥ ०९.५.२५ ॥
tuṣṭa-liṅgaṃ atuṣṭaṃ viparītaṃ vā sāma prayuñjīta .. 09.5.25 ..
शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनं इति दानं ॥ ०९.५.२६ ॥
śauca-sāmarthya-apadeśena vyasana-abhyudaya-avekṣaṇena vā pratipūjanaṃ iti dānaṃ .. 09.5.26 ..
मित्र-व्यञ्जनो वा ब्रूयादेतान्"चित्त-ज्ञान-अर्थं उपधास्यति वो राजा । तदस्यऽख्यातव्यं इति ॥ ०९.५.२७ ॥
mitra-vyañjano vā brūyādetān"citta-jñāna-arthaṃ upadhāsyati vo rājā . tadasya'khyātavyaṃ iti .. 09.5.27 ..
परस्पराद्वा भेदयेदेनान्"असौ चासौ च वो राजन्येवं उपजपति" इति भेदः ॥ ०९.५.२८ ॥
parasparādvā bhedayedenān"asau cāsau ca vo rājanyevaṃ upajapati" iti bhedaḥ .. 09.5.28 ..
दाण्डकर्मिकवच्च दण्डः ॥ ०९.५.२९ ॥
dāṇḍakarmikavacca daṇḍaḥ .. 09.5.29 ..
एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत् ॥ ०९.५.३० ॥
etāsāṃ catasṛṇāṃ āpadāṃ abhyantarāṃ eva pūrvaṃ sādhayet .. 09.5.30 ..
अहि-भयादभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्ताड ॥ ०९.५.३१ ॥
ahi-bhayādabhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāḍa .. 09.5.31 ..
पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदां । ॥ ०९.५.३२अ ब ॥
pūrvāṃ pūrvāṃ vijānīyāllaghvīṃ āpadaṃ āpadāṃ . .. 09.5.32a ba ..
उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ॥ ०९.५.३२च्द् ॥
utthitāṃ balavadbhyo vā gurvīṃ laghvīṃ viparyaye .. 09.5.32cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In