Artha Shastra

Navamo Adhikarana - Adhyaya 5

External and Internal Dangers

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
संध्य्-आदीनां अयथा-उद्देश-अवस्थापनं अपनयः ।। ०९.५.०१ ।।
saṃdhy-ādīnāṃ ayathā-uddeśa-avasthāpanaṃ apanayaḥ || 09.5.01 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   1

तस्मादापदः सम्भवन्ति ।। ०९.५.०२ ।।
tasmādāpadaḥ sambhavanti || 09.5.02 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   2

बाह्य-उत्पत्तिरभ्यन्तर-प्रतिजापा । अभ्यन्तर-उत्पत्तिर्बाह्य-प्रतिजापा । बाह्य-उत्पत्तिर्बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिरभ्यन्तर-प्रतिजापा इत्यापदः ।। ०९.५.०३ ।।
bāhya-utpattirabhyantara-pratijāpā | abhyantara-utpattirbāhya-pratijāpā | bāhya-utpattirbāhya-pratijāpā | abhyantara-utpattirabhyantara-pratijāpā ityāpadaḥ || 09.5.03 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   3

यत्र बाह्या अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र-उभय-योगे प्रतिजपतः सिद्धिर्विशेषवती ।। ०९.५.०४ ।।
yatra bāhyā abhyantara-anupajapanti | abhyantarā vā bāhyān | tatra-ubhaya-yoge pratijapataḥ siddhirviśeṣavatī || 09.5.04 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   4

सुव्याजा हि प्रतिजपितारो भवन्ति । नौपजपितारः ।। ०९.५.०५ ।।
suvyājā hi pratijapitāro bhavanti | naupajapitāraḥ || 09.5.05 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   5

तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः ।। ०९.५.०६ ।।
teṣu praśānteṣu nānyānśaknuyurupajapituṃ upajapitāraḥ || 09.5.06 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   6

कृच्छ्र-उपजापा हि बाह्यानां अभ्यन्तरास्तेषां इतरे वा ।। ०९.५.०७ ।।
kṛcchra-upajāpā hi bāhyānāṃ abhyantarāsteṣāṃ itare vā || 09.5.07 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   7

महतश्च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धश्चऽत्मन इति ।। ०९.५.०८ ।।
mahataśca prayatnasya vadhaḥ pareṣām | artha-anubandhaśca'tmana iti || 09.5.08 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   8

अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ।। ०९.५.०९ ।।
abhyantareṣu pratijapatsu sāma-dāne prayuñjīta || 09.5.09 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   9

स्थान-मान-कर्म सान्त्वं ।। ०९.५.१० ।।
sthāna-māna-karma sāntvaṃ || 09.5.10 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   10

अनुग्रह-परिहारौ कर्मस्वायोगो वा दानं ।। ०९.५.११ ।।
anugraha-parihārau karmasvāyogo vā dānaṃ || 09.5.11 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   11

बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.१२ ।।
bāhyeṣu pratijapatsu bheda-daṇḍau prayuñjīta || 09.5.12 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   12

सत्त्रिणो मित्र-व्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः "अयं वो राजा दूष्य-व्यञ्जनैरतिसंधातु-कामः । बुध्यध्वम्" इति ।। ०९.५.१३ ।।
sattriṇo mitra-vyañjanā vā bāhyānāṃ cāraṃ eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya-vyañjanairatisaṃdhātu-kāmaḥ | budhyadhvam" iti || 09.5.13 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   13

दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिता दूष्यान्बाह्यैर्भेदयेयुः । बाह्यान्वा दूष्यैः ।। ०९.५.१४ ।।
dūṣyeṣu vā dūṣya-vyañjanāḥ praṇihitā dūṣyānbāhyairbhedayeyuḥ | bāhyānvā dūṣyaiḥ || 09.5.14 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   14

दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्र-रसाभ्यां हन्युः ।। ०९.५.१५ ।।
dūṣyānanupraviṣṭā vā tīkṣṇāḥ śastra-rasābhyāṃ hanyuḥ || 09.5.15 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   15

आहूय वा बाह्यान्घातयेयुः ।। ०९.५.१६ ।।
āhūya vā bāhyānghātayeyuḥ || 09.5.16 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   16

यत्र बाह्या बाह्यानुपजपन्ति । अभ्यन्तरानभ्यन्तरा वा । तत्रएकान्त-योग उपजपितुः सिद्धिर्विशेषवती ।। ०९.५.१७ ।।
yatra bāhyā bāhyānupajapanti | abhyantarānabhyantarā vā | tatraekānta-yoga upajapituḥ siddhirviśeṣavatī || 09.5.17 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   17

दोष-शुद्धौ हि दूष्या न विद्यन्ते ।। ०९.५.१८ ।।
doṣa-śuddhau hi dūṣyā na vidyante || 09.5.18 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   18

दूष्य-शुद्धौ हि दोषः पुनरन्यान्दूषयति ।। ०९.५.१९ ।।
dūṣya-śuddhau hi doṣaḥ punaranyāndūṣayati || 09.5.19 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   19

तस्माद्बाह्येषुउपजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.२० ।।
tasmādbāhyeṣuupajapatsu bheda-daṇḍau prayuñjīta || 09.5.20 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   20

सत्त्रिणो मित्र-व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयं आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ।। ०९.५.२१ ।।
sattriṇo mitra-vyañjanā vā brūyuḥ "ayaṃ vo rājā svayaṃ ādātu-kāmaḥ | vigṛhītāḥ sthānena rājñā | budhyadhvam" iti || 09.5.21 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   21

प्रतिजपितुर्वा दूत-दण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्र-रस-आदिभिरेषां छिद्रेषु प्रहरेयुः ।। ०९.५.२२ ।।
pratijapiturvā dūta-daṇḍānanupraviṣṭāstīkṣṇāḥ śastra-rasa-ādibhireṣāṃ chidreṣu prahareyuḥ || 09.5.22 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   22

ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः ।। ०९.५.२३ ।।
tataḥ sattriṇaḥ pratijapitāraṃ abhiśaṃseyuḥ || 09.5.23 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   23

अभ्यन्तरानभ्यन्तरेषुउपजपत्सु यथा-अर्हं उपायं प्रयुञ्जीत ।। ०९.५.२४ ।।
abhyantarānabhyantareṣuupajapatsu yathā-arhaṃ upāyaṃ prayuñjīta || 09.5.24 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   24

तुष्ट-लिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत ।। ०९.५.२५ ।।
tuṣṭa-liṅgaṃ atuṣṭaṃ viparītaṃ vā sāma prayuñjīta || 09.5.25 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   25

शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनं इति दानं ।। ०९.५.२६ ।।
śauca-sāmarthya-apadeśena vyasana-abhyudaya-avekṣaṇena vā pratipūjanaṃ iti dānaṃ || 09.5.26 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   26

मित्र-व्यञ्जनो वा ब्रूयादेतान्"चित्त-ज्ञान-अर्थं उपधास्यति वो राजा । तदस्यऽख्यातव्यं इति ।। ०९.५.२७ ।।
mitra-vyañjano vā brūyādetān"citta-jñāna-arthaṃ upadhāsyati vo rājā | tadasya'khyātavyaṃ iti || 09.5.27 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   27

परस्पराद्वा भेदयेदेनान्"असौ चासौ च वो राजन्येवं उपजपति" इति भेदः ।। ०९.५.२८ ।।
parasparādvā bhedayedenān"asau cāsau ca vo rājanyevaṃ upajapati" iti bhedaḥ || 09.5.28 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   28

दाण्डकर्मिकवच्च दण्डः ।। ०९.५.२९ ।।
dāṇḍakarmikavacca daṇḍaḥ || 09.5.29 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   29

एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत् ।। ०९.५.३० ।।
etāsāṃ catasṛṇāṃ āpadāṃ abhyantarāṃ eva pūrvaṃ sādhayet || 09.5.30 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   30

अहि-भयादभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्ताड ।। ०९.५.३१ ।।
ahi-bhayādabhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāḍa || 09.5.31 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   31

पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदां । ।। ०९.५.३२अ ब ।।
pūrvāṃ pūrvāṃ vijānīyāllaghvīṃ āpadaṃ āpadāṃ | || 09.5.32a ba ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   32

उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ।। ०९.५.३२च्द् ।।
utthitāṃ balavadbhyo vā gurvīṃ laghvīṃ viparyaye || 09.5.32cd ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In