| |
|

This overlay will guide you through the buttons:

दुर्ग-राष्ट्रयोः कण्टक-शोधनं उक्तं ॥ ०५.१.०१ ॥
durga-rāṣṭrayoḥ kaṇṭaka-śodhanaṃ uktaṃ .. 05.1.01 ..
राज-राज्ययोर्वक्ष्यामः ॥ ०५.१.०२ ॥
rāja-rājyayorvakṣyāmaḥ .. 05.1.02 ..
राजानं अवगृह्यौपजीविनः शत्रु-साधारणा वा ये मुख्यास्तेषु गूढ-पुरुष-प्रणिधिः कृत्य-पक्ष-उपग्रहो वा सिद्धिः यथा-उक्तं पुरस्ताद् । उपजापोअपसर्पो वा यथा पारग्रामिके वक्ष्यामः ॥ ०५.१.०३ ॥
rājānaṃ avagṛhyaupajīvinaḥ śatru-sādhāraṇā vā ye mukhyāsteṣu gūḍha-puruṣa-praṇidhiḥ kṛtya-pakṣa-upagraho vā siddhiḥ yathā-uktaṃ purastād . upajāpoapasarpo vā yathā pāragrāmike vakṣyāmaḥ .. 05.1.03 ..
राज्य-उपघातिनस्तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म-रुचिरुपांशु-दण्डं प्रयुञ्जीत ॥ ०५.१.०४ ॥
rājya-upaghātinastu vallabhāḥ saṃhatā vā ye mukhyāḥ prakāśaṃ aśakyāḥ pratiṣeddhuṃ dūṣyāḥ teṣu dharma-rucirupāṃśu-daṇḍaṃ prayuñjīta .. 05.1.04 ..
दूष्य-महा-मात्र-भ्रातरं असत्-कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥ ०५.१.०५ ॥
dūṣya-mahā-mātra-bhrātaraṃ asat-kṛtaṃ sattrī protsāhya rājānaṃ darśayet .. 05.1.05 ..
तं राजा दूष्य-द्रव्य-उपभोग-अतिसर्गेण दूष्ये विक्रमयेत् ॥ ०५.१.०६ ॥
taṃ rājā dūṣya-dravya-upabhoga-atisargeṇa dūṣye vikramayet .. 05.1.06 ..
शस्त्रेण रसेन वा विक्रान्तं तत्रएव घातयेद्"भ्रातृ-घातकोअयम्" इति ॥ ०५.१.०७ ॥
śastreṇa rasena vā vikrāntaṃ tatraeva ghātayed"bhrātṛ-ghātakoayam" iti .. 05.1.07 ..
तेन पारशवः परिचारिका-पुत्रश्च व्याख्यातौ ॥ ०५.१.०८ ॥
tena pāraśavaḥ paricārikā-putraśca vyākhyātau .. 05.1.08 ..
दूष्यं-महामात्रं वा सत्त्रि-प्रोत्साहितो भ्राता दायं याचेत ॥ ०५.१.०९ ॥
dūṣyaṃ-mahāmātraṃ vā sattri-protsāhito bhrātā dāyaṃ yāceta .. 05.1.09 ..
तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद्"हतोअयं दाय-कामुकः" इति ॥ ०५.१.१० ॥
taṃ dūṣya-gṛha-pratidvāri rātrāvupaśayānaṃ anyatra vā vasantaṃ tīkṣṇo hantā brūyād"hatoayaṃ dāya-kāmukaḥ" iti .. 05.1.10 ..
ततो हत-पक्षं उपगृह्यैतरं निगृह्णीयात् ॥ ०५.१.११ ॥
tato hata-pakṣaṃ upagṛhyaitaraṃ nigṛhṇīyāt .. 05.1.11 ..
दूष्य-समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥ ०५.१.१२ ॥
dūṣya-samīpasthā vā sattriṇo bhrātaraṃ dāyaṃ yācamānaṃ ghātena paribhartsayeyuḥ .. 05.1.12 ..
तं रात्रौ इति समानं ॥ ०५.१.१३ ॥
taṃ rātrau iti samānaṃ .. 05.1.13 ..
दूष्य-महा-मात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारानधिचरति । भ्राता वा भ्रातुः । तयोः कापटिक-मुखः कलहः पूर्वेण व्याख्यातः ॥ ०५.१.१४ ॥
dūṣya-mahā-mātrayorvā yaḥ putraḥ pituḥ pitā vā putrasya dārānadhicarati . bhrātā vā bhrātuḥ . tayoḥ kāpaṭika-mukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ .. 05.1.14 ..
दूष्य-महा-मात्र-पुत्रं आत्म-संभावितं वा सत्त्री "राज-पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इत्युपजपेत् ॥ ०५.१.१५ ॥
dūṣya-mahā-mātra-putraṃ ātma-saṃbhāvitaṃ vā sattrī "rāja-putrastvam . śatru-bhayādiha nyastoasi" ityupajapet .. 05.1.15 ..
प्रतिपन्नं राजा रहसि पूजयेत्"प्राप्त-यौवराज्य-कालं त्वां महा-मात्र-भयान्नाभिषिञ्चामि" इति ॥ ०५.१.१६ ॥
pratipannaṃ rājā rahasi pūjayet"prāpta-yauvarājya-kālaṃ tvāṃ mahā-mātra-bhayānnābhiṣiñcāmi" iti .. 05.1.16 ..
तं सत्त्री महा-मात्र-वधे योजयेत् ॥ ०५.१.१७ ॥
taṃ sattrī mahā-mātra-vadhe yojayet .. 05.1.17 ..
विक्रान्तं तत्रएव घातयेत्"पितृ-घातकोअयम्" इति ॥ ०५.१.१८ ॥
vikrāntaṃ tatraeva ghātayet"pitṛ-ghātakoayam" iti .. 05.1.18 ..
भिक्षुकी वा दूष्य-भार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंदध्यात् ॥ ०५.१.१९ ॥
bhikṣukī vā dūṣya-bhāryāṃ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdadhyāt .. 05.1.19 ..
इत्याप्य-प्रयोगः ॥ ०५.१.२० ॥
ityāpya-prayogaḥ .. 05.1.20 ..
दूष्य-महा-मात्रं अटवीं पर-ग्रामं वा हन्तुं कान्तार-व्यवहिते वा देशे राष्ट्र-पालं अन्त-पालं वा स्थापयितुं नागर-स्थानं वा कुपितं अवग्राहितुं सार्थ-अतिवाह्यं प्रत्यन्ते वा सप्रत्यादेयं आदातुं फल्गु-बलं तीक्ष्ण-युक्तं प्रेषयेत् ॥ ०५.१.२१ ॥
dūṣya-mahā-mātraṃ aṭavīṃ para-grāmaṃ vā hantuṃ kāntāra-vyavahite vā deśe rāṣṭra-pālaṃ anta-pālaṃ vā sthāpayituṃ nāgara-sthānaṃ vā kupitaṃ avagrāhituṃ sārtha-ativāhyaṃ pratyante vā sapratyādeyaṃ ādātuṃ phalgu-balaṃ tīkṣṇa-yuktaṃ preṣayet .. 05.1.21 ..
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक-व्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥ ०५.१.२२ ॥
rātrau divā vā yuddhe pravṛtte tīkṣṇāḥ pratirodhaka-vyañjanā vā hanyuḥ "abhiyoge hataḥ" iti .. 05.1.22 ..
यात्रा-विहार-गतो वा दूष्य-महा-मात्रान्दर्शनायऽह्वयेत् ॥ ०५.१.२३ ॥
yātrā-vihāra-gato vā dūṣya-mahā-mātrāndarśanāya'hvayet .. 05.1.23 ..
ते गूढ-शस्त्रैस्तीक्ष्णैः सह प्रविष्टा मध्यम-कक्ष्यायां आत्म-विचयं अन्तः-प्रवेशन-अर्थं दद्युः ॥ ०५.१.२४ ॥
te gūḍha-śastraistīkṣṇaiḥ saha praviṣṭā madhyama-kakṣyāyāṃ ātma-vicayaṃ antaḥ-praveśana-arthaṃ dadyuḥ .. 05.1.24 ..
ततो दौवारिक-अभिगृहीतास्तीक्ष्णाः "दूष्य-प्रयुक्ताः स्म" इति ब्रूयुः ॥ ०५.१.२५ ॥
tato dauvārika-abhigṛhītāstīkṣṇāḥ "dūṣya-prayuktāḥ sma" iti brūyuḥ .. 05.1.25 ..
ते तद्-अभिविख्याप्य दूष्यान्हन्युः ॥ ०५.१.२६ ॥
te tad-abhivikhyāpya dūṣyānhanyuḥ .. 05.1.26 ..
तीक्ष्ण-स्थाने चान्ये वध्याः ॥ ०५.१.२७ ॥
tīkṣṇa-sthāne cānye vadhyāḥ .. 05.1.27 ..
बहिर्-विहार-गतो वा दूष्यानासन्न-आवासान्पूजयेत् ॥ ०५.१.२८ ॥
bahir-vihāra-gato vā dūṣyānāsanna-āvāsānpūjayet .. 05.1.28 ..
तेषां देवी-व्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येतैति समानं पूर्वेण ॥ ०५.१.२९ ॥
teṣāṃ devī-vyañjanā vā duḥstrī rātrāvāvāseṣu gṛhyetaiti samānaṃ pūrveṇa .. 05.1.29 ..
दूष्य-महा-मात्रं वा "सूदो भक्ष-कारो वा ते शोभनः" इति स्तवेन भक्ष्य-भोज्यं याचेत । बहिर्वा क्वचिदध्व-गतः पानीयं ॥ ०५.१.३० ॥
dūṣya-mahā-mātraṃ vā "sūdo bhakṣa-kāro vā te śobhanaḥ" iti stavena bhakṣya-bhojyaṃ yāceta . bahirvā kvacidadhva-gataḥ pānīyaṃ .. 05.1.30 ..
तद्-उभयं रसेन योजयित्वा प्रतिस्वादने तावेवौपयोजयेत् ॥ ०५.१.३१ ॥
tad-ubhayaṃ rasena yojayitvā pratisvādane tāvevaupayojayet .. 05.1.31 ..
तद्-अभिविख्याप्य "रसदौ" इति घातयेत् ॥ ०५.१.३२ ॥
tad-abhivikhyāpya "rasadau" iti ghātayet .. 05.1.32 ..
अभिचार-शीलं वा सिद्ध-व्यञ्जनो "गोधा-कूर्म-कर्कटक-कूटानां लक्षण्यानां अन्यतम-प्राशनेन मनोरथानवाप्स्यसि" इति ग्राहयेत् ॥ ०५.१.३३ ॥
abhicāra-śīlaṃ vā siddha-vyañjano "godhā-kūrma-karkaṭaka-kūṭānāṃ lakṣaṇyānāṃ anyatama-prāśanena manorathānavāpsyasi" iti grāhayet .. 05.1.33 ..
प्रतिपन्नं कर्मणि रसेन लोह-मुसलैर्वा घातयेत्"कर्म-व्यापदा हतः" इति ॥ ०५.१.३४ ॥
pratipannaṃ karmaṇi rasena loha-musalairvā ghātayet"karma-vyāpadā hataḥ" iti .. 05.1.34 ..
चिकित्सक-व्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य-आहार-योगेषु रसेनातिसंदध्यात् ॥ ०५.१.३५ ॥
cikitsaka-vyañjano vā daurātmikaṃ asādhyaṃ vā vyādhiṃ dūṣyasya sthāpayitvā bhaiṣajya-āhāra-yogeṣu rasenātisaṃdadhyāt .. 05.1.35 ..
सूद-आरालिक-व्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसंदध्युः ॥ ०५.१.३६ ॥
sūda-ārālika-vyañjanā vā praṇihitā dūṣyaṃ rasenātisaṃdadhyuḥ .. 05.1.36 ..
इत्युपनिषत्-प्रतिषेधः ॥ ०५.१.३७ ॥
ityupaniṣat-pratiṣedhaḥ .. 05.1.37 ..
उभय-दूष्य-प्रतिषेधस्तु ॥ ०५.१.३८ ॥
ubhaya-dūṣya-pratiṣedhastu .. 05.1.38 ..
यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यं एव फल्गु-बल-तीक्ष्ण-युक्तं प्रेषयेत् । गच्छ । अमुष्मिन्दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा । वल्लभाद्वा हिरण्यं आहारय । वल्लभ-कन्यां वा प्रसह्यऽनय । दुर्ग-सेतु-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्मणां अन्यतमद्वा कारय राष्ट्र-पाल्यं अन्त-पाल्यं वा यश्च त्वा प्रतिषेधयेन् ॥ ०५.१.३९ ॥
yatra dūṣyaḥ pratiṣeddhavyastatra dūṣyaṃ eva phalgu-bala-tīkṣṇa-yuktaṃ preṣayet . gaccha . amuṣmindurge rāṣṭre vā sainyaṃ utthāpaya hiraṇyaṃ vā . vallabhādvā hiraṇyaṃ āhāraya . vallabha-kanyāṃ vā prasahya'naya . durga-setu-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmaṇāṃ anyatamadvā kāraya rāṣṭra-pālyaṃ anta-pālyaṃ vā yaśca tvā pratiṣedhayen .. 05.1.39 ..
॥ न वा ते साहाय्यं दद्यात्स बन्धव्यः स्यात्" इति ॥
.. na vā te sāhāyyaṃ dadyātsa bandhavyaḥ syāt" iti ..
तथैवैतरेषां प्रेषयेद्"अमुष्याविनयः प्रतिषेद्धव्यः" इति ॥ ०५.१.४० ॥
tathaivaitareṣāṃ preṣayed"amuṣyāvinayaḥ pratiṣeddhavyaḥ" iti .. 05.1.40 ..
तं एतेषु कलह-स्थानेषु कर्म-प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥ ०५.१.४१ ॥
taṃ eteṣu kalaha-sthāneṣu karma-pratighāteṣu vā vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā pracchannaṃ hanyuḥ .. 05.1.41 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०५.१.४२ ॥
tena doṣeṇaitare niyantavyāḥ .. 05.1.42 ..
पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा-क्षेत्र-खल-वेश्म-मर्यादासु द्रव्य-उपकरण-सस्य-वाहन-हिंसासु प्रेक्षा-कृत्यौत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते येअमुना कलहायन्तेः इति ॥ ०५.१.४३ ॥
purāṇāṃ grāmāṇāṃ kulānāṃ vā dūṣyāṇāṃ sīmā-kṣetra-khala-veśma-maryādāsu dravya-upakaraṇa-sasya-vāhana-hiṃsāsu prekṣā-kṛtyautsaveṣu vā samutpanne kalahe tīkṣṇairutpādite vā tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante yeamunā kalahāyanteḥ iti .. 05.1.43 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०५.१.४४ ॥
tena doṣeṇaitare niyantavyāḥ .. 05.1.44 ..
येषां वा दूष्याणां जात-मूलाः कलहास्तेषां क्षेत्र-खल-वेश्मान्यादीपयित्वा बन्धु-संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥ ०५.१.४५ ॥
yeṣāṃ vā dūṣyāṇāṃ jāta-mūlāḥ kalahāsteṣāṃ kṣetra-khala-veśmānyādīpayitvā bandhu-saṃbandhiṣu vāhaneṣu vā tīkṣṇāḥ śastraṃ pātayitvā tathaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti .. 05.1.45 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०४.१.४६ ॥
tena doṣeṇaitare niyantavyāḥ .. 04.1.46 ..
दुर्ग-राष्ट्र-दूष्यान्वा सत्त्रिणः परस्परस्यऽवेशनिकान्कारयेयुः ॥ ०५.१.४७ ॥
durga-rāṣṭra-dūṣyānvā sattriṇaḥ parasparasya'veśanikānkārayeyuḥ .. 05.1.47 ..
तत्र रसदा रसं दद्युः ॥ ०५.१.४८ ॥
tatra rasadā rasaṃ dadyuḥ .. 05.1.48 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०५.१.४९ ॥
tena doṣeṇaitare niyantavyāḥ .. 05.1.49 ..
भिक्षुकी वा दूष्य-राष्ट्र-मुख्यं "दूष्य-राष्ट्र-मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्युपजपेत् ॥ ०५.१.५० ॥
bhikṣukī vā dūṣya-rāṣṭra-mukhyaṃ "dūṣya-rāṣṭra-mukhyasya bhāryā snuṣā duhitā vā kāmayate" ityupajapet .. 05.1.50 ..
प्रतिपन्नस्यऽभरणं आदाय स्वामिने दर्शयेत्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यां स्नुषां दुहितरं वाअभिमन्यते" इति ॥ ०५.१.५१ ॥
pratipannasya'bharaṇaṃ ādāya svāmine darśayet"asau te mukhyo yauvana-utsikto bhāryāṃ snuṣāṃ duhitaraṃ vāabhimanyate" iti .. 05.1.51 ..
तयोः कलहो रात्रौ इति समानं ॥ ०५.१.५२ ॥
tayoḥ kalaho rātrau iti samānaṃ .. 05.1.52 ..
दूष्य-दण्ड-उपनतेषु तु युव-राजः सेना-पतिर्वा किंचिदपकृत्यापक्रान्तो विक्रमेत ॥ ०५.१.५३ ॥
dūṣya-daṇḍa-upanateṣu tu yuva-rājaḥ senā-patirvā kiṃcidapakṛtyāpakrānto vikrameta .. 05.1.53 ..
ततो राजा दूष्य-दण्ड-उपनतानेव प्रेषयेत्फल्गु-बल-तीक्ष्ण-युक्तानिति समानाः सर्व एव योगाः ॥ ०५.१.५४ ॥
tato rājā dūṣya-daṇḍa-upanatāneva preṣayetphalgu-bala-tīkṣṇa-yuktāniti samānāḥ sarva eva yogāḥ .. 05.1.54 ..
तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृ-दायं लभेत ॥ ०५.१.५५ ॥
teṣāṃ ca putreṣvanukṣiyatsu yo nirvikāraḥ sa pitṛ-dāyaṃ labheta .. 05.1.55 ..
एवं अस्य पुत्र-पौत्राननुवर्तते राज्यं अपास्त-पुरुष-दोषं ॥ ०५.१.५६ ॥
evaṃ asya putra-pautrānanuvartate rājyaṃ apāsta-puruṣa-doṣaṃ .. 05.1.56 ..
स्व-पक्षे पर-पक्षे वा तूष्णीं दण्डं प्रयोजयेत् । ॥ ०५.१.५७अ ब ॥
sva-pakṣe para-pakṣe vā tūṣṇīṃ daṇḍaṃ prayojayet . .. 05.1.57a ba ..
आयत्यां च तदात्वे च क्षमावानविशङ्कितः ॥ ०५.१.५७च्द् ॥
āyatyāṃ ca tadātve ca kṣamāvānaviśaṅkitaḥ .. 05.1.57cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In