Artha Shastra

Panchamo Adhikarana - Adhyaya 2

Replenishment of the treasury

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कोशं अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ।। ०५.२.०१ ।।
kośaṃ akośaḥ pratyutpanna-artha-kṛcchraḥ saṃgṛhṇīyāt || 05.2.01 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   1

जन-पदं महान्तं अल्प-प्रमाणं वाअदेव-मातृकं प्रभूत-धान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत । यथा-सारं मध्यं अवरं वा ।। ०५.२.०२ ।।
jana-padaṃ mahāntaṃ alpa-pramāṇaṃ vāadeva-mātṛkaṃ prabhūta-dhānyaṃ dhānyasyāṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta | yathā-sāraṃ madhyaṃ avaraṃ vā || 05.2.02 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   2

दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणं प्रत्यन्तं अल्प-प्रमाणं वा न याचेत ।। ०५.२.०३ ।।
durga-setu-karma-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karma-upakāriṇaṃ pratyantaṃ alpa-pramāṇaṃ vā na yāceta || 05.2.03 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   3

धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ।। ०५.२.०४ ।।
dhānya-paśu-hiraṇya-ādi niviśamānāya dadyāt || 05.2.04 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   4

चतुर्थं अंशं धान्यानां बीज-भक्त-शुद्धं च हिरण्येन क्रीणीयात् ।। ०५.२.०५ ।।
caturthaṃ aṃśaṃ dhānyānāṃ bīja-bhakta-śuddhaṃ ca hiraṇyena krīṇīyāt || 05.2.05 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   5

अरण्य-जातं श्रोत्रिय-स्वं च परिहरेत् ।। ०५.२.०६ ।।
araṇya-jātaṃ śrotriya-svaṃ ca pariharet || 05.2.06 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   6

तदप्यनुग्रहेण क्रीणीयात् ।। ०५.२.०७ ।।
tadapyanugraheṇa krīṇīyāt || 05.2.07 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   7

तस्याकरणे वा समाहर्तृ-पुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः ।। ०५.२.०८ ।।
tasyākaraṇe vā samāhartṛ-puruṣā grīṣme karṣakāṇāṃ udvāpaṃ kārayeyuḥ || 05.2.08 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   8

प्रमाद-अवस्कन्नस्यात्ययं द्वि-गुणं उदाहरन्तो बीज-काले बीज-लेख्यं कुर्युः ।। ०५.२.०९ ।।
pramāda-avaskannasyātyayaṃ dvi-guṇaṃ udāharanto bīja-kāle bīja-lekhyaṃ kuryuḥ || 05.2.09 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   9

निष्पन्ने हरित-पक्व-आदानं वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्यां देव-पितृ-पूजा-दान-अर्थं गव-अर्थं वा ।। ०५.२.१० ।।
niṣpanne harita-pakva-ādānaṃ vārayeyuḥ | anyatra śāka-kaṭa-bhaṅga-muṣṭibhyāṃ deva-pitṛ-pūjā-dāna-arthaṃ gava-arthaṃ vā || 05.2.10 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   10

भिक्षुक-ग्राम-भृतक-अर्थं च राशि-मूलं परिहरेयुः ।। ०५.२.११ ।।
bhikṣuka-grāma-bhṛtaka-arthaṃ ca rāśi-mūlaṃ parihareyuḥ || 05.2.11 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   11

स्व-सस्य-अपहारिणः प्रतिपातोअष्ट-गुणः ।। ०५.२.१२ ।।
sva-sasya-apahāriṇaḥ pratipātoaṣṭa-guṇaḥ || 05.2.12 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   12

पर-सस्य-अपहारिणः पञ्चाशद्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ।। ०५.२.१३ ।।
para-sasya-apahāriṇaḥ pañcāśad-guṇaḥ sītā-atyayaḥ | sva-vargasya | bāhyasya tu vadhaḥ || 05.2.13 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   13

चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानां काष्ठ-वेणु-मांस-वल्लूराणां च गृह्णीयुः । दन्त-अजिनस्यार्धं ।। ०५.२.१४ ।।
caturthaṃ aṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadha-gandha-puṣpa-phala-śāka-paṇyānāṃ kāṣṭha-veṇu-māṃsa-vallūrāṇāṃ ca gṛhṇīyuḥ | danta-ajinasyārdhaṃ || 05.2.14 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   14

तदनिसृष्टं विक्रीणानस्य पूर्वः साहस-दण्डः ।। ०५.२.१५ ।।
tadanisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ || 05.2.15 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   15

इति कर्षकेषु प्रणयः ।। ०५.२.१६ ।।
iti karṣakeṣu praṇayaḥ || 05.2.16 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   16

सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ।। ०५.२.१७ ।।
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ || 05.2.17 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   17

सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याश्चत्वारिंशत्-कराः ।। ०५.२.१८ ।।
sūtra-vastra-tāmra-vṛtta-kaṃsa-gandha-bhaiṣajya-śīdhu-paṇyāścatvāriṃśat-karāḥ || 05.2.18 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   18

धान्य-रस-लोह-पण्याः शकट-व्यवहारिणश्च त्रिंशत्-कराः ।। ०५.२.१९ ।।
dhānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaśca triṃśat-karāḥ || 05.2.19 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   19

काच-व्यवहारिणो महा-कारवश्च विंशति-कराः ।। ०५.२.२० ।।
kāca-vyavahāriṇo mahā-kāravaśca viṃśati-karāḥ || 05.2.20 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   20

क्षुद्र-कारवो बन्धकी-पोषकाश्च दश-कराः ।। ०५.२.२१ ।।
kṣudra-kāravo bandhakī-poṣakāśca daśa-karāḥ || 05.2.21 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   21

काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ।। ०५.२.२२ ।।
kāṣṭha-veṇu-pāṣāṇa-mṛd-bhāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ || 05.2.22 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   22

कुशीलवा रूप-आजीवाश्च वेतन-अर्धं दद्युः ।। ०५.२.२३ ।।
kuśīlavā rūpa-ājīvāśca vetana-ardhaṃ dadyuḥ || 05.2.23 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   23

हिरण्य-करं कर्मण्यानाहारयेयुः । न चएषां कंचिदपराधं परिहरेयुः ।। ०५.२.२४ ।।
hiraṇya-karaṃ karmaṇyānāhārayeyuḥ | na caeṣāṃ kaṃcidaparādhaṃ parihareyuḥ || 05.2.24 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   24

ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन् ।। ०५.२.२५ ।।
te hyaparigṛhītaṃ abhinīya vikrīṇīran || 05.2.25 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   25

इति व्यवहारिषु प्रणयः ।। ०५.२.२६ ।।
iti vyavahāriṣu praṇayaḥ || 05.2.26 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   26

कुक्कुट-सूकरं अर्धं दद्यात् । क्षुद्र-पशवः षड्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राश्च दश-भागं ।। ०५.२.२७ ।।
kukkuṭa-sūkaraṃ ardhaṃ dadyāt | kṣudra-paśavaḥ ṣaḍ-bhāgam | go-mahiṣa-aśvatara-khara-uṣṭrāśca daśa-bhāgaṃ || 05.2.27 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   27

बन्धकी-पोषका राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशं संहरेयुः ।। ०५.२.२८ ।।
bandhakī-poṣakā rāja-preṣyābhiḥ parama-rūpa-yauvanābhiḥ kośaṃ saṃhareyuḥ || 05.2.28 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   28

इति योनि-पोषकेषु प्रणयः ।। ०५.२.२९ ।।
iti yoni-poṣakeṣu praṇayaḥ || 05.2.29 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   29

सकृदेव न द्विः प्रयोज्यः ।। ०५.२.३० ।।
sakṛdeva na dviḥ prayojyaḥ || 05.2.30 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   30

तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौर-जानपदान्भिक्षेत ।। ०५.२.३१ ।।
tasyākaraṇe vā samāhartā kāryaṃ apadiśya paura-jānapadānbhikṣeta || 05.2.31 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   31

योग-पुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः ।। ०५.२.३२ ।।
yoga-puruṣāścātra pūrvaṃ atimātraṃ dadyuḥ || 05.2.32 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   32

एतेन प्रदेशेन राजा पौर-जानपदान्भिक्षेत ।। ०५.२.३३ ।।
etena pradeśena rājā paura-jānapadānbhikṣeta || 05.2.33 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   33

कापटिकाश्चएनानल्पं प्रयच्छतः कुत्सयेयुः ।। ०५.२.३४ ।।
kāpaṭikāścaenānalpaṃ prayacchataḥ kutsayeyuḥ || 05.2.34 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   34

सारतो वा हिरण्यं आढ्यान्याचेत । यथा-उपकारं वा । स्व-वशा वा यदुपहरेयुः ।। ०५.२.३५ ।।
sārato vā hiraṇyaṃ āḍhyānyāceta | yathā-upakāraṃ vā | sva-vaśā vā yadupahareyuḥ || 05.2.35 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   35

स्थानच्-छत्र-वेष्टन-विभूषाश्चएषां हिरण्येन प्रयच्छेत् ।। ०५.२.३६ ।।
sthānac-chatra-veṣṭana-vibhūṣāścaeṣāṃ hiraṇyena prayacchet || 05.2.36 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   36

पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं देव-द्रव्यं वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः ।। ०५.२.३७ ।।
pāṣaṇḍa-saṃgha-dravyaṃ aśrotriya-upabhogyaṃ deva-dravyaṃ vā kṛtya-karāḥ pretasya dagdha-gṛhasya vā haste nyastaṃ ityupahareyuḥ || 05.2.37 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   37

देवता-अध्यक्षो दुर्ग-राष्ट्र-देवतानां यथा-स्वं एकस्थं कोशं कुर्यात् । तथैव चौपहरेत् ।। ०५.२.३८ ।।
devatā-adhyakṣo durga-rāṣṭra-devatānāṃ yathā-svaṃ ekasthaṃ kośaṃ kuryāt | tathaiva caupaharet || 05.2.38 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   38

दैवत-चैत्यं सिद्ध-पुण्य-स्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रा-समाजाभ्यां आजीवेत् ।। ०५.२.३९ ।।
daivata-caityaṃ siddha-puṇya-sthānaṃ aupapādikaṃ vā rātrāvutthāpya yātrā-samājābhyāṃ ājīvet || 05.2.39 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   39

चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनं अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ।। ०५.२.४० ।।
caitya-upavana-vṛkṣeṇa vā devatā-abhigamanaṃ anārtava-puṣpa-phala-yuktena khyāpayet || 05.2.40 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   40

मनुष्य-करं वा वृक्षे रक्षो-भयं प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानां हिरण्येन प्रतिकुर्युः ।। ०५.२.४१ ।।
manuṣya-karaṃ vā vṛkṣe rakṣo-bhayaṃ prarūpayitvā siddha-vyañjanāḥ paura-jānapadānāṃ hiraṇyena pratikuryuḥ || 05.2.41 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   41

सुरुङ्गा-युक्ते वा कूपे नागं अनियत-शिरस्कं हिरण्य-उपहारेण दर्शयेत् ।। ०५.२.४२ ।।
suruṅgā-yukte vā kūpe nāgaṃ aniyata-śiraskaṃ hiraṇya-upahāreṇa darśayet || 05.2.42 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   42

नाग-प्रतिमायां अन्तश्-छन्नायां चैत्यच्-छिद्रे वल्मीकच्-छिद्रे वा सर्प-दर्शनं आहारेण प्रतिबद्ध-संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ।। ०५.२.४३ ।।
nāga-pratimāyāṃ antaś-channāyāṃ caityac-chidre valmīkac-chidre vā sarpa-darśanaṃ āhāreṇa pratibaddha-saṃjñaṃ kṛtvā śraddadhānānāṃ darśayet || 05.2.43 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   43

अश्रद्दधानानां आचमन-प्रोक्षणेषु रसं उपचार्य देवता-अभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा ।। ०५.२.४४ ।।
aśraddadhānānāṃ ācamana-prokṣaṇeṣu rasaṃ upacārya devatā-abhiśāpaṃ brūyāt | abhityaktaṃ vā daṃśayitvā || 05.2.44 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   44

योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। ०५.२.४५ ।।
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt || 05.2.45 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   45

वैदेहक-व्यञ्जनो वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ।। ०५.२.४६ ।।
vaidehaka-vyañjano vā prabhūta-paṇya-antevāsī vyavahareta || 05.2.46 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   46

स यदा पण्य-मूल्ये निक्षेप-प्रयोगैरुपचितः स्यात्तदाएनं रात्रौ मोषयेत् ।। ०५.२.४७ ।।
sa yadā paṇya-mūlye nikṣepa-prayogairupacitaḥ syāttadāenaṃ rātrau moṣayet || 05.2.47 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   47

एतेन रूप-दर्शकः सुवर्ण-कारश्च व्याख्यातौ ।। ०५.२.४८ ।।
etena rūpa-darśakaḥ suvarṇa-kāraśca vyākhyātau || 05.2.48 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   48

वैदेहक-व्यञ्जनो वा प्रख्यात-व्यवहारः प्रहवण-निमित्तं याचितकं अवक्रीतकं वा रूप्य-सुवर्ण-भाण्डं अनेकं गृह्णीयात् ।। ०५.२.४९ ।।
vaidehaka-vyañjano vā prakhyāta-vyavahāraḥ prahavaṇa-nimittaṃ yācitakaṃ avakrītakaṃ vā rūpya-suvarṇa-bhāṇḍaṃ anekaṃ gṛhṇīyāt || 05.2.49 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   49

समाजे वा सर्व-पण्य-संदोहेन प्रभूतं हिरण्य-सुवर्णं ऋणं गृह्णीयात् । प्रतिभाण्ड-मूल्यं च ।। ०५.२.५० ।।
samāje vā sarva-paṇya-saṃdohena prabhūtaṃ hiraṇya-suvarṇaṃ ṛṇaṃ gṛhṇīyāt | pratibhāṇḍa-mūlyaṃ ca || 05.2.50 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   50

तदुभयं रात्रौ मोषयेत् ।। ०५.२.५१ ।।
tadubhayaṃ rātrau moṣayet || 05.2.51 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   51

साध्वी-व्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्व-स्वान्याहरेयुः ।। ०५.२.५२ ।।
sādhvī-vyañjanābhiḥ strībhirdūṣyānunmādayitvā tāsāṃ eva veśmasvabhigṛhya sarva-svānyāhareyuḥ || 05.2.52 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   52

दूष्य-कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ।। ०५.२.५३ ।।
dūṣya-kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ || 05.2.53 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   53

तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५४ ।।
tena doṣeṇaitare paryādātavyāḥ || 05.2.54 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   54

दूष्यं अभित्यक्तो वा श्रद्धेय-अपदेशं पण्यं हिरण्य-निक्षेपं ऋण-प्रयोगं दायं वा याचेत ।। ०५.२.५५ ।।
dūṣyaṃ abhityakto vā śraddheya-apadeśaṃ paṇyaṃ hiraṇya-nikṣepaṃ ṛṇa-prayogaṃ dāyaṃ vā yāceta || 05.2.55 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   55

दास-शब्देन वा दूष्यं आलम्बेत । भार्यां अस्य स्नुषां दुहितरं वा दासी-शब्देन भार्या-शब्देन वा ।। ०५.२.५६ ।।
dāsa-śabdena vā dūṣyaṃ ālambeta | bhāryāṃ asya snuṣāṃ duhitaraṃ vā dāsī-śabdena bhāryā-śabdena vā || 05.2.56 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   56

तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयं अर्थ-कामुकः" इति ।। ०५.२.५७ ।।
taṃ dūṣya-gṛha-pratidvāri rātrāvupaśayānaṃ anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt"hatoayaṃ artha-kāmukaḥ" iti || 05.2.57 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   57

तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५८ ।।
tena doṣeṇaitare paryādātavyāḥ || 05.2.58 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   58

सिद्ध-व्यञ्जनो वा दूष्यं जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यं राज-द्वारिकं स्त्री-हृदयं अरि-व्याधि-करं आयुष्यं पुत्रीयं वा कर्म जानामि" इति ।। ०५.२.५९ ।।
siddha-vyañjano vā dūṣyaṃ jambhaka-vidyābhiḥ pralobhayitvā brūyāt"akṣaya-hiraṇyaṃ rāja-dvārikaṃ strī-hṛdayaṃ ari-vyādhi-karaṃ āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti || 05.2.59 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   59

प्रतिपन्नं चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धं उपहारं कारयेत् ।। ०५.२.६० ।।
pratipannaṃ caitya-sthāne rātrau prabhūta-surā-māṃsa-gandhaṃ upahāraṃ kārayet || 05.2.60 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   60

एक-रूपं चात्र हिरण्यं पूर्व-निखातं प्रेत-अङ्गं प्रेत-शिशुर्वा यत्र निहितः स्यात् । ततो हिरण्यं अस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ।। ०५.२.६१ ।।
eka-rūpaṃ cātra hiraṇyaṃ pūrva-nikhātaṃ preta-aṅgaṃ preta-śiśurvā yatra nihitaḥ syāt | tato hiraṇyaṃ asya darśayed"atyalpam" iti ca brūyāt || 05.2.61 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   61

प्रभूत-हिरण्य-हेतोः पुनरुपहारः कर्तव्य इति स्वयं एवएतेन हिरण्येन श्वो-भूते प्रभूतं औपहारिकं क्रीणीहि इति ।। ०५.२.६२ ।।
prabhūta-hiraṇya-hetoḥ punarupahāraḥ kartavya iti svayaṃ evaetena hiraṇyena śvo-bhūte prabhūtaṃ aupahārikaṃ krīṇīhi iti || 05.2.62 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   62

स तेन हिरण्येनाउपहारिक-क्रये गृह्येत ।। ०५.२.६३ ।।
sa tena hiraṇyenāupahārika-kraye gṛhyeta || 05.2.63 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   63

मातृ-व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ।। ०५.२.६४ ।।
mātṛ-vyañjanayā vā "putro me tvayā hataḥ" ityavakupitā syāt || 05.2.64 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   64

संसिद्धं एवास्य रात्रि-यागे वन-यागे वन-क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः ।। ०५.२.६५ ।।
saṃsiddhaṃ evāsya rātri-yāge vana-yāge vana-krīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasyābhityaktaṃ atinayeyuḥ || 05.2.65 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   65

दूष्यस्य वा भृतक-व्यञ्जनो वेतन-हिरण्ये कूट-रूपं प्रक्षिप्य प्ररूपयेत् ।। ०५.२.६६ ।।
dūṣyasya vā bhṛtaka-vyañjano vetana-hiraṇye kūṭa-rūpaṃ prakṣipya prarūpayet || 05.2.66 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   66

कर्म-कर-व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणं उपनिदध्यात् । चिकित्सक-व्यञ्जनो वा गरं अगद-अपदेशेन ।। ०५.२.६७ ।।
karma-kara-vyañjano vā gṛhe karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇaṃ upanidadhyāt | cikitsaka-vyañjano vā garaṃ agada-apadeśena || 05.2.67 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   67

प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेक-भाण्डं अमित्र-शासनं च कापटिक-मुखेनऽचक्षीत । कारणं च ब्रूयात् ।। ०५.२.६८ ।।
pratyāsanno vā dūṣyasya sattrī praṇihitaṃ abhiṣeka-bhāṇḍaṃ amitra-śāsanaṃ ca kāpaṭika-mukhena'cakṣīta | kāraṇaṃ ca brūyāt || 05.2.68 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   68

एवं दूष्येष्वधार्मिकेषु च वर्तेत । नैतरेषु ।। ०५.२.६९ ।।
evaṃ dūṣyeṣvadhārmikeṣu ca varteta | naitareṣu || 05.2.69 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   69

पक्वं पक्वं इवऽरामात्फलं राज्यादवाप्नुयात् । ।। ०५.२.७०अ ब ।।
pakvaṃ pakvaṃ iva'rāmātphalaṃ rājyādavāpnuyāt | || 05.2.70a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   70

आत्मच्-छेद-भयादामं वर्जयेत्कोप-कारकं ।। ०५.२.७०च्द् ।।
ātmac-cheda-bhayādāmaṃ varjayetkopa-kārakaṃ || 05.2.70cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   71

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In