| |
|

This overlay will guide you through the buttons:

कोशं अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ॥ ०५.२.०१ ॥
kośaṃ akośaḥ pratyutpanna-artha-kṛcchraḥ saṃgṛhṇīyāt .. 05.2.01 ..
जन-पदं महान्तं अल्प-प्रमाणं वाअदेव-मातृकं प्रभूत-धान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत । यथा-सारं मध्यं अवरं वा ॥ ०५.२.०२ ॥
jana-padaṃ mahāntaṃ alpa-pramāṇaṃ vāadeva-mātṛkaṃ prabhūta-dhānyaṃ dhānyasyāṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta . yathā-sāraṃ madhyaṃ avaraṃ vā .. 05.2.02 ..
दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणं प्रत्यन्तं अल्प-प्रमाणं वा न याचेत ॥ ०५.२.०३ ॥
durga-setu-karma-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karma-upakāriṇaṃ pratyantaṃ alpa-pramāṇaṃ vā na yāceta .. 05.2.03 ..
धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ॥ ०५.२.०४ ॥
dhānya-paśu-hiraṇya-ādi niviśamānāya dadyāt .. 05.2.04 ..
चतुर्थं अंशं धान्यानां बीज-भक्त-शुद्धं च हिरण्येन क्रीणीयात् ॥ ०५.२.०५ ॥
caturthaṃ aṃśaṃ dhānyānāṃ bīja-bhakta-śuddhaṃ ca hiraṇyena krīṇīyāt .. 05.2.05 ..
अरण्य-जातं श्रोत्रिय-स्वं च परिहरेत् ॥ ०५.२.०६ ॥
araṇya-jātaṃ śrotriya-svaṃ ca pariharet .. 05.2.06 ..
तदप्यनुग्रहेण क्रीणीयात् ॥ ०५.२.०७ ॥
tadapyanugraheṇa krīṇīyāt .. 05.2.07 ..
तस्याकरणे वा समाहर्तृ-पुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः ॥ ०५.२.०८ ॥
tasyākaraṇe vā samāhartṛ-puruṣā grīṣme karṣakāṇāṃ udvāpaṃ kārayeyuḥ .. 05.2.08 ..
प्रमाद-अवस्कन्नस्यात्ययं द्वि-गुणं उदाहरन्तो बीज-काले बीज-लेख्यं कुर्युः ॥ ०५.२.०९ ॥
pramāda-avaskannasyātyayaṃ dvi-guṇaṃ udāharanto bīja-kāle bīja-lekhyaṃ kuryuḥ .. 05.2.09 ..
निष्पन्ने हरित-पक्व-आदानं वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्यां देव-पितृ-पूजा-दान-अर्थं गव-अर्थं वा ॥ ०५.२.१० ॥
niṣpanne harita-pakva-ādānaṃ vārayeyuḥ . anyatra śāka-kaṭa-bhaṅga-muṣṭibhyāṃ deva-pitṛ-pūjā-dāna-arthaṃ gava-arthaṃ vā .. 05.2.10 ..
भिक्षुक-ग्राम-भृतक-अर्थं च राशि-मूलं परिहरेयुः ॥ ०५.२.११ ॥
bhikṣuka-grāma-bhṛtaka-arthaṃ ca rāśi-mūlaṃ parihareyuḥ .. 05.2.11 ..
स्व-सस्य-अपहारिणः प्रतिपातोअष्ट-गुणः ॥ ०५.२.१२ ॥
sva-sasya-apahāriṇaḥ pratipātoaṣṭa-guṇaḥ .. 05.2.12 ..
पर-सस्य-अपहारिणः पञ्चाशद्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ॥ ०५.२.१३ ॥
para-sasya-apahāriṇaḥ pañcāśad-guṇaḥ sītā-atyayaḥ . sva-vargasya . bāhyasya tu vadhaḥ .. 05.2.13 ..
चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानां काष्ठ-वेणु-मांस-वल्लूराणां च गृह्णीयुः । दन्त-अजिनस्यार्धं ॥ ०५.२.१४ ॥
caturthaṃ aṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadha-gandha-puṣpa-phala-śāka-paṇyānāṃ kāṣṭha-veṇu-māṃsa-vallūrāṇāṃ ca gṛhṇīyuḥ . danta-ajinasyārdhaṃ .. 05.2.14 ..
तदनिसृष्टं विक्रीणानस्य पूर्वः साहस-दण्डः ॥ ०५.२.१५ ॥
tadanisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ .. 05.2.15 ..
इति कर्षकेषु प्रणयः ॥ ०५.२.१६ ॥
iti karṣakeṣu praṇayaḥ .. 05.2.16 ..
सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ॥ ०५.२.१७ ॥
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ .. 05.2.17 ..
सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याश्चत्वारिंशत्-कराः ॥ ०५.२.१८ ॥
sūtra-vastra-tāmra-vṛtta-kaṃsa-gandha-bhaiṣajya-śīdhu-paṇyāścatvāriṃśat-karāḥ .. 05.2.18 ..
धान्य-रस-लोह-पण्याः शकट-व्यवहारिणश्च त्रिंशत्-कराः ॥ ०५.२.१९ ॥
dhānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaśca triṃśat-karāḥ .. 05.2.19 ..
काच-व्यवहारिणो महा-कारवश्च विंशति-कराः ॥ ०५.२.२० ॥
kāca-vyavahāriṇo mahā-kāravaśca viṃśati-karāḥ .. 05.2.20 ..
क्षुद्र-कारवो बन्धकी-पोषकाश्च दश-कराः ॥ ०५.२.२१ ॥
kṣudra-kāravo bandhakī-poṣakāśca daśa-karāḥ .. 05.2.21 ..
काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ॥ ०५.२.२२ ॥
kāṣṭha-veṇu-pāṣāṇa-mṛd-bhāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ .. 05.2.22 ..
कुशीलवा रूप-आजीवाश्च वेतन-अर्धं दद्युः ॥ ०५.२.२३ ॥
kuśīlavā rūpa-ājīvāśca vetana-ardhaṃ dadyuḥ .. 05.2.23 ..
हिरण्य-करं कर्मण्यानाहारयेयुः । न चएषां कंचिदपराधं परिहरेयुः ॥ ०५.२.२४ ॥
hiraṇya-karaṃ karmaṇyānāhārayeyuḥ . na caeṣāṃ kaṃcidaparādhaṃ parihareyuḥ .. 05.2.24 ..
ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन् ॥ ०५.२.२५ ॥
te hyaparigṛhītaṃ abhinīya vikrīṇīran .. 05.2.25 ..
इति व्यवहारिषु प्रणयः ॥ ०५.२.२६ ॥
iti vyavahāriṣu praṇayaḥ .. 05.2.26 ..
कुक्कुट-सूकरं अर्धं दद्यात् । क्षुद्र-पशवः षड्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राश्च दश-भागं ॥ ०५.२.२७ ॥
kukkuṭa-sūkaraṃ ardhaṃ dadyāt . kṣudra-paśavaḥ ṣaḍ-bhāgam . go-mahiṣa-aśvatara-khara-uṣṭrāśca daśa-bhāgaṃ .. 05.2.27 ..
बन्धकी-पोषका राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशं संहरेयुः ॥ ०५.२.२८ ॥
bandhakī-poṣakā rāja-preṣyābhiḥ parama-rūpa-yauvanābhiḥ kośaṃ saṃhareyuḥ .. 05.2.28 ..
इति योनि-पोषकेषु प्रणयः ॥ ०५.२.२९ ॥
iti yoni-poṣakeṣu praṇayaḥ .. 05.2.29 ..
सकृदेव न द्विः प्रयोज्यः ॥ ०५.२.३० ॥
sakṛdeva na dviḥ prayojyaḥ .. 05.2.30 ..
तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौर-जानपदान्भिक्षेत ॥ ०५.२.३१ ॥
tasyākaraṇe vā samāhartā kāryaṃ apadiśya paura-jānapadānbhikṣeta .. 05.2.31 ..
योग-पुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः ॥ ०५.२.३२ ॥
yoga-puruṣāścātra pūrvaṃ atimātraṃ dadyuḥ .. 05.2.32 ..
एतेन प्रदेशेन राजा पौर-जानपदान्भिक्षेत ॥ ०५.२.३३ ॥
etena pradeśena rājā paura-jānapadānbhikṣeta .. 05.2.33 ..
कापटिकाश्चएनानल्पं प्रयच्छतः कुत्सयेयुः ॥ ०५.२.३४ ॥
kāpaṭikāścaenānalpaṃ prayacchataḥ kutsayeyuḥ .. 05.2.34 ..
सारतो वा हिरण्यं आढ्यान्याचेत । यथा-उपकारं वा । स्व-वशा वा यदुपहरेयुः ॥ ०५.२.३५ ॥
sārato vā hiraṇyaṃ āḍhyānyāceta . yathā-upakāraṃ vā . sva-vaśā vā yadupahareyuḥ .. 05.2.35 ..
स्थानच्-छत्र-वेष्टन-विभूषाश्चएषां हिरण्येन प्रयच्छेत् ॥ ०५.२.३६ ॥
sthānac-chatra-veṣṭana-vibhūṣāścaeṣāṃ hiraṇyena prayacchet .. 05.2.36 ..
पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं देव-द्रव्यं वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः ॥ ०५.२.३७ ॥
pāṣaṇḍa-saṃgha-dravyaṃ aśrotriya-upabhogyaṃ deva-dravyaṃ vā kṛtya-karāḥ pretasya dagdha-gṛhasya vā haste nyastaṃ ityupahareyuḥ .. 05.2.37 ..
देवता-अध्यक्षो दुर्ग-राष्ट्र-देवतानां यथा-स्वं एकस्थं कोशं कुर्यात् । तथैव चौपहरेत् ॥ ०५.२.३८ ॥
devatā-adhyakṣo durga-rāṣṭra-devatānāṃ yathā-svaṃ ekasthaṃ kośaṃ kuryāt . tathaiva caupaharet .. 05.2.38 ..
दैवत-चैत्यं सिद्ध-पुण्य-स्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रा-समाजाभ्यां आजीवेत् ॥ ०५.२.३९ ॥
daivata-caityaṃ siddha-puṇya-sthānaṃ aupapādikaṃ vā rātrāvutthāpya yātrā-samājābhyāṃ ājīvet .. 05.2.39 ..
चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनं अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ॥ ०५.२.४० ॥
caitya-upavana-vṛkṣeṇa vā devatā-abhigamanaṃ anārtava-puṣpa-phala-yuktena khyāpayet .. 05.2.40 ..
मनुष्य-करं वा वृक्षे रक्षो-भयं प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानां हिरण्येन प्रतिकुर्युः ॥ ०५.२.४१ ॥
manuṣya-karaṃ vā vṛkṣe rakṣo-bhayaṃ prarūpayitvā siddha-vyañjanāḥ paura-jānapadānāṃ hiraṇyena pratikuryuḥ .. 05.2.41 ..
सुरुङ्गा-युक्ते वा कूपे नागं अनियत-शिरस्कं हिरण्य-उपहारेण दर्शयेत् ॥ ०५.२.४२ ॥
suruṅgā-yukte vā kūpe nāgaṃ aniyata-śiraskaṃ hiraṇya-upahāreṇa darśayet .. 05.2.42 ..
नाग-प्रतिमायां अन्तश्-छन्नायां चैत्यच्-छिद्रे वल्मीकच्-छिद्रे वा सर्प-दर्शनं आहारेण प्रतिबद्ध-संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ॥ ०५.२.४३ ॥
nāga-pratimāyāṃ antaś-channāyāṃ caityac-chidre valmīkac-chidre vā sarpa-darśanaṃ āhāreṇa pratibaddha-saṃjñaṃ kṛtvā śraddadhānānāṃ darśayet .. 05.2.43 ..
अश्रद्दधानानां आचमन-प्रोक्षणेषु रसं उपचार्य देवता-अभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा ॥ ०५.२.४४ ॥
aśraddadhānānāṃ ācamana-prokṣaṇeṣu rasaṃ upacārya devatā-abhiśāpaṃ brūyāt . abhityaktaṃ vā daṃśayitvā .. 05.2.44 ..
योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ॥ ०५.२.४५ ॥
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt .. 05.2.45 ..
वैदेहक-व्यञ्जनो वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ॥ ०५.२.४६ ॥
vaidehaka-vyañjano vā prabhūta-paṇya-antevāsī vyavahareta .. 05.2.46 ..
स यदा पण्य-मूल्ये निक्षेप-प्रयोगैरुपचितः स्यात्तदाएनं रात्रौ मोषयेत् ॥ ०५.२.४७ ॥
sa yadā paṇya-mūlye nikṣepa-prayogairupacitaḥ syāttadāenaṃ rātrau moṣayet .. 05.2.47 ..
एतेन रूप-दर्शकः सुवर्ण-कारश्च व्याख्यातौ ॥ ०५.२.४८ ॥
etena rūpa-darśakaḥ suvarṇa-kāraśca vyākhyātau .. 05.2.48 ..
वैदेहक-व्यञ्जनो वा प्रख्यात-व्यवहारः प्रहवण-निमित्तं याचितकं अवक्रीतकं वा रूप्य-सुवर्ण-भाण्डं अनेकं गृह्णीयात् ॥ ०५.२.४९ ॥
vaidehaka-vyañjano vā prakhyāta-vyavahāraḥ prahavaṇa-nimittaṃ yācitakaṃ avakrītakaṃ vā rūpya-suvarṇa-bhāṇḍaṃ anekaṃ gṛhṇīyāt .. 05.2.49 ..
समाजे वा सर्व-पण्य-संदोहेन प्रभूतं हिरण्य-सुवर्णं ऋणं गृह्णीयात् । प्रतिभाण्ड-मूल्यं च ॥ ०५.२.५० ॥
samāje vā sarva-paṇya-saṃdohena prabhūtaṃ hiraṇya-suvarṇaṃ ṛṇaṃ gṛhṇīyāt . pratibhāṇḍa-mūlyaṃ ca .. 05.2.50 ..
तदुभयं रात्रौ मोषयेत् ॥ ०५.२.५१ ॥
tadubhayaṃ rātrau moṣayet .. 05.2.51 ..
साध्वी-व्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्व-स्वान्याहरेयुः ॥ ०५.२.५२ ॥
sādhvī-vyañjanābhiḥ strībhirdūṣyānunmādayitvā tāsāṃ eva veśmasvabhigṛhya sarva-svānyāhareyuḥ .. 05.2.52 ..
दूष्य-कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ॥ ०५.२.५३ ॥
dūṣya-kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ .. 05.2.53 ..
तेन दोषेणैतरे पर्यादातव्याः ॥ ०५.२.५४ ॥
tena doṣeṇaitare paryādātavyāḥ .. 05.2.54 ..
दूष्यं अभित्यक्तो वा श्रद्धेय-अपदेशं पण्यं हिरण्य-निक्षेपं ऋण-प्रयोगं दायं वा याचेत ॥ ०५.२.५५ ॥
dūṣyaṃ abhityakto vā śraddheya-apadeśaṃ paṇyaṃ hiraṇya-nikṣepaṃ ṛṇa-prayogaṃ dāyaṃ vā yāceta .. 05.2.55 ..
दास-शब्देन वा दूष्यं आलम्बेत । भार्यां अस्य स्नुषां दुहितरं वा दासी-शब्देन भार्या-शब्देन वा ॥ ०५.२.५६ ॥
dāsa-śabdena vā dūṣyaṃ ālambeta . bhāryāṃ asya snuṣāṃ duhitaraṃ vā dāsī-śabdena bhāryā-śabdena vā .. 05.2.56 ..
तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयं अर्थ-कामुकः" इति ॥ ०५.२.५७ ॥
taṃ dūṣya-gṛha-pratidvāri rātrāvupaśayānaṃ anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt"hatoayaṃ artha-kāmukaḥ" iti .. 05.2.57 ..
तेन दोषेणैतरे पर्यादातव्याः ॥ ०५.२.५८ ॥
tena doṣeṇaitare paryādātavyāḥ .. 05.2.58 ..
सिद्ध-व्यञ्जनो वा दूष्यं जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यं राज-द्वारिकं स्त्री-हृदयं अरि-व्याधि-करं आयुष्यं पुत्रीयं वा कर्म जानामि" इति ॥ ०५.२.५९ ॥
siddha-vyañjano vā dūṣyaṃ jambhaka-vidyābhiḥ pralobhayitvā brūyāt"akṣaya-hiraṇyaṃ rāja-dvārikaṃ strī-hṛdayaṃ ari-vyādhi-karaṃ āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti .. 05.2.59 ..
प्रतिपन्नं चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धं उपहारं कारयेत् ॥ ०५.२.६० ॥
pratipannaṃ caitya-sthāne rātrau prabhūta-surā-māṃsa-gandhaṃ upahāraṃ kārayet .. 05.2.60 ..
एक-रूपं चात्र हिरण्यं पूर्व-निखातं प्रेत-अङ्गं प्रेत-शिशुर्वा यत्र निहितः स्यात् । ततो हिरण्यं अस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ॥ ०५.२.६१ ॥
eka-rūpaṃ cātra hiraṇyaṃ pūrva-nikhātaṃ preta-aṅgaṃ preta-śiśurvā yatra nihitaḥ syāt . tato hiraṇyaṃ asya darśayed"atyalpam" iti ca brūyāt .. 05.2.61 ..
प्रभूत-हिरण्य-हेतोः पुनरुपहारः कर्तव्य इति स्वयं एवएतेन हिरण्येन श्वो-भूते प्रभूतं औपहारिकं क्रीणीहि इति ॥ ०५.२.६२ ॥
prabhūta-hiraṇya-hetoḥ punarupahāraḥ kartavya iti svayaṃ evaetena hiraṇyena śvo-bhūte prabhūtaṃ aupahārikaṃ krīṇīhi iti .. 05.2.62 ..
स तेन हिरण्येनाउपहारिक-क्रये गृह्येत ॥ ०५.२.६३ ॥
sa tena hiraṇyenāupahārika-kraye gṛhyeta .. 05.2.63 ..
मातृ-व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ॥ ०५.२.६४ ॥
mātṛ-vyañjanayā vā "putro me tvayā hataḥ" ityavakupitā syāt .. 05.2.64 ..
संसिद्धं एवास्य रात्रि-यागे वन-यागे वन-क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः ॥ ०५.२.६५ ॥
saṃsiddhaṃ evāsya rātri-yāge vana-yāge vana-krīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasyābhityaktaṃ atinayeyuḥ .. 05.2.65 ..
दूष्यस्य वा भृतक-व्यञ्जनो वेतन-हिरण्ये कूट-रूपं प्रक्षिप्य प्ररूपयेत् ॥ ०५.२.६६ ॥
dūṣyasya vā bhṛtaka-vyañjano vetana-hiraṇye kūṭa-rūpaṃ prakṣipya prarūpayet .. 05.2.66 ..
कर्म-कर-व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणं उपनिदध्यात् । चिकित्सक-व्यञ्जनो वा गरं अगद-अपदेशेन ॥ ०५.२.६७ ॥
karma-kara-vyañjano vā gṛhe karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇaṃ upanidadhyāt . cikitsaka-vyañjano vā garaṃ agada-apadeśena .. 05.2.67 ..
प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेक-भाण्डं अमित्र-शासनं च कापटिक-मुखेनऽचक्षीत । कारणं च ब्रूयात् ॥ ०५.२.६८ ॥
pratyāsanno vā dūṣyasya sattrī praṇihitaṃ abhiṣeka-bhāṇḍaṃ amitra-śāsanaṃ ca kāpaṭika-mukhena'cakṣīta . kāraṇaṃ ca brūyāt .. 05.2.68 ..
एवं दूष्येष्वधार्मिकेषु च वर्तेत । नैतरेषु ॥ ०५.२.६९ ॥
evaṃ dūṣyeṣvadhārmikeṣu ca varteta . naitareṣu .. 05.2.69 ..
पक्वं पक्वं इवऽरामात्फलं राज्यादवाप्नुयात् । ॥ ०५.२.७०अ ब ॥
pakvaṃ pakvaṃ iva'rāmātphalaṃ rājyādavāpnuyāt . .. 05.2.70a ba ..
आत्मच्-छेद-भयादामं वर्जयेत्कोप-कारकं ॥ ०५.२.७०च्द् ॥
ātmac-cheda-bhayādāmaṃ varjayetkopa-kārakaṃ .. 05.2.70cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In