Artha Shastra

Panchamo Adhikarana - Adhyaya 3

Concerning Subsistence to government servants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दुर्ग-जन-पद-शक्त्या भृत्य-कर्म समुदय-पादेन स्थापयेत् । कार्य-साधन-सहेन वा भृत्य-लाभेन ।। ०५.३.०१ ।।
durga-jana-pada-śaktyā bhṛtya-karma samudaya-pādena sthāpayet | kārya-sādhana-sahena vā bhṛtya-lābhena || 05.3.01 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   1

शरीरं अवेक्षेत । न धर्म-अर्थौ पीडयेत् ।। ०५.३.०२ ।।
śarīraṃ avekṣeta | na dharma-arthau pīḍayet || 05.3.02 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   2

ऋत्विग्-आचार्य-मन्त्रि-पुरोहित-सेना-पति-युव-राज-राज-मातृ-राज-महिष्योअष्ट-चत्वारिंशत्-साहस्राः ।। ०५.३.०३ ।।
ṛtvig-ācārya-mantri-purohita-senā-pati-yuva-rāja-rāja-mātṛ-rāja-mahiṣyoaṣṭa-catvāriṃśat-sāhasrāḥ || 05.3.03 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   3

एतावता भरणेनानास्पद्यत्वं अकोपकं चएषां भवति ।। ०५.३.०४ ।।
etāvatā bharaṇenānāspadyatvaṃ akopakaṃ caeṣāṃ bhavati || 05.3.04 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   4

दौवारिक-अन्तर्-वंशिक-प्रशास्तृ-समाहर्तृ-संनिधातारश्चतुर्-विंशति-साहस्राः ।। ०५.३.०५ ।।
dauvārika-antar-vaṃśika-praśāstṛ-samāhartṛ-saṃnidhātāraścatur-viṃśati-sāhasrāḥ || 05.3.05 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   5

एतावता कर्मण्या भवन्ति ।। ०५.३.०६ ।।
etāvatā karmaṇyā bhavanti || 05.3.06 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   6

कुमार-कुमार-मातृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-राष्ट्र-अन्त-पालाश्च द्वादश-साहस्राः ।। ०५.३.०७ ।।
kumāra-kumāra-mātṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāśca dvādaśa-sāhasrāḥ || 05.3.07 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   7

स्वामि-परिबन्ध-बल-सहाया ह्येतावता भवन्ति ।। ०५.३.०८ ।।
svāmi-paribandha-bala-sahāyā hyetāvatā bhavanti || 05.3.08 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   8

श्रेणी-मुख्या हस्त्य्-अश्व-रथ-मुख्याः प्रदेष्टारश्चाष्ट-साहस्राः ।। ०५.३.०९ ।।
śreṇī-mukhyā hasty-aśva-ratha-mukhyāḥ pradeṣṭāraścāṣṭa-sāhasrāḥ || 05.3.09 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   9

स्व-वर्ग-अनुकर्षिणो ह्येतावता भवन्ति ।। ०५.३.१० ।।
sva-varga-anukarṣiṇo hyetāvatā bhavanti || 05.3.10 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   10

पत्त्य्-अश्व-रथ-हस्त्य्-अध्यक्षा द्रव्य-हस्ति-वन-पालाश्च चतुः-साहस्राः ।। ०५.३.११ ।।
patty-aśva-ratha-hasty-adhyakṣā dravya-hasti-vana-pālāśca catuḥ-sāhasrāḥ || 05.3.11 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   11

रथिक-अनीकस्थ-चिकित्सक-अश्व-दमक-वर्धकयो योनि-पोषकाश्च द्वि-साहस्राः ।। ०५.३.१२ ।।
rathika-anīkastha-cikitsaka-aśva-damaka-vardhakayo yoni-poṣakāśca dvi-sāhasrāḥ || 05.3.12 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   12

कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-सूत-मागधाः पुरोहित-पुरुषाः सर्व-अध्यक्षाश्च साहस्राः ।। ०५.३.१३ ।।
kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadhāḥ purohita-puruṣāḥ sarva-adhyakṣāśca sāhasrāḥ || 05.3.13 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   13

शिल्पवन्तः पादाताः संख्यायक-लेखक-आदि-वर्गश्च पञ्च-शताः ।। ०५.३.१४ ।।
śilpavantaḥ pādātāḥ saṃkhyāyaka-lekhaka-ādi-vargaśca pañca-śatāḥ || 05.3.14 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   14

कुशीलवास्त्वर्ध-तृतीय-शताः । द्वि-गुण-वेतनाश्चएषां तूर्य-कराः ।। ०५.३.१५ ।।
kuśīlavāstvardha-tṛtīya-śatāḥ | dvi-guṇa-vetanāścaeṣāṃ tūrya-karāḥ || 05.3.15 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   15

कारु-शिल्पिनो विंशति-शतिकाः ।। ०५.३.१६ ।।
kāru-śilpino viṃśati-śatikāḥ || 05.3.16 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   16

चतुष्पद-द्विपद-परिचारक-पारिकर्मिक-औपस्थायिक-पालक-विष्टि-बन्धकाः षष्टि-वेतनाः । आर्य-युक्त-आरोहक-माणवक-शैल-खनकाः सर्व-उपस्थायिनश्च ।। ०५.३.१७ ।।
catuṣpada-dvipada-paricāraka-pārikarmika-aupasthāyika-pālaka-viṣṭi-bandhakāḥ ṣaṣṭi-vetanāḥ | ārya-yukta-ārohaka-māṇavaka-śaila-khanakāḥ sarva-upasthāyinaśca || 05.3.17 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   17

आचार्या विद्यावन्तश्च पूजा-वेतनानि यथा-अर्हं लभेरन्पञ्च-शत-अवरं सहस्र-परं ।। ०५.३.१८ ।।
ācāryā vidyāvantaśca pūjā-vetanāni yathā-arhaṃ labheranpañca-śata-avaraṃ sahasra-paraṃ || 05.3.18 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   18

दश-पणिको योजने दूतो मध्यमः । दश-उत्तरे द्वि-गुण-वेतन आ-योजन-शतादिति ।। ०५.३.१९ ।।
daśa-paṇiko yojane dūto madhyamaḥ | daśa-uttare dvi-guṇa-vetana ā-yojana-śatāditi || 05.3.19 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   19

समान-विद्येभ्यस्त्रि-गुण-वेतनो राजा राज-सूय-आदिषु क्रतुषु ।। ०५.३.२० ।।
samāna-vidyebhyastri-guṇa-vetano rājā rāja-sūya-ādiṣu kratuṣu || 05.3.20 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   20

राज्ञः सारथिः साहस्रः ।। ०५.३.२१ ।।
rājñaḥ sārathiḥ sāhasraḥ || 05.3.21 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   21

कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः साहस्राः ।। ०५.३.२२ ।।
kāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ sāhasrāḥ || 05.3.22 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   22

ग्राम-भृतक-सत्त्रि-तीक्ष्ण-रसद-भिक्षुक्यः पञ्च-शताः ।। ०५.३.२३ ।।
grāma-bhṛtaka-sattri-tīkṣṇa-rasada-bhikṣukyaḥ pañca-śatāḥ || 05.3.23 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   23

चार-संचारिणोअर्ध-तृतीय-शताः । प्रयास-वृद्ध-वेतना वा ।। ०५.३.२४ ।।
cāra-saṃcāriṇoardha-tṛtīya-śatāḥ | prayāsa-vṛddha-vetanā vā || 05.3.24 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   24

शत-वर्ग-सहस्र-वर्गाणां अध्यक्षा भक्त-वेतन-लाभं आदेशं विक्षेपं च कुर्युः ।। ०५.३.२५ ।।
śata-varga-sahasra-vargāṇāṃ adhyakṣā bhakta-vetana-lābhaṃ ādeśaṃ vikṣepaṃ ca kuryuḥ || 05.3.25 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   25

अविक्षेपो राज-परिग्रह-दुर्ग-राष्ट्र-रक्ष-अवेक्षणेषु च ।। ०५.३.२६ ।।
avikṣepo rāja-parigraha-durga-rāṣṭra-rakṣa-avekṣaṇeṣu ca || 05.3.26 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   26

नित्य-मुख्याः स्युरनेक-मुख्याश्च ।। ०५.३.२७ ।।
nitya-mukhyāḥ syuraneka-mukhyāśca || 05.3.27 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   27

कर्मसु मृतानां पुत्र-दारा भक्त-वेतनं लभेरन् ।। ०५.३.२८ ।।
karmasu mṛtānāṃ putra-dārā bhakta-vetanaṃ labheran || 05.3.28 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   28

बाल-वृद्ध-व्याधिताश्चएषां अनुग्राह्याः ।। ०५.३.२९ ।।
bāla-vṛddha-vyādhitāścaeṣāṃ anugrāhyāḥ || 05.3.29 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   29

प्रेत-व्याधित-सूतिका-कृत्येषु चएषां अर्थ-मान-कर्म कुर्यात् ।। ०५.३.३० ।।
preta-vyādhita-sūtikā-kṛtyeṣu caeṣāṃ artha-māna-karma kuryāt || 05.3.30 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   30

अल्प-कोशः कुप्य-पशु-क्षेत्राणि दद्यात् । अल्पं च हिरण्यं ।। ०५.३.३१ ।।
alpa-kośaḥ kupya-paśu-kṣetrāṇi dadyāt | alpaṃ ca hiraṇyaṃ || 05.3.31 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   31

शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात् । न ग्रामं ग्राम-संजात-व्यवहार-स्थापन-अर्थं ।। ०५.३.३२ ।।
śūnyaṃ vā niveśayituṃ abhyutthito hiraṇyaṃ eva dadyāt | na grāmaṃ grāma-saṃjāta-vyavahāra-sthāpana-arthaṃ || 05.3.32 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   32

एतेन भृतानां अभृतानां च विद्या-कर्मभ्यां भक्त-वेतन-विशेषं च कुर्यात् ।। ०५.३.३३ ।।
etena bhṛtānāṃ abhṛtānāṃ ca vidyā-karmabhyāṃ bhakta-vetana-viśeṣaṃ ca kuryāt || 05.3.33 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   33

षष्टि-वेतनस्यऽढकं कृत्वा हिरण्य-अनुरूपं भक्तं कुर्यात् ।। ०५.३.३४ ।।
ṣaṣṭi-vetanasya'ḍhakaṃ kṛtvā hiraṇya-anurūpaṃ bhaktaṃ kuryāt || 05.3.34 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   34

पत्त्य्-अश्व-रथ-द्विपाः सूर्य-उदये बहिः संधि-दिवस-वर्जं शिल्प-योग्याः कुर्युः ।। ०५.३.३५ ।।
patty-aśva-ratha-dvipāḥ sūrya-udaye bahiḥ saṃdhi-divasa-varjaṃ śilpa-yogyāḥ kuryuḥ || 05.3.35 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   35

तेषु राजा नित्य-युक्तः स्यात् । अभीक्ष्णं चएषां शिल्प-दर्शनं कुर्यात् ।। ०५.३.३६ ।।
teṣu rājā nitya-yuktaḥ syāt | abhīkṣṇaṃ caeṣāṃ śilpa-darśanaṃ kuryāt || 05.3.36 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   36

कृत-नर-इन्द्र-अङ्कं शस्त्र-आवरणं आयुध-अगारं प्रवेशयेत् ।। ०५.३.३७ ।।
kṛta-nara-indra-aṅkaṃ śastra-āvaraṇaṃ āyudha-agāraṃ praveśayet || 05.3.37 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   37

अशस्त्राश्चरेयुः । अन्यत्र मुद्रा-अनुज्ञातात् ।। ०५.३.३८ ।।
aśastrāścareyuḥ | anyatra mudrā-anujñātāt || 05.3.38 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   38

नष्टं-विनष्टं वा द्वि-गुणं दद्यात् ।। ०५.३.३९ ।।
naṣṭaṃ-vinaṣṭaṃ vā dvi-guṇaṃ dadyāt || 05.3.39 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   39

विध्वस्त-गणनां च कुर्यात् ।। ०५.३.४० ।।
vidhvasta-gaṇanāṃ ca kuryāt || 05.3.40 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   40

सार्थिकानां शस्त्र-आवरणं अन्त-पाला गृह्णीयुः । समुद्रं अवचारयेयुर्वा ।। ०५.३.४१ ।।
sārthikānāṃ śastra-āvaraṇaṃ anta-pālā gṛhṇīyuḥ | samudraṃ avacārayeyurvā || 05.3.41 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   41

यात्रां अभ्युत्थितो वा सेनां उद्योजयेत् ।। ०५.३.४२ ।।
yātrāṃ abhyutthito vā senāṃ udyojayet || 05.3.42 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   42

ततो वैदेहक-व्यञ्जनाः सर्व-पण्यान्यायुधीयेभ्यो यात्रा-काले द्वि-गुण-प्रत्यादेयानि दद्युः ।। ०५.३.४३ ।।
tato vaidehaka-vyañjanāḥ sarva-paṇyānyāyudhīyebhyo yātrā-kāle dvi-guṇa-pratyādeyāni dadyuḥ || 05.3.43 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   43

एवं राज-पण्य-योग-विक्रयो वेतन-प्रत्यादानं च भवति ।। ०५.३.४४ ।।
evaṃ rāja-paṇya-yoga-vikrayo vetana-pratyādānaṃ ca bhavati || 05.3.44 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   44

एवं अवेक्षित-आय-व्ययः कोश-दण्ड-व्यसनं नावाप्नोति ।। ०५.३.४५ ।।
evaṃ avekṣita-āya-vyayaḥ kośa-daṇḍa-vyasanaṃ nāvāpnoti || 05.3.45 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   45

इति भक्त-वेतन-विकल्पः ।। ०५.३.४६ ।।
iti bhakta-vetana-vikalpaḥ || 05.3.46 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   46

सत्त्रिणश्चऽयुधीयानां वेश्याः कारु-कुशीलवाः । ।। ०५.३.४७अ ब ।।
sattriṇaśca'yudhīyānāṃ veśyāḥ kāru-kuśīlavāḥ | || 05.3.47a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   47

दण्ड-वृद्धाश्च जानीयुः शौच-अशौचं अतन्द्रिताः ।। ०५.३.४७च्द् ।।
daṇḍa-vṛddhāśca jānīyuḥ śauca-aśaucaṃ atandritāḥ || 05.3.47cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In