Artha Shastra

Panchamo Adhikarana - Adhyaya 4

The Conduct of a courtier

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-संपन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। ०५.४.०१ ।।
loka-yātrāvidrājānaṃ ātma-dravya-prakṛti-saṃpannaṃ priya-hita-dvāreṇa'śrayeta || 05.4.01 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   1

यं वा मन्येत "यथाअहं आश्रय-ईप्सुरेवं असौ विनय-ईप्सुराभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनं अप्येनं आश्रयेत । न त्वेवानात्म-संपन्नं ।। ०५.४.०२ ।।
yaṃ vā manyeta "yathāahaṃ āśraya-īpsurevaṃ asau vinaya-īpsurābhigāmika-guṇa-yuktaḥ" iti | dravya-prakṛti-hīnaṃ apyenaṃ āśrayeta | na tvevānātma-saṃpannaṃ || 05.4.02 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   2

अनात्मवा हि नीति-शास्त्र-द्वेषादनर्थ्य-संयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ।। ०५.४.०३ ।।
anātmavā hi nīti-śāstra-dveṣādanarthya-saṃyogādvā prāpyāpi mahadaiśvaryaṃ na bhavati || 05.4.03 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   3

आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगं दद्यात् ।। ०५.४.०४ ।।
ātmavati labdha-avakāśaḥ śāstra-anuyogaṃ dadyāt || 05.4.04 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   4

अविसंवादाद्द्हि स्थान-स्थैर्यं अवाप्नोति ।। ०५.४.०५ ।।
avisaṃvādāddhi sthāna-sthairyaṃ avāpnoti || 05.4.05 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   5

मति-कर्मसु पृष्ठस्तदात्वे चऽयत्यां च धर्म-अर्थ-संयुक्तं समर्थं प्रवीणवदपरिषद्-भीरुः कथयेत् ।। ०५.४.०६ ।।
mati-karmasu pṛṣṭhastadātve ca'yatyāṃ ca dharma-artha-saṃyuktaṃ samarthaṃ pravīṇavadapariṣad-bhīruḥ kathayet || 05.4.06 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   6

ईप्सितः पणेत "धर्म-अर्थ-अनुयोगं अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणं मत्-संयोगे तदात्वे च दण्ड-धारणं इति न कुर्याः । पक्षं वृत्तिं गुह्यं च मे नौपहन्याः । संज्ञया च त्वां काम-क्रोध-दण्डनेषु वारयेयम्" इति ।। ०५.४.०७ ।।
īpsitaḥ paṇeta "dharma-artha-anuyogaṃ aviśiṣṭeṣu balavat-saṃyukteṣu daṇḍa-dhāraṇaṃ mat-saṃyoge tadātve ca daṇḍa-dhāraṇaṃ iti na kuryāḥ | pakṣaṃ vṛttiṃ guhyaṃ ca me naupahanyāḥ | saṃjñayā ca tvāṃ kāma-krodha-daṇḍaneṣu vārayeyam" iti || 05.4.07 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   7

आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतः संनिकृष्ट-विप्रकृष्टः पर-आसनं ।। ०५.४.०८ ।।
ādiṣṭaḥ pradiṣṭāyāṃ bhūmāvanujñātaḥ praviśet | upaviśecca pārśvataḥ saṃnikṛṣṭa-viprakṛṣṭaḥ para-āsanaṃ || 05.4.08 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   8

विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वात-ष्ठीवने च शब्दवती न कुर्यात् ।। ०५.४.०९ ।।
vigṛhya kathanaṃ asabhyaṃ apratyakṣaṃ aśraddheyaṃ anṛtaṃ ca vākyaṃ uccairanarmaṇi hāsaṃ vāta-ṣṭhīvane ca śabdavatī na kuryāt || 05.4.09 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   9

मिथः कथनं अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञो वेषं उद्धत-कुहकानां च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्ष्य्-ओष्ठ-निर्भोगं भ्रुकुटी-कर्म वाक्य-अवक्षेपणं च ब्रुवति । बलवत्संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैर्द्वेष्य-पक्ष-अवक्षिप्तानर्थ्यैश्च प्रतिसंसर्गं एक-अर्थ-चर्यां संघातं च वर्जयेत् ।। ०५.४.१० ।।
mithaḥ kathanaṃ anyena | jana-vāde dvandva-kathanam | rājño veṣaṃ uddhata-kuhakānāṃ ca | ratna-atiśaya-prakāśa-abhyarthanam | eka-akṣy-oṣṭha-nirbhogaṃ bhrukuṭī-karma vākya-avakṣepaṇaṃ ca bruvati | balavatsaṃyukta-virodham | strībhiḥ strī-darśibhiḥ sāmanta-dūtairdveṣya-pakṣa-avakṣiptānarthyaiśca pratisaṃsargaṃ eka-artha-caryāṃ saṃghātaṃ ca varjayet || 05.4.10 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   10

अहीन-कालं राज-अर्थं स्व-अर्थं प्रिय-हितैः सह । ।। ०५.४.११अ ब ।।
ahīna-kālaṃ rāja-arthaṃ sva-arthaṃ priya-hitaiḥ saha | || 05.4.11a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   11

पर-अर्थं देश-काले च ब्रूयाद्धर्म-अर्थ-संहितं ।। ०५.४.११च्द् ।।
para-arthaṃ deśa-kāle ca brūyāddharma-artha-saṃhitaṃ || 05.4.11cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   12

पृष्टः प्रिय-हितं ब्रूयान्न ब्रूयादहितं प्रियं । ।। ०५.४.१२अ ब ।।
pṛṣṭaḥ priya-hitaṃ brūyānna brūyādahitaṃ priyaṃ | || 05.4.12a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   13

अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ।। ०५.४.१२च्द् ।।
apriyaṃ vā hitaṃ brūyātśṛṇvatoanumato mithaḥ || 05.4.12cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   14

तूष्णीं वा प्रतिवाक्ये स्याद्वेष्य-आदींश्च न वर्णयेत् । ।। ०५.४.१३अ ब ।।
tūṣṇīṃ vā prativākye syādveṣya-ādīṃśca na varṇayet | || 05.4.13a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   15

अप्रिया अपि दक्षाः स्युस्तद्-भावाद्ये बहिष्-कृताः ।। ०५.४.१३च्द् ।।
apriyā api dakṣāḥ syustad-bhāvādye bahiṣ-kṛtāḥ || 05.4.13cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   16

अनर्थ्याश्च प्रिया दृष्टाश्चित्त-ज्ञान-अनुवर्तिनः । ।। ०५.४.१४अ ब ।।
anarthyāśca priyā dṛṣṭāścitta-jñāna-anuvartinaḥ | || 05.4.14a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   17

अभिहास्येष्वभिहसेद्घोर-हासांश्च वर्जयेत् ।। ०५.४.१४च्द् ।।
abhihāsyeṣvabhihasedghora-hāsāṃśca varjayet || 05.4.14cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   18

परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ।। ०५.४.१५अ ब ।।
parātsaṃkrāmayedghoraṃ na ca ghoraṃ pare vadet | || 05.4.15a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   19

तितिक्षेतऽत्मनश्चैव क्षमावान्पृथिवी-समः ।। ०५.४.१५च्द् ।।
titikṣeta'tmanaścaiva kṣamāvānpṛthivī-samaḥ || 05.4.15cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   20

आत्म-रक्षा हि सततं पूर्वं कार्या विजानता । ।। ०५.४.१६अ ब ।।
ātma-rakṣā hi satataṃ pūrvaṃ kāryā vijānatā | || 05.4.16a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   21

अग्नाविव हि संप्रोक्ता वृत्ती राजाउपजीविनां ।। ०५.४.१६च्द् ।।
agnāviva hi saṃproktā vṛttī rājāupajīvināṃ || 05.4.16cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   22

एक-देशं दहेदग्निः शरीरं वा परं गतः । ।। ०५.४.१७अ ब ।।
eka-deśaṃ dahedagniḥ śarīraṃ vā paraṃ gataḥ | || 05.4.17a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   23

सपुत्र-दारं राजा तु घातयेदर्धयेत वा ।। ०५.४.१७च्द् ।।
saputra-dāraṃ rājā tu ghātayedardhayeta vā || 05.4.17cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In