| |
|

This overlay will guide you through the buttons:

लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-संपन्नं प्रिय-हित-द्वारेणऽश्रयेत ॥ ०५.४.०१ ॥
loka-yātrāvidrājānaṃ ātma-dravya-prakṛti-saṃpannaṃ priya-hita-dvāreṇa'śrayeta .. 05.4.01 ..
यं वा मन्येत "यथाअहं आश्रय-ईप्सुरेवं असौ विनय-ईप्सुराभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनं अप्येनं आश्रयेत । न त्वेवानात्म-संपन्नं ॥ ०५.४.०२ ॥
yaṃ vā manyeta "yathāahaṃ āśraya-īpsurevaṃ asau vinaya-īpsurābhigāmika-guṇa-yuktaḥ" iti . dravya-prakṛti-hīnaṃ apyenaṃ āśrayeta . na tvevānātma-saṃpannaṃ .. 05.4.02 ..
अनात्मवा हि नीति-शास्त्र-द्वेषादनर्थ्य-संयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ॥ ०५.४.०३ ॥
anātmavā hi nīti-śāstra-dveṣādanarthya-saṃyogādvā prāpyāpi mahadaiśvaryaṃ na bhavati .. 05.4.03 ..
आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगं दद्यात् ॥ ०५.४.०४ ॥
ātmavati labdha-avakāśaḥ śāstra-anuyogaṃ dadyāt .. 05.4.04 ..
अविसंवादाद्द्हि स्थान-स्थैर्यं अवाप्नोति ॥ ०५.४.०५ ॥
avisaṃvādādd_hi sthāna-sthairyaṃ avāpnoti .. 05.4.05 ..
मति-कर्मसु पृष्ठस्तदात्वे चऽयत्यां च धर्म-अर्थ-संयुक्तं समर्थं प्रवीणवदपरिषद्-भीरुः कथयेत् ॥ ०५.४.०६ ॥
mati-karmasu pṛṣṭhastadātve ca'yatyāṃ ca dharma-artha-saṃyuktaṃ samarthaṃ pravīṇavadapariṣad-bhīruḥ kathayet .. 05.4.06 ..
ईप्सितः पणेत "धर्म-अर्थ-अनुयोगं अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणं मत्-संयोगे तदात्वे च दण्ड-धारणं इति न कुर्याः । पक्षं वृत्तिं गुह्यं च मे नौपहन्याः । संज्ञया च त्वां काम-क्रोध-दण्डनेषु वारयेयम्" इति ॥ ०५.४.०७ ॥
īpsitaḥ paṇeta "dharma-artha-anuyogaṃ aviśiṣṭeṣu balavat-saṃyukteṣu daṇḍa-dhāraṇaṃ mat-saṃyoge tadātve ca daṇḍa-dhāraṇaṃ iti na kuryāḥ . pakṣaṃ vṛttiṃ guhyaṃ ca me naupahanyāḥ . saṃjñayā ca tvāṃ kāma-krodha-daṇḍaneṣu vārayeyam" iti .. 05.4.07 ..
आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतः संनिकृष्ट-विप्रकृष्टः पर-आसनं ॥ ०५.४.०८ ॥
ādiṣṭaḥ pradiṣṭāyāṃ bhūmāvanujñātaḥ praviśet . upaviśecca pārśvataḥ saṃnikṛṣṭa-viprakṛṣṭaḥ para-āsanaṃ .. 05.4.08 ..
विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वात-ष्ठीवने च शब्दवती न कुर्यात् ॥ ०५.४.०९ ॥
vigṛhya kathanaṃ asabhyaṃ apratyakṣaṃ aśraddheyaṃ anṛtaṃ ca vākyaṃ uccairanarmaṇi hāsaṃ vāta-ṣṭhīvane ca śabdavatī na kuryāt .. 05.4.09 ..
मिथः कथनं अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञो वेषं उद्धत-कुहकानां च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्ष्य्-ओष्ठ-निर्भोगं भ्रुकुटी-कर्म वाक्य-अवक्षेपणं च ब्रुवति । बलवत्संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैर्द्वेष्य-पक्ष-अवक्षिप्तानर्थ्यैश्च प्रतिसंसर्गं एक-अर्थ-चर्यां संघातं च वर्जयेत् ॥ ०५.४.१० ॥
mithaḥ kathanaṃ anyena . jana-vāde dvandva-kathanam . rājño veṣaṃ uddhata-kuhakānāṃ ca . ratna-atiśaya-prakāśa-abhyarthanam . eka-akṣy-oṣṭha-nirbhogaṃ bhrukuṭī-karma vākya-avakṣepaṇaṃ ca bruvati . balavatsaṃyukta-virodham . strībhiḥ strī-darśibhiḥ sāmanta-dūtairdveṣya-pakṣa-avakṣiptānarthyaiśca pratisaṃsargaṃ eka-artha-caryāṃ saṃghātaṃ ca varjayet .. 05.4.10 ..
अहीन-कालं राज-अर्थं स्व-अर्थं प्रिय-हितैः सह । ॥ ०५.४.११अ ब ॥
ahīna-kālaṃ rāja-arthaṃ sva-arthaṃ priya-hitaiḥ saha . .. 05.4.11a ba ..
पर-अर्थं देश-काले च ब्रूयाद्धर्म-अर्थ-संहितं ॥ ०५.४.११च्द् ॥
para-arthaṃ deśa-kāle ca brūyāddharma-artha-saṃhitaṃ .. 05.4.11cd ..
पृष्टः प्रिय-हितं ब्रूयान्न ब्रूयादहितं प्रियं । ॥ ०५.४.१२अ ब ॥
pṛṣṭaḥ priya-hitaṃ brūyānna brūyādahitaṃ priyaṃ . .. 05.4.12a ba ..
अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ॥ ०५.४.१२च्द् ॥
apriyaṃ vā hitaṃ brūyātśṛṇvatoanumato mithaḥ .. 05.4.12cd ..
तूष्णीं वा प्रतिवाक्ये स्याद्वेष्य-आदींश्च न वर्णयेत् । ॥ ०५.४.१३अ ब ॥
tūṣṇīṃ vā prativākye syādveṣya-ādīṃśca na varṇayet . .. 05.4.13a ba ..
अप्रिया अपि दक्षाः स्युस्तद्-भावाद्ये बहिष्-कृताः ॥ ०५.४.१३च्द् ॥
apriyā api dakṣāḥ syustad-bhāvādye bahiṣ-kṛtāḥ .. 05.4.13cd ..
अनर्थ्याश्च प्रिया दृष्टाश्चित्त-ज्ञान-अनुवर्तिनः । ॥ ०५.४.१४अ ब ॥
anarthyāśca priyā dṛṣṭāścitta-jñāna-anuvartinaḥ . .. 05.4.14a ba ..
अभिहास्येष्वभिहसेद्घोर-हासांश्च वर्जयेत् ॥ ०५.४.१४च्द् ॥
abhihāsyeṣvabhihasedghora-hāsāṃśca varjayet .. 05.4.14cd ..
परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ॥ ०५.४.१५अ ब ॥
parātsaṃkrāmayedghoraṃ na ca ghoraṃ pare vadet . .. 05.4.15a ba ..
तितिक्षेतऽत्मनश्चैव क्षमावान्पृथिवी-समः ॥ ०५.४.१५च्द् ॥
titikṣeta'tmanaścaiva kṣamāvānpṛthivī-samaḥ .. 05.4.15cd ..
आत्म-रक्षा हि सततं पूर्वं कार्या विजानता । ॥ ०५.४.१६अ ब ॥
ātma-rakṣā hi satataṃ pūrvaṃ kāryā vijānatā . .. 05.4.16a ba ..
अग्नाविव हि संप्रोक्ता वृत्ती राजाउपजीविनां ॥ ०५.४.१६च्द् ॥
agnāviva hi saṃproktā vṛttī rājāupajīvināṃ .. 05.4.16cd ..
एक-देशं दहेदग्निः शरीरं वा परं गतः । ॥ ०५.४.१७अ ब ॥
eka-deśaṃ dahedagniḥ śarīraṃ vā paraṃ gataḥ . .. 05.4.17a ba ..
सपुत्र-दारं राजा तु घातयेदर्धयेत वा ॥ ०५.४.१७च्द् ॥
saputra-dāraṃ rājā tu ghātayedardhayeta vā .. 05.4.17cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In