| |
|

This overlay will guide you through the buttons:

नियुक्तः कर्मसु व्यय-विशुद्धं उदयं दर्शयेत् ॥ ०५.५.०१ ॥
niyuktaḥ karmasu vyaya-viśuddhaṃ udayaṃ darśayet .. 05.5.01 ..
आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं "इदं एवम्" इति विशेषयेच्च ॥ ०५.५.०२ ॥
ābhyantaraṃ bāhyaṃ guhyaṃ prakāśyaṃ ātyayikaṃ upekṣitavyaṃ vā kāryaṃ "idaṃ evam" iti viśeṣayecca .. 05.5.02 ..
मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तं नएनं अनुवर्तेत प्रशंसाभिः ॥ ०५.५.०३ ॥
mṛgayā-dyūta-madya-strīṣu prasaktaṃ naenaṃ anuvarteta praśaṃsābhiḥ .. 05.5.03 ..
आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ॥ ०५.५.०४ ॥
āsannaścāsya vyasana-upaghāte prayateta . para-upajāpa-atisaṃdhāna-upadhibhyaśca rakṣet .. 05.5.04 ..
इङ्गित-आकारौ चास्य लक्षयेत् ॥ ०५.५.०५ ॥
iṅgita-ākārau cāsya lakṣayet .. 05.5.05 ..
काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ॥ ०५.५.०६ ॥
kāma-dveṣa-harṣa-dainya-vyavasāya-bhaya-dvandva-viparyāsaṃ iṅgita-ākārābhyāṃ hi mantra-saṃvaraṇa-arthaṃ ācarati prājñaḥ .. 05.5.06 ..
दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ॥ ०५.५.०७ ॥
darśane prasīdati . vākyaṃ pratigṛhṇāti . āsanaṃ dadāti . vivikto darśayate . śaṅkā-sthāne nātiśaṅkate . kathāyāṃ ramate . parijñāpyeṣvavekṣate . pathyaṃ uktaṃ sahate . smayamāno niyuṅkte . hastena spṛśati . ślāghye naupahasati . parokṣaṃ guṇaṃ bravīti . bhakṣyeṣu smarati . saha vihāraṃ yāti . vyasaneabhyupapadyate . tad-bhaktīnpūjayati . guhyaṃ ācaṣṭe . mānaṃ vardhayati . arthaṃ karoti . anarthaṃ pratihanti iti tuṣṭa-jñānaṃ .. 05.5.07 ..
एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ॥ ०५.५.०८ ॥
etadeva viparītaṃ atuṣṭasya . bhūyaśca vakṣyāmaḥ .. 05.5.08 ..
संदर्शने कोपः । वाक्यस्याश्रवण-प्रतिषेधौ । आसन-चक्षुषोरदानम् । वर्ण-स्वर-भेदः । एक-अक्षि-भ्रुकुट्य्-ओष्ठ-निर्भोगः । स्वेद-श्वास-स्मितानां अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्माद्-व्रजनम् । वर्धनं अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्यौपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या-अभिभाषणम् । राज-दर्शिनां च तद्-वृत्त-अन्यत्वं ॥ ०५.५.०९ ॥
saṃdarśane kopaḥ . vākyasyāśravaṇa-pratiṣedhau . āsana-cakṣuṣoradānam . varṇa-svara-bhedaḥ . eka-akṣi-bhrukuṭy-oṣṭha-nirbhogaḥ . sveda-śvāsa-smitānāṃ asthāna-utpattiḥ . para-mantraṇam . akasmād-vrajanam . vardhanaṃ anyasya . bhūmi-gātra-vilekhanam . anyasyaupatodanam . vidyā-varṇa-deśa-kutsā . sama-doṣa-nindā . pratidoṣa-nindā . pratiloma-stavaḥ . sukṛta-anavekṣaṇam . duṣkṛta-anukīrtanam . pṛṣṭha-avadhānam . atityāgaḥ . mithyā-abhibhāṣaṇam . rāja-darśināṃ ca tad-vṛtta-anyatvaṃ .. 05.5.09 ..
वृत्ति-विकारं चावेक्षेताप्यमानुषाणां ॥ ०५.५.१० ॥
vṛtti-vikāraṃ cāvekṣetāpyamānuṣāṇāṃ .. 05.5.10 ..
अयं उच्चैः सिञ्चति इति कात्यायनः प्रवव्राज । "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः । "तृणम्" इति दीर्घश्चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वं प्राशंसीत्" इति पिशुनः । प्रति-रवणे शुनः पिशुन-पुत्रः ॥ ०५.५.११ ॥
ayaṃ uccaiḥ siñcati iti kātyāyanaḥ pravavrāja . "krauñcoapasavyam" iti kaṇiṅko bhāradvājaḥ . "tṛṇam" iti dīrghaścārāyaṇaḥ . "śītā śāṭī" iti ghoṭa-mukhaḥ . "hastī pratyaukṣīt" iti kiñjalkaḥ . "ratha-aśvaṃ prāśaṃsīt" iti piśunaḥ . prati-ravaṇe śunaḥ piśuna-putraḥ .. 05.5.11 ..
अर्थ-मान-अवक्षेपे च परित्यागः ॥ ०५.५.१२ ॥
artha-māna-avakṣepe ca parityāgaḥ .. 05.5.12 ..
स्वामि-शीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत ॥ ०५.५.१३ ॥
svāmi-śīlaṃ ātmanaśca kilbiṣaṃ upalabhya vā pratikurvīta .. 05.5.13 ..
मित्रं उपकृष्टं वाअस्य गच्छेत् ॥ ०५.५.१४ ॥
mitraṃ upakṛṣṭaṃ vāasya gacchet .. 05.5.14 ..
तत्रस्थो दोष-निर्घातं मित्रैर्भर्तरि चऽचरेत् । ॥ ०५.५.१५अ ब ॥
tatrastho doṣa-nirghātaṃ mitrairbhartari ca'caret . .. 05.5.15a ba ..
ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ॥ ०५.५.१५च्द् ॥
tato bhartari jīve vā mṛte vā punarāvrajet .. 05.5.15cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In