Artha Shastra

Panchamo Adhikarana - Adhyaya 5

Time Serving

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नियुक्तः कर्मसु व्यय-विशुद्धं उदयं दर्शयेत् ।। ०५.५.०१ ।।
niyuktaḥ karmasu vyaya-viśuddhaṃ udayaṃ darśayet || 05.5.01 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   1

आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं "इदं एवम्" इति विशेषयेच्च ।। ०५.५.०२ ।।
ābhyantaraṃ bāhyaṃ guhyaṃ prakāśyaṃ ātyayikaṃ upekṣitavyaṃ vā kāryaṃ "idaṃ evam" iti viśeṣayecca || 05.5.02 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   2

मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तं नएनं अनुवर्तेत प्रशंसाभिः ।। ०५.५.०३ ।।
mṛgayā-dyūta-madya-strīṣu prasaktaṃ naenaṃ anuvarteta praśaṃsābhiḥ || 05.5.03 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   3

आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ।। ०५.५.०४ ।।
āsannaścāsya vyasana-upaghāte prayateta | para-upajāpa-atisaṃdhāna-upadhibhyaśca rakṣet || 05.5.04 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   4

इङ्गित-आकारौ चास्य लक्षयेत् ।। ०५.५.०५ ।।
iṅgita-ākārau cāsya lakṣayet || 05.5.05 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   5

काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ।। ०५.५.०६ ।।
kāma-dveṣa-harṣa-dainya-vyavasāya-bhaya-dvandva-viparyāsaṃ iṅgita-ākārābhyāṃ hi mantra-saṃvaraṇa-arthaṃ ācarati prājñaḥ || 05.5.06 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   6

दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ।। ०५.५.०७ ।।
darśane prasīdati | vākyaṃ pratigṛhṇāti | āsanaṃ dadāti | vivikto darśayate | śaṅkā-sthāne nātiśaṅkate | kathāyāṃ ramate | parijñāpyeṣvavekṣate | pathyaṃ uktaṃ sahate | smayamāno niyuṅkte | hastena spṛśati | ślāghye naupahasati | parokṣaṃ guṇaṃ bravīti | bhakṣyeṣu smarati | saha vihāraṃ yāti | vyasaneabhyupapadyate | tad-bhaktīnpūjayati | guhyaṃ ācaṣṭe | mānaṃ vardhayati | arthaṃ karoti | anarthaṃ pratihanti iti tuṣṭa-jñānaṃ || 05.5.07 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   7

एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ।। ०५.५.०८ ।।
etadeva viparītaṃ atuṣṭasya | bhūyaśca vakṣyāmaḥ || 05.5.08 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   8

संदर्शने कोपः । वाक्यस्याश्रवण-प्रतिषेधौ । आसन-चक्षुषोरदानम् । वर्ण-स्वर-भेदः । एक-अक्षि-भ्रुकुट्य्-ओष्ठ-निर्भोगः । स्वेद-श्वास-स्मितानां अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्माद्-व्रजनम् । वर्धनं अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्यौपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या-अभिभाषणम् । राज-दर्शिनां च तद्-वृत्त-अन्यत्वं ।। ०५.५.०९ ।।
saṃdarśane kopaḥ | vākyasyāśravaṇa-pratiṣedhau | āsana-cakṣuṣoradānam | varṇa-svara-bhedaḥ | eka-akṣi-bhrukuṭy-oṣṭha-nirbhogaḥ | sveda-śvāsa-smitānāṃ asthāna-utpattiḥ | para-mantraṇam | akasmād-vrajanam | vardhanaṃ anyasya | bhūmi-gātra-vilekhanam | anyasyaupatodanam | vidyā-varṇa-deśa-kutsā | sama-doṣa-nindā | pratidoṣa-nindā | pratiloma-stavaḥ | sukṛta-anavekṣaṇam | duṣkṛta-anukīrtanam | pṛṣṭha-avadhānam | atityāgaḥ | mithyā-abhibhāṣaṇam | rāja-darśināṃ ca tad-vṛtta-anyatvaṃ || 05.5.09 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   9

वृत्ति-विकारं चावेक्षेताप्यमानुषाणां ।। ०५.५.१० ।।
vṛtti-vikāraṃ cāvekṣetāpyamānuṣāṇāṃ || 05.5.10 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   10

अयं उच्चैः सिञ्चति इति कात्यायनः प्रवव्राज । "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः । "तृणम्" इति दीर्घश्चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वं प्राशंसीत्" इति पिशुनः । प्रति-रवणे शुनः पिशुन-पुत्रः ।। ०५.५.११ ।।
ayaṃ uccaiḥ siñcati iti kātyāyanaḥ pravavrāja | "krauñcoapasavyam" iti kaṇiṅko bhāradvājaḥ | "tṛṇam" iti dīrghaścārāyaṇaḥ | "śītā śāṭī" iti ghoṭa-mukhaḥ | "hastī pratyaukṣīt" iti kiñjalkaḥ | "ratha-aśvaṃ prāśaṃsīt" iti piśunaḥ | prati-ravaṇe śunaḥ piśuna-putraḥ || 05.5.11 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   11

अर्थ-मान-अवक्षेपे च परित्यागः ।। ०५.५.१२ ।।
artha-māna-avakṣepe ca parityāgaḥ || 05.5.12 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   12

स्वामि-शीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत ।। ०५.५.१३ ।।
svāmi-śīlaṃ ātmanaśca kilbiṣaṃ upalabhya vā pratikurvīta || 05.5.13 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   13

मित्रं उपकृष्टं वाअस्य गच्छेत् ।। ०५.५.१४ ।।
mitraṃ upakṛṣṭaṃ vāasya gacchet || 05.5.14 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   14

तत्रस्थो दोष-निर्घातं मित्रैर्भर्तरि चऽचरेत् । ।। ०५.५.१५अ ब ।।
tatrastho doṣa-nirghātaṃ mitrairbhartari ca'caret | || 05.5.15a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   15

ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ।। ०५.५.१५च्द् ।।
tato bhartari jīve vā mṛte vā punarāvrajet || 05.5.15cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In