Artha Shastra

Panchamo Adhikarana - Adhyaya 6

Consolidation of the kingdom and absolute sovereignty

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
राज-व्यसनं एवं अमात्यः प्रतिकुर्वीत ।। ०५.६.०१ ।।
rāja-vyasanaṃ evaṃ amātyaḥ pratikurvīta || 05.6.01 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   1

प्रागेव मरण-आबाध-भयाद्राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरं दर्शनं स्थापयेद्"देश-पीडा-अपहं अमित्र-अपहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ।। ०५.६.०२ ।।
prāgeva maraṇa-ābādha-bhayādrājñaḥ priya-hita-upagraheṇa māsa-dvi-māsa-antaraṃ darśanaṃ sthāpayed"deśa-pīḍā-apahaṃ amitra-apahaṃ āyuṣyaṃ putrīyaṃ vā karma rājā sādhayati" ityapadeśena || 05.6.02 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   2

राज-व्यञ्जनं अरूप-वेलायां प्रकृतीनां दर्शयेत् । मित्र-अमित्र-दूतानां च ।। ०५.६.०३ ।।
rāja-vyañjanaṃ arūpa-velāyāṃ prakṛtīnāṃ darśayet | mitra-amitra-dūtānāṃ ca || 05.6.03 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   3

तैश्च यथा-उचितां संभाषां अमात्य-मुखो गच्छेत् ।। ०५.६.०४ ।।
taiśca yathā-ucitāṃ saṃbhāṣāṃ amātya-mukho gacchet || 05.6.04 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   4

दौवारिक-अन्तर्-वंशिक-मुखश्च यथा-उक्तं राज-प्रणिधिं अनुवर्तयेत् ।। ०५.६.०५ ।।
dauvārika-antar-vaṃśika-mukhaśca yathā-uktaṃ rāja-praṇidhiṃ anuvartayet || 05.6.05 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   5

अपकारिषु च हेडं प्रसादं वा प्रकृति-कान्तं दर्शयेत् । प्रसादं एवौपकारिषु ।। ०५.६.०६ ।।
apakāriṣu ca heḍaṃ prasādaṃ vā prakṛti-kāntaṃ darśayet | prasādaṃ evaupakāriṣu || 05.6.06 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   6

आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्तस्थौ वा कोश-दण्डावेकस्थौ कारयेत् । कुल्य-कुमार-मुख्यांश्चान्य-अपदेशेन ।। ०५.६.०७ ।।
āpta-puruṣa-adhiṣṭhitau durga-pratyantasthau vā kośa-daṇḍāvekasthau kārayet | kulya-kumāra-mukhyāṃścānya-apadeśena || 05.6.07 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   7

यश्च मुख्यः पक्षवान्दुर्ग-अटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत् ।। ०५.६.०८ ।।
yaśca mukhyaḥ pakṣavāndurga-aṭavīstho vā vaiguṇyaṃ bhajeta taṃ upagrāhayet || 05.6.08 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   8

बह्व्-आबाधं वा यात्रां प्रेषयेत् । मित्र-कुलं वा ।। ०५.६.०९ ।।
bahv-ābādhaṃ vā yātrāṃ preṣayet | mitra-kulaṃ vā || 05.6.09 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   9

यस्माच्च सामन्तादाबाधं पश्येत्तं उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेनावग्राहयेत् । स्व-मित्रेण वा ।। ०५.६.१० ।।
yasmācca sāmantādābādhaṃ paśyettaṃ utsava-vivāha-hasti-bandhana-aśva-paṇya-bhūmi-pradāna-apadeśenāvagrāhayet | sva-mitreṇa vā || 05.6.10 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   10

ततः संधिं अदूष्यं कारयेत् ।। ०५.६.११ ।।
tataḥ saṃdhiṃ adūṣyaṃ kārayet || 05.6.11 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   11

आटविक-अमित्रैर्वा वैरं ग्राहयेत् ।। ०५.६.१२ ।।
āṭavika-amitrairvā vairaṃ grāhayet || 05.6.12 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   12

तत्-कुलीनं अपरुद्धं वा भूंय्-एक-देशेनौपग्राहयेत् ।। ०५.६.१३ ।।
tat-kulīnaṃ aparuddhaṃ vā bhūṃy-eka-deśenaupagrāhayet || 05.6.13 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   13

कुल्य-कुमार-मुख्य-उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत् ।। ०५.६.१४ ।।
kulya-kumāra-mukhya-upagrahaṃ kṛtvā vā kumāraṃ abhiṣiktaṃ eva darśayet || 05.6.14 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   14

दाण्ड-कर्मिकवद्वा राज्य-कण्टकानुद्धृत्य राज्यं कारयेत् ।। ०५.६.१५ ।।
dāṇḍa-karmikavadvā rājya-kaṇṭakānuddhṛtya rājyaṃ kārayet || 05.6.15 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   15

यदि वा कश्चिन्मुख्यः सामन्त-आदीनां अन्यतमः कोपं भजेत तं "एहि । राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ।। ०५.६.१६ ।।
yadi vā kaścinmukhyaḥ sāmanta-ādīnāṃ anyatamaḥ kopaṃ bhajeta taṃ "ehi | rājānaṃ tvā kariṣyāmi" ityāvāhayitvā ghātayet || 05.6.16 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   16

आपत्-प्रतीकारेण वा साधयेत् ।। ०५.६.१७ ।।
āpat-pratīkāreṇa vā sādhayet || 05.6.17 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   17

युव-राजे वा क्रमेण राज्य-भारं आरोप्य राज-व्यसनं ख्यापयेत् ।। ०५.६.१८ ।।
yuva-rāje vā krameṇa rājya-bhāraṃ āropya rāja-vyasanaṃ khyāpayet || 05.6.18 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   18

पर-भूमौ राज-व्यसने मित्रेणामित्र-व्यञ्जनेन शत्रोः संधिं अवस्थाप्यापगच्छेत् ।। ०५.६.१९ ।।
para-bhūmau rāja-vyasane mitreṇāmitra-vyañjanena śatroḥ saṃdhiṃ avasthāpyāpagacchet || 05.6.19 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   19

सामन्त-आदीनां अन्यतमं वाअस्य दुर्गे स्थापयित्वाअपगच्छेत् ।। ०५.६.२० ।।
sāmanta-ādīnāṃ anyatamaṃ vāasya durge sthāpayitvāapagacchet || 05.6.20 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   20

कुमारं अभिषिच्य वा प्रतिव्यूहेत ।। ०५.६.२१ ।।
kumāraṃ abhiṣicya vā prativyūheta || 05.6.21 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   21

परेणाभियुक्तो वा यथा-उक्तं आपत्-प्रतीकारं कुर्यात् ।। ०५.६.२२ ।।
pareṇābhiyukto vā yathā-uktaṃ āpat-pratīkāraṃ kuryāt || 05.6.22 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   22

एवं एक-ऐश्वर्यं अमात्यः कारयेदिति कौटिल्यः ।। ०५.६.२३ ।।
evaṃ eka-aiśvaryaṃ amātyaḥ kārayediti kauṭilyaḥ || 05.6.23 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   23

नएवम् इति भारद्वाजः ।। ०५.६.२४ ।।
naevam iti bhāradvājaḥ || 05.6.24 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   24

प्रम्रियमाणे वा राजन्यमात्यः कुल्य-कुमार-मुख्यान्परस्परं मुख्येषु वा विक्रमयेत् ।। ०५.६.२५ ।।
pramriyamāṇe vā rājanyamātyaḥ kulya-kumāra-mukhyānparasparaṃ mukhyeṣu vā vikramayet || 05.6.25 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   25

विक्रान्तं प्रकृति-कोपेन घातयेत् ।। ०५.६.२६ ।।
vikrāntaṃ prakṛti-kopena ghātayet || 05.6.26 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   26

कुल्य-कुमार-मुख्यानुपांशु-दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ।। ०५.६.२७ ।।
kulya-kumāra-mukhyānupāṃśu-daṇḍena vā sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt || 05.6.27 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   27

राज्य-कारणाद्द्हि पिता पुत्रान्पुत्राश्च पितरं अभिद्रुह्यन्ति । किं अङ्ग पुनरमात्य-प्रकृतिर्ह्येक-प्रग्रहो राज्यस्य ।। ०५.६.२८ ।।
rājya-kāraṇāddhi pitā putrānputrāśca pitaraṃ abhidruhyanti | kiṃ aṅga punaramātya-prakṛtirhyeka-pragraho rājyasya || 05.6.28 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   28

तत्स्वयं उपस्थितं नावमन्येत ।। ०५.६.२९ ।।
tatsvayaṃ upasthitaṃ nāvamanyeta || 05.6.29 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   29

स्वयं आरूढा हि स्त्री त्यज्यमानाअभिशपति" इति लोक-प्रवादः ।। ०५.६.३० ।।
svayaṃ ārūḍhā hi strī tyajyamānāabhiśapati" iti loka-pravādaḥ || 05.6.30 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   30

कालश्च सकृदभ्येति यं नरं काल-काङ्क्षिणं । ।। ०५.६.३१अ ब ।।
kālaśca sakṛdabhyeti yaṃ naraṃ kāla-kāṅkṣiṇaṃ | || 05.6.31a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   31

दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ।। ०५.६.३१च्द् ।।
durlabhaḥ sa punastasya kālaḥ karma cikīrṣataḥ || 05.6.31cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   32

प्रकृति-कोपकं अधर्मिष्ठं अनैकान्तिकं चएतदिति कौटिल्यः ।। ०५.६.३२ ।।
prakṛti-kopakaṃ adharmiṣṭhaṃ anaikāntikaṃ caetaditi kauṭilyaḥ || 05.6.32 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   33

राज-पुत्रं आत्म-संपन्नं राज्ये स्थापयेत् ।। ०५.६.३३ ।।
rāja-putraṃ ātma-saṃpannaṃ rājye sthāpayet || 05.6.33 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   34

संपन्न-अभावेअव्यसनिनं कुमारं राज-कन्यां गर्भिणीं देवीं वा पुरस्-कृत्य महा-मात्रान्संनिपात्य ब्रूयात्"अयं वो निक्षेपः । पितरं अस्यावेक्षध्वं सत्त्व-अभिजनं आत्मनश्च । ध्वज-मात्रोअयं भवन्त एव स्वामिनः । कथं वा क्रियताम्" इति ।। ०५.६.३४ ।।
saṃpanna-abhāveavyasaninaṃ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vā puras-kṛtya mahā-mātrānsaṃnipātya brūyāt"ayaṃ vo nikṣepaḥ | pitaraṃ asyāvekṣadhvaṃ sattva-abhijanaṃ ātmanaśca | dhvaja-mātroayaṃ bhavanta eva svāminaḥ | kathaṃ vā kriyatām" iti || 05.6.34 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   35

तथा ब्रुवाणं योग-पुरुषा ब्रूयुः "कोअन्यो भवत्-पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम्" इति ।। ०५.६.३५ ।।
tathā bruvāṇaṃ yoga-puruṣā brūyuḥ "koanyo bhavat-purogādasmādrājñaścāturvarṇyaṃ arhati pālayitum" iti || 05.6.35 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   36

तथा इत्यमात्यः कुमारं राज-कन्यां गर्भिणीं देवीं वाअधिकुर्वीत । बन्धु-संबन्धिनां मित्र-अमित्र-दूतानां च दर्शयेत् ।। ०५.६.३६ ।।
tathā ityamātyaḥ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vāadhikurvīta | bandhu-saṃbandhināṃ mitra-amitra-dūtānāṃ ca darśayet || 05.6.36 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   37

भक्त-वेतन-विशेषं अमात्यानां आयुधीयानां च कारयेत् । "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ।। ०५.६.३७ ।।
bhakta-vetana-viśeṣaṃ amātyānāṃ āyudhīyānāṃ ca kārayet | "bhūyaścāyaṃ vṛddhaḥ kariṣyati" iti brūyāt || 05.6.37 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   38

एवं दुर्ग-राष्ट्र-मुख्यानाभाषेत । यथा-अर्हं च मित्र-अमित्र-पक्षं ।। ०५.६.३८ ।।
evaṃ durga-rāṣṭra-mukhyānābhāṣeta | yathā-arhaṃ ca mitra-amitra-pakṣaṃ || 05.6.38 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   39

विनय-कर्मणि च कुमारस्य प्रयतेत ।। ०५.६.३९ ।।
vinaya-karmaṇi ca kumārasya prayateta || 05.6.39 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   40

कन्यायां समान-जातीयादपत्यं उत्पाद्य वाअभिषिञ्चेत् ।। ०५.६.४० ।।
kanyāyāṃ samāna-jātīyādapatyaṃ utpādya vāabhiṣiñcet || 05.6.40 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   41

मातुश्चित्त-क्षोभ-भयात्कुल्यं अल्प-सत्त्वं छात्रं च लक्षण्यं उपनिदध्यात् ।। ०५.६.४१ ।।
mātuścitta-kṣobha-bhayātkulyaṃ alpa-sattvaṃ chātraṃ ca lakṣaṇyaṃ upanidadhyāt || 05.6.41 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   42

ऋतौ चएनां रक्षेत् ।। ०५.६.४२ ।।
ṛtau caenāṃ rakṣet || 05.6.42 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   43

न चऽत्म-अर्थं कंचिदुत्कृष्टं उपभोगं कारयेत् ।। ०५.६.४३ ।।
na ca'tma-arthaṃ kaṃcidutkṛṣṭaṃ upabhogaṃ kārayet || 05.6.43 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   44

राज-अर्थं तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान्कारयेत् ।। ०५.६.४४ ।।
rāja-arthaṃ tu yāna-vāhana-ābharaṇa-vastra-strī-veśma-parivāpānkārayet || 05.6.44 ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   45

यौवनस्थं च याचेत विश्रमं चित्त-कारणात् । ।। ०५.६.४५अ ब ।।
yauvanasthaṃ ca yāceta viśramaṃ citta-kāraṇāt | || 05.6.45a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   46

परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ।। ०५.६.४५च्द् ।।
parityajedatuṣyantaṃ tuṣyantaṃ cānupālayet || 05.6.45cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   47

निवेद्य पुत्र-रक्षा-अर्थं गूढ-सार-परिग्रहान् । ।। ०५.६.४६अ ब ।।
nivedya putra-rakṣā-arthaṃ gūḍha-sāra-parigrahān | || 05.6.46a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   48

अरण्यं दीर्घ-सत्त्रं वा सेवेतऽरुच्यतां गतः ।। ०५.६.४६च्द् ।।
araṇyaṃ dīrgha-sattraṃ vā seveta'rucyatāṃ gataḥ || 05.6.46cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   49

मुख्यैरवगृहीतं वा राजानं तत्-प्रिय-आश्रितः । ।। ०५.६.४७अ ब ।।
mukhyairavagṛhītaṃ vā rājānaṃ tat-priya-āśritaḥ | || 05.6.47a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   50

इतिहास-पुराणाभ्यां बोधयेदर्थ-शास्त्रवित् ।। ०५.६.४७च्द् ।।
itihāsa-purāṇābhyāṃ bodhayedartha-śāstravit || 05.6.47cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   51

सिद्ध-व्यञ्जन-रूपो वा योगं आस्थाय पार्थिवं । ।। ०५.६.४८अ ब ।।
siddha-vyañjana-rūpo vā yogaṃ āsthāya pārthivaṃ | || 05.6.48a ba ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   52

लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् ।। ०५.६.४८च्द् ।।
labheta labdhvā dūṣyeṣu dāṇḍakarmikaṃ ācaret || 05.6.48cd ||

Samhita : 

Adhyaya:   Panchamo-Adhikarana

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In