Artha Shastra

Pratham Adhikarana - Adhyaya 11

The Institution of Spies

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उपधाभिः शुद्ध-अमात्य-वर्गो गूढ-पुरुषानुत्पादयेत्कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान्सत्त्रि-तीष्क्ण-रसद-भिक्षुकीश्च ।। ०१.११.०१ ।।
upadhābhiḥ śuddha-amātya-vargo gūḍha-puruṣānutpādayetkāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanānsattri-tīṣkṇa-rasada-bhikṣukīśca || 01.11.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

पर-मर्मज्ञः प्रगल्भश्छात्रः कापटिकः ।। ०१.११.०२ ।।
para-marmajñaḥ pragalbhaśchātraḥ kāpaṭikaḥ || 01.11.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

तं अर्थ-मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीं एव प्रत्यादिश" इति ।। ०१.११.०३ ।।
taṃ artha-mānābhyāṃ protsāhya mantrī brūyāt "rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yadakuśalaṃ paśyasi tattadānīṃ eva pratyādiśa" iti || 01.11.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

प्रव्रज्या प्रत्यवसितः प्रज्ञा-शौच-युक्त उदास्थितः ।। ०१.११.०४ ।।
pravrajyā pratyavasitaḥ prajñā-śauca-yukta udāsthitaḥ || 01.11.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

स वार्त्ता-कर्म-प्रदिष्टायां भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ।। ०१.११.०५ ।।
sa vārttā-karma-pradiṣṭāyāṃ bhūmau prabhūta-hiraṇya-antevāsī karma kārayet || 01.11.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

कर्म-फलाच्च सर्व-प्रव्रजितानां ग्रास-आच्छादन-आवसथान्प्रतिविदध्यात् ।। ०१.११.०६ ।।
karma-phalācca sarva-pravrajitānāṃ grāsa-ācchādana-āvasathānpratividadhyāt || 01.11.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

वृत्ति-कामांश्चौपजपेत् "एतेनएव वेषेण राज-अर्थश्चरितव्यो भक्त-वेतन-काले चौपस्थातव्यम्" इति ।। ०१.११.०७ ।।
vṛtti-kāmāṃścaupajapet "etenaeva veṣeṇa rāja-arthaścaritavyo bhakta-vetana-kāle caupasthātavyam" iti || 01.11.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

सर्व-प्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः ।। ०१.११.०८ ।।
sarva-pravrajitāśca svaṃ svaṃ vargaṃ evaṃ upajapeyuḥ || 01.11.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

कर्षको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो गृह-पतिक-व्यञ्जनः ।। ०१.११.०९ ।।
karṣako vṛtti-kṣīṇaḥ prajñā-śauca-yukto gṛha-patika-vyañjanaḥ || 01.11.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

स कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१० ।।
sa kṛṣi-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa || 01.11.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

वाणिजको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो वैदेहक-व्यञ्जनः ।। ०१.११.११ ।।
vāṇijako vṛtti-kṣīṇaḥ prajñā-śauca-yukto vaidehaka-vyañjanaḥ || 01.11.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

स वणिक्-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१२ ।।
sa vaṇik-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa || 01.11.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

मुण्डो जटिलो वा वृत्ति-कामस्तापस-व्यञ्जनः ।। ०१.११.१३ ।।
muṇḍo jaṭilo vā vṛtti-kāmastāpasa-vyañjanaḥ || 01.11.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकं यव-मुष्टिं वा मास-द्विमास-अन्तरं प्रकाशं अश्नीयात् । गूढं इष्टं आहारं ।। ०१.११.१४ ।।
sa nagara-abhyāśe prabhūta-muṇḍa-jaṭila-antevāsī śākaṃ yava-muṣṭiṃ vā māsa-dvimāsa-antaraṃ prakāśaṃ aśnīyāt | gūḍhaṃ iṣṭaṃ āhāraṃ || 01.11.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

वैदेहक-अन्तेवासिनश्चएनं समिद्ध-योगैरर्चयेयुः ।। ०१.११.१५ ।।
vaidehaka-antevāsinaścaenaṃ samiddha-yogairarcayeyuḥ || 01.11.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

शिष्याश्चास्यऽवेदयेयुः "असौ सिद्धः सामेधिकः" इति ।। ०१.११.१६ ।।
śiṣyāścāsya'vedayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti || 01.11.16 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

समेध-आशास्तिभिश्चाभिगतानां अङ्ग-विद्यया शिष्य-संज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् अल्प-लाभं अग्नि-दाहं चोर-भयं दूष्य-वधं तुष्टि-दानं विदेश-प्रवृत्ति-ज्ञानम् । "इदं अद्य श्वो वा भविष्यति । इदं वा राजा करिष्यति" इति ।। ०१.११.१७ ।।
samedha-āśāstibhiścābhigatānāṃ aṅga-vidyayā śiṣya-saṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpa-lābhaṃ agni-dāhaṃ cora-bhayaṃ dūṣya-vadhaṃ tuṣṭi-dānaṃ videśa-pravṛtti-jñānam | "idaṃ adya śvo vā bhaviṣyati | idaṃ vā rājā kariṣyati" iti || 01.11.17 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ।। ०१.११.१८ ।।
tadasya gūḍhāḥ sattriṇaśca sampādayeyuḥ || 01.11.18 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानां राज-भाग्यं अनुव्याहरेत् । मन्त्रि-सम्योगं च ब्रूयात् ।। ०१.११.१९ ।।
sattva-prajñā-vākya-śakti-sampannānāṃ rāja-bhāgyaṃ anuvyāharet | mantri-samyogaṃ ca brūyāt || 01.11.19 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

मन्त्री चएषां वृत्ति-कर्मभ्यां वियतेत ।। ०१.११.२० ।।
mantrī caeṣāṃ vṛtti-karmabhyāṃ viyateta || 01.11.20 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

ये च कारणादभिक्रुद्धास्तानर्थ-मानाभ्यां शमयेत् । अकारण-क्रुद्धांस्तूष्णीं दण्डेन । राज-द्विष्ट-कारिणश्च ।। ०१.११.२१ ।।
ye ca kāraṇādabhikruddhāstānartha-mānābhyāṃ śamayet | akāraṇa-kruddhāṃstūṣṇīṃ daṇḍena | rāja-dviṣṭa-kāriṇaśca || 01.11.21 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

पूजिताश्चार्थ-मानाभ्यां राज्ञा राज-उपजीविनां ।। ०१.११.२२अ ब ।।
pūjitāścārtha-mānābhyāṃ rājñā rāja-upajīvināṃ || 01.11.22a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

जानीयुः शौचं इत्येताः पञ्च-संस्थाः प्रकीर्तिताः ।। ०१.११.२२च्द् ।।
jānīyuḥ śaucaṃ ityetāḥ pañca-saṃsthāḥ prakīrtitāḥ || 01.11.22cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In